* Visva-Visrutam Bharatam * 
(Original Sanskrit Song) 
Lyrics and Tuning by: Dr. Harekrishna Meher 
======
* विश्वविश्रुतं भारतम् * (मौलिक-संस्कृतगीतम्) 
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेर: 
====== 
भारतं प्रियं भारतम्, 
विश्वविश्रुतं भारतम् । 
यस्य राजते     अन्तरात्मना 
 संस्कृतिस्तथा संस्कृतम् । 
  विश्वविश्रुतं भारतम् ।। (ध्रुवम्) 
*
धरणी पुण्या भाति वरेण्या महीयसी, 
निसर्ग-रम्या सुजला सौम्या गरीयसी । 
अतुल्यशोभा सुरत्नगर्भा स्वनिर्भरा, 
ऐक्य-भावना यशोवर्द्धना सौख्यभरा । 
भारत-जननीं    लोकपावनीं 
   तां प्रणमाम: सन्ततम् । 
     भारतं प्रियं भारतम्, 
     विश्वविश्रुतं भारतम् ।। (१) 
*
देश-रक्षणे व्रतं भ्राजते निरन्तरम्, 
वीरपुङ्गवै: शौर्यवैभवै-र्विभास्वरम् । 
राष्ट्रकेतनं प्रियं त्रिरङ्गं महोन्नतम्, 
चिरं प्रशस्यं सदा नमस्यं समादृतम् । 
मातृवन्दनं      शुचि-स्पन्दनं 
      हृदये नित्यं सङ्गतम् । 
      भारतं प्रियं भारतम्, 
      विश्वविश्रुतं भारतम् ।। (२) 
*
जगद्-व्यापिनी नियतं नव्या प्रीतिमयी, 
मानवताया भाति सुप्रभा दीप्तिमयी । 
विश्वबन्धुता-मार्ग-सुबन्धा वसुन्धरा, 
आस्तिकताया अस्मितामयी स्वस्तिभरा । 
एकं नीडं       विशाल-विश्वं 
     यत्र यथार्थं भाषितम् । 
     भारतं प्रियं भारतम्, 
     विश्वविश्रुतं भारतम् ।। (३) 
* 
भातु सर्वत: शुभं सोरभं सांस्कृतिकम्, 
रसाप्लावनं भातु राष्ट्रियं नान्दनिकम् । 
भातु जगत्यां भारतीयता-सुमाधुरी, 
भातु भारती संस्कृताङ्किता प्रियङ्करी । 
सुधावर्षिणी     सुधी-तोषिणी 
   सा प्रियभाषा निश्चितम् । 
    भारतं प्रियं भारतम्, 
    विश्वविश्रुतं भारतम् ।। (४) 
*
भातु संस्कृतं पर्यावरणं महीतले, 
यातु दुष्कृतं मुदा राजतां हृदस्स्थले । 
लोकचरित्रं भातु पवित्रं सुकर्मणा, 
सरसी मनसो भातु निर्मला सुदर्पणा । 
संस्कृतामृतं     तनोतु शान्तिं 
   रसै: सुभावै: सम्भृतम् । 
     भारतं प्रियं भारतम्, 
     विश्वविश्रुतं भारतम् ।। (५) * 
- - - - - - -
(इयं गीति: कहरवा-तालस्य मध्यलयेन परिवेषणीया।) 
===
(Included in Sanskrit Gitikavya "Svasti-Kavitanjalih" of Harekrishna Meher) 
=== 
Related Link : 
'Svasti-Kavitanjalih' Kavya: 
https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html
*
Contributions of Harekrishna Meher to Sanskrit Literature: 
http://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html
* 
Biodata (English): Dr. Harekrishna Meher :
http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html
* Biodata: English-Hindi-Sanskrit-Odia :
https://hkmeher.blogspot.com/2022/08/biodata-english-hindi-odia-sanskrit.html 
* 
http://tapasvini-kavya.blogspot.com/2011/12/biodata-english-hindi-sanskrit-oriya-dr.html
= = = = 
No comments:
Post a Comment