"Prayaga-Mahakumbha-Gitika" *
Sanskrit Lyrics and Tuning by: Dr. Harekrishna Meher
====
* प्रयाग-महाकुम्भ-गीतिका *
गीति-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेर:
====
महाकुम्भस्य पर्व शुभम्,
प्रयागराजे महाकुम्भस्य पर्व शुभम् ।
सुतीर्थराजे प्राणि-समाजे सुदुर्लभम् ।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (ध्रुवम्)
*
सिन्धु-मन्थने पुराण-गाथा या अभवन्,
सुधा-कुम्भतो गलित-बिन्दवो भुव्यपतन् ।
भारतवर्षे शुभास्पदे,
उज्जयिनी-हरिद्वार-नासिक-
प्रयाग-मध्ये पुण्यपदे ।
तत्र कुम्भस्य पर्व-पालनं विधीयते ।
कालेन महाकुम्भ-मेलनं महीयते ।
पुण्य-सुमं वै ससौरभम्,
महाकुम्भस्य पर्व शुभम्।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (१)
*
साधु-भक्तगण-समागमे,
कोटि-कोटि-जन-मनोरमे ।
जनस्त्रिवेणी- सङ्गम-नीरे
स्नात्वा कुरुते प्रिय-लाभम् ।
पाप-मोचनं पुण्य-वर्धनम्
आस्था-कलितं पर्व शुभम् ।
भारत-देशे महीतले,
सकलं विश्वं समाकर्षितं
यशो-भास्वरे समुज्ज्वले ।
अद्भुत-चुम्बक-शक्ति-निभम्,
महाकुम्भस्य पर्व शुभम् ।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (२)
*
ऋषि-मुनिवृन्दैर्-ज्ञानभावितं राष्ट्रमिदम्,
परम्परातो बहु-सम्पन्नं
निसर्ग-रम्यं प्रशान्तिदम् ।
सनातनीयं देश-संस्कृति: सुपूज्यते,
भारतीयता- संहति-सूत्रं
चिरं पवित्रं विराजते ।
भाति भारते महाकुम्भस्य पर्व शुभम् ।
जयति भारतं रमणीयं वै
कर्म-भक्तिमय-मणिगर्भम् ।
जयति भारतं मणिगर्भम् ,
महाकुम्भस्य पर्व शुभम्।
दिव्यगुञ्जनै-र्व्याप्त-नभम्,
महाकुम्भस्य पर्व शुभम्।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (३)
===
(इयं गीतिका प्राय: कहरवा-तालस्य मध्यलयेन परिवेषणीया ।)
===
Written on 12 January 2025.
*****
SANSKRIT SONG : Lyrics by Prof. Dr. HAREKRISHNA MEHER and Rendered by Shri SHRIRAM PARTHASARATHY with his separate tuning in South-Indian style.
***
(As informed)
The Song was broadcast in Akashvani VIVIDH BHARATI TAMIL on 24-2-2025, in FM GOLD CHENNAI on 25-2-2025 and in FM RAINBOW CHENNAI on 26-2-2025.
****
Hearty thanks and gratitude to Akashvani Chennai for the request to provide the Lyrics and for composing and broadcasting the Song in different Radio Stations on the occasion of Holy Mahakumbha Celebration in Prayagaraj.
****
Related Link :
Devotional Songs and Poems of Dr. Harekrishna Meher :
https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html
***
Biodata : Hindi :
https://tapasvini-kavya.blogspot.com/2021/05/biodata-hindi-dr-harekrishna-meher.html
***
Biodata: English:
http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html
-----
Biodata: English: Web Version:
https://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html?m=0
***
More Details : Biodata: Works and Achievements :
https://hkmeher.blogspot.com/2007/07/my-biodata.html
***
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:
Link :
http://tapasvini-kavya.blogspot.in/2013/04/contributions-of-drharekrishna-meher-to.html
*
http://hkmeher.blogspot.in/2013/04/drharekrishna-mehers-contributions-to.html
*****
1 comment:
Beautiful lyrics. Nice tuning. Hearty congratulations sir.
Post a Comment