Original Odia Song:  Simaahina
Dariaa Sathihina Duniaa *
Sanskrit Translation By: Dr. Harekrishna Meher
(As per Original
Tune)
Sanskrit Version
Lyrics: पारावारो
निस्सीमः सङ्गिहीनः संसारः * 
= = = = = = = = = = =    
ओड़िआ गीत :  सीमाहीन दरिआ साथीहीन
दुनिआँ *  
चलचित्र : बतीघर (1976) *  गीतिकार : शिवव्रत दास  * 
सङ्गीतकार : प्रफुल्ल कुमार कर *  
गायक : प्रणब
पटनायक  * 
= = = = = = = = = = =  
सीमाहीन
दरिआ, साथीहीन दुनिआँ, 
जीबनर
तरी  य़ाए भासि रे ।  
आशा
असुमारि   सागर-लहरी 
बालुका-शेय़रे    य़ाए भाङ्गि रे । 
सीमाहीन
दरिआ ॥ (०) 
*
एइ
बतीघर  आशार मीनार  
एइ  य़े तरङ्ग  
मणिषर मन । 
एइ
सागरर   भिजा बालिरे 
प्रेम-शामुकार  मधु सपन । 
साथी
रे !...  साथी रे !...  
साथी
रे !  कि मधुर से । 
आहा..
आहा.. आहा.. आहा..  हो. 
सीमाहीन
दरिआ ॥ (१)  
*
ए
समय - बेळा बुके  य़ेते पद-चिह्न, 
अतीतर
ढेउ तळे  हुए रे बिलीन । 
ए
समय - बेळा बुके  य़ेते पद-चिह्न, 
अतीतर
ढेउ तळे  हुए रे बिलीन । 
साथी
रे !.. साथी रे !...  
साथी
रे !  अळीक से य़े ।  
आहा..
आहा.. आहा.. आहा.. हो. 
सीमाहीन
दरिआ ॥ (२)  
*
काहिँ
बा सागर,  उत्ताळ अधीर,  
काहिँ
बा निथर,   शान्त सुधीर ।  
काहिँ
बालुझर  काहिँ बा जुआर,  
सुखदुःखभरा   ए सारा संसार । 
साथी
रे !..  साथी रे !...  
एइ
त जीबन तोर ।   
आहा..
आहा.. आहा.. आहा.. हो. 
सीमाहीन
दरिआ ॥ (३)  
= = = = = = = = = = =
= = = = = = = = = = = 
ओड़िआ-गीतम् :  सीमाहीन दरिआ साथीहीन दुनिआँ  *  
चलचित्रम् : बतीघर * 
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
=
= = = = = = = = = = = 
पारावारो
निस्सीमः, सङ्गिहीनः संसारः, 
जीवनस्य
नौका  संप्लवते  रे ! 
अप्रमिता
आशा   अम्बुराशे-र्वीची 
वालुका-शय्यायां  याति भङ्गं  रे !  
पारावारो
निस्सीमः ॥ (०) 
*
वर्त्ती-सद्म
हीदं  स्तम्भ एवाशायाः,  
एष
हि कल्लोलः  मानवस्य चित्तम् ।  
अस्य
तोयराशेः  सैकते सिक्ते 
प्रेम-शुक्तिकायाः   स्वप्न-माधुर्यम् ।  
बन्धो
रे !..  बन्धो रे !..  
बन्धो
रे !  तद् मधुरं वै ।   
आहा..
आहा.. आहा.. आहा.. हो. 
पारावारो
निस्सीमः ॥ (१) 
*
कालस्यास्य
वेला-हृदि  पादाङ्का ये सन्ति, 
अतीतस्य
वीची-तले  लीनत्वं भजन्ति । 
कालस्यास्य
वेला-हृदि  पादाङ्का ये सन्ति, 
अतीतस्य
वीची-तले लीनत्वं भजन्ति ।  
बन्धो
रे !... बन्धो रे !...  
बन्धो
रे !  अलीकं तद् वै ।  
आहा..
आहा.. आहा.. आहा..  हो. 
पारावारो
निस्सीमः ॥ (२) 
*
नीरधिः
क्वचिद् वा  उत्तालो विलोलः    
क्वापि
सुस्थिरो वा शान्त-धीरोऽयम् । 
क्वापि
बालुस्रोतः   क्वापि ऊर्मिराजी 
सौख्य-दुःख-व्याप्तः  सर्व-संसारोऽयम् ।  
बन्धो
रे !...  बन्धो रे !  
जीवनं
त्वदीयं ह्येवम् ।   
आहा..
आहा.. आहा.. आहा..  हो. 
पारावारो
निस्सीमः ॥ (३) 
= = = = = = = = = = =  
(Translated for popularisation with service to Sanskrit
and the nation. 
Courtesy and Acknowledgements:  Film 'Bati-Ghara')   
= = = = = = = = = = =  
Related Links :
‘Chalachitra-Gita-Sanskritaayanam’:
चलचित्र-गीत-संस्कृतायनम्  :
* 
Biodata: Dr. Harekrishna
Meher :
* 
YouTube Videos (Search): Dr. Harekrishna
Meher :
*  
VIDEOS of Dr.
Harekrishna  Meher : 
Link : 
* 
Dr. Harekrishna Meher on Radio and
Doordarshan Channels: 
Link : 
= = = = = = 
No comments:
Post a Comment