'Svasti-Haste ! Namaste' (Sanskrit
Poem)
By : Dr. Harekrishna Meher 
(From * Stavarchana-Stavakam * Kavyam) 
= = = = = 
स्वस्ति-हस्ते ! नमस्ते (देवी-स्तोत्रम्)  
रचयिता : डॉ.
हरेकृष्ण-मेहेरः  
= = = = = 
सम्मान्या स्वीय-नाम्ना  महति जगति या 
दुर्गते-र्नाशयित्री 
दैत्यानां दारयित्री  दर-दुरित-कृतां  चण्ड-मुण्डादि-हन्त्री । 
चण्डी वै खण्डिताघा  प्रहरण-निवहै-र्मण्डिताङ्गी प्रचण्डा 
दुर्गे ! त्वं दुःख-दाहं कुरु भुवि कृपया  लोक-कल्याणमार्गे ॥ (१) 
*
आशीर्वादं प्रदेहि  प्रणतजन-कृते  सर्वदा शर्वजाया 
रुद्राणी त्वं सुभद्रं  वितर चिरदिनं 
शक्तिराद्या सुविद्या । 
नित्या कात्यायनी त्वं  दह कलि-कलुषं 
कालिका कालरूपा 
मूर्त्तिस्ते सौम्य-भीमा  तिरयतु नितरां भीतिमातङ्कजालम् ॥ (२)  
*
सिंहासीना सुहासा  विदलित-महिषा 
दिव्यभासा विभान्ती 
मह्यां मोहादि-हन्त्री  गणपति-जननी 
मोहिनी माननीया । 
मन्दारै-र्मोदयन्ती  रुचिर-हिमगिरे-र्नन्दिनी स्कन्दमाता 
वन्द्या गीर्वाण-वृन्दै-र्हर
हर-दयिते !  स्वान्त-सन्तापजातम् ॥ (३) 
*
हिंसा-द्वेषादि-वैरं  क्षपयतु नियतं  तेऽनुकम्पा प्रकामं 
भक्ति-प्रेम-प्रसूनं  प्रवितरतु जने 
स्वस्ति-हस्ते ! नमस्ते । 
सौहार्दं हास्य-मोदं  प्रदिशतु करुणा  पावनी तावकीना 
मध्येविश्वं सुराध्यं  प्रसरतु सरसं 
सांमनस्यं प्रशस्यम् ॥ (४) 
*
सौन्दर्यानन्द-धात्री
 त्वमिह सुमहिता  वन्दनीया वदान्या 
हे मातः ! प्रार्थनेयं
 विनय-समुदिता  पाद-पद्मे त्वदीये । 
सर्वान् दोषान् क्षमस्व
 प्रशमय सदयं  वेदना-दैन्य-भारं 
बुद्धि-र्विद्या समृद्धि-र्विलसतु
सबलं  सादरं ते प्रसादैः ॥ (५)   
= = = = = 
(Published as आवाहनी Slokas in 
‘Bartika’  Famous Odia Literary
Quarterly,
Dasahara Special Issue, October-December 2018, 
Dasarathapur, Jajpur, Odisha.)
= = = = = 
Related Links :
Stavarchana-Stavakam : स्तवार्चन-स्तवकम् (स्तोत्र-काव्यम्)  
Link :
* * * 
Contributions of Dr. Harekrishna Meher to Sanskrit
Literature:  
Link
:
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = =
=  
No comments:
Post a Comment