Thursday, July 14, 2011

Sanskrit Tapasvini Kavya (तपस्विनी-महाकाव्यम् : एकमालोकनम्): Article by Dr.Harekrishna Meher

Original Oriya Mahakavya ‘TAPASVINI’
By : Poet Gangadhara Meher (1862-1924).
*
Complete Tri-Lingual Translations
into Hindi, English and Sanskrit languages
By : Dr. Harekrishna Meher  
= = = = = = 
‘Kavi-Gāńgādhara-Mehera-Praņītam Tapasvinī-Mahākāvyam 
Sanskrit Article by : Dr. Harekrishna Meher

(Tapasvinī-Mahākāvya of Poet Gāńgādhara-Meher : A Literary View)
[All the Sanskrit Quotations of Tapasvinī presented in this article have been taken 
from Complete Sanskrit Version of Dr. Harekrishna Meher]
= = = = = = = = = = = = = = = = = = = 


Hindi Article : Ref : 
*
English Article : Ref : 
http://hkmeher.blogspot.com/2007/08/tapasvini-of-gangadhara-meher-critical.html
= = = = = = = = = = = = = = = = = = = 

कवि-गङ्गाधरमेहेर- प्रणीतं तपस्विनी-महाकाव्यम् : एकमालोकनम्
* डॉ. हरेकृष्ण-मेहेरः    
= = = = = = = = = = = = 

॥ १ ॥ उपक्रमः :
भारतीय-साहित्यकारेषु विभात्येकः समुज्ज्वल-ज्योतिष्कः समस्तं विश्वं मधुमयममृतमयं च दर्शयन् स्वभावकविः गङ्गाधर-मेहेरः । ख्रीष्टाब्दे ९-अगष्ट-१८६२ दिनाङ्के पावन्यां श्रावणपूर्णिमायां रक्षाबन्धनवासरे ओड़िशायाः तत्कालीन-सम्बलपुर-जिल्लान्तर्गते बरपालि-ग्रामे पितुः श्रीमतश्चैतन्य-मेहेरस्य मातुः श्रीमत्याः सेवती-देव्याश्च उत्सङ्गं मण्डयन् मूर्धन्य-सारस्वत-स्रष्टायमाविर्भूतः । अनेन ओड़िआ-कविना इहलीला-संवरणं कृतं ४-अप्रेल-१९२४ दिनाङ्के चैत्रमासस्य अमावस्यायाम् । तत्प्रणीतानां कृतीनां सङ्कलनरूपा ‘गङ्गाधर-ग्रन्थावली’ ओड़िआ-वाङ्मय-गगने विराजते बहुदीप्तिमती । तस्य काव्येषु तपस्विनी, प्रणयवल्लरी, कीचक-वध, इन्दुमती, अयोध्यादृश्य, उत्कळ-लक्ष्मी, भारतीभावना, अर्घ्यथाळी, पद्मिनी, कृषक-सङ्गीत इत्यादीनि उल्लेखमर्हन्ति । तस्य ग्रन्थावली बहुबारं प्रकाशिता सती जन-समाजे समादृता चकास्ति ।

कवे-र्गङ्गाधरस्य रचनावलीं जीवनस्य बहुविध-विभावांश्चाधिकृत्य अनेकानि शोधकार्याणि सम्पन्नतां गतानि । कविना स्वीये सङ्घर्षमये जीवने मौलिक-प्रतिभायाः सुपरिचितिः प्रदत्ता । तस्य रचनासु मुख्यतो भारतीय-संस्कृतेरादर्शः सम्यक् प्रतिपादितः । रामायणीयै-र्महाभारतीयैश्च भावैस्तस्य रचनाः प्रभाविताः सन्दृश्यन्ते । परन्तु कवेः स्वतन्त्रता मौलिकता वा अनन्यरूपेण सहृदय-जनानां मनो हरति । काव्यातिरिक्तानि कविना प्रणीतानि देशात्मबोधकानि भक्ति-रसात्मकानि व्यङ्ग्यरूपाणि च बहूनि गीतानि, यानि ओड़िशायाः पुर-पल्लीष्वपि समादर-भाजनानि विद्यन्ते ।

तपस्विनी-महाकाव्यं गङ्गाधर-मेहेरस्य रचनावलीषु सर्वश्रेष्ठं विविच्यते सुधी-पाठकैः । श्रीरामचन्द्रस्य वीरगाथां वर्णयतः संस्कृतादिकाव्यस्य वाल्मीकिरामायणस्य कथावस्तु समधिकृत्य तपस्विनी स्वकीयं वैशिष्ट्यं प्रख्यापयति । वाल्मीकि-मुन्याश्रमे श्रीराम-रमण्याः महादेव्याः सीतायाः निर्वासनोत्तरं जीवनयापनं काव्यस्यास्य मुख्यो विषयः । मौलिकोद्भावनां विषयवस्तु-संयोजनां वर्णना-शैलीं शब्दच्छटां साङ्गीतिक-माधुर्यं सरसत्वं च दधानं काव्यमिदं कवे-र्गङ्गाधरस्य सर्जनशीलतायाः प्रद्योतकम् । कविना १९१४ ख्रीष्टाब्दे तपस्विनी-काव्यं प्रणीतम् । १९१५ ख्रीष्टाब्दे तस्य प्रथम-संस्करणं पुस्तकं प्रकाशितम् । अद्यावधि बहूनि संस्करणानि लभ्यन्ते ।

तपस्विनी-महाकाव्यस्य जनप्रियत्व-वर्द्धनाय मया अस्य सम्पूर्णरूपेण त्रिभाषानुवादाः कृताः सन्ति आङ्ग्ल-हिन्दी-संस्कृतभाषासु । प्रस्तुते लेखे उद्धृताः तपस्विनी-संस्कृत-पङ्क्तयो मदीयानुवादांशाः वर्त्तन्ते । १९९७ ख्रीष्टाब्दे कृतोऽस्ति मया संस्कृतानुवादः । तपस्विनी-काव्यस्य एष्वनुवादेषु त्रिषु मया रुच्यनुसारं मुक्तच्छन्दोधारया सार्धं कृतोऽस्ति व्यवहितैरव्यवहितैश्च मित्राक्षरैरुपधा-मिलनस्य व्यवहारः । अनुवादेषु रचना-शैली समुस्थापन-परिपाटी च परस्पर-सादृश्य-सम्पन्ना । एषु सर्वेषु अनुवादेषु अधिकांशतया मदीय-निजस्व-मौलिक-शब्दावली-माध्यमेन काव्यस्य मूल-तत्त्वभाव-समस्तं यथार्थं रक्षितुं कृतोऽस्ति प्रयासः । सहृदयाः पाठका एव विषयेऽस्मिन् सुविचारकाः समीक्षकाश्च । ।

॥ २ ॥ तपस्विनी-नामकरणस्य यथार्थता :
एकादश-सर्ग-संवलिते करुणरस-प्रधाने तपस्विनी-काव्येऽस्मिन् वाल्मीकिरामायणोत्तर-काण्डस्य कालिदास-प्रणीत-रघुवंश-चतुर्दशसर्गस्य भवभूति-कृतस्य उत्तररामचरित-नाटकस्य च प्रासङ्गिकः प्रभावः संलक्ष्यते । कवि-गङ्गाधरेण प्रयुक्तः ‘तपस्विनी’-शब्दो विशेषतः कालिदासीय-रघुवंशमहाकाव्यस्य चतुर्दशसर्गस्थ-श्लोकपङ्क्तितः समाहृतः । रघुवंशे प्रसङ्गानुसारं मिथ्यापवाद-व्यथितेन श्रीरामचन्द्रेण परित्यक्तापि सीता स्वीय-पतिपरायणतां व्यञ्जयन्ती लक्ष्मण-माध्यमेन स्वामिने सन्देशं निवेदयति । कवि-कालिदासस्य लेखन्यां पद्यमिदम्,
'साहं तपः सूर्य-निविष्ट-दृष्टि-
रूद्‌र्ध्वं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जननान्तरेऽपि
त्वमेव भर्त्ता न च विप्रयोगः ॥'
(रघु. १४/६६) ।

पुनः सीता निवेदयति यत् समग्रं काननाञ्चलमपि महीपतेः प्रजापालकस्य श्रीरामचन्द्रस्य विस्तृत-राज्य-परिसरान्तर्गतम्; अतः कानन-प्रदेशे निवासिनी निर्वासितापि सीता सामान्य-तपस्विवत्, न तु राज्ञीवत्, परिपालनीया इति राजकृपां याचते रघुवंशे । कवि-कालिदासस्य वर्णनायाम्, 

'नृपस्य वर्णाश्रम-पालनं यत्
स एव धर्मो मनुना प्रणीतः ।
निर्वासिताप्येवमतस्त्वयाहं
तपस्वि-सामान्यमवेक्षणीया ॥’
(रघु. १४/६७) ।

प्रसङ्गक्रमेण कविः कालिदासः स्वामिना निर्वासितायाः सीतायाः पादप-वल्कल-परिहितायाः कठोर-तपश्चर्यां वर्णयति । गर्भवती सीता स्वीय-पति-कृते उत्तराधिकारि-सन्तान-जननार्थं कलेवरं धारयति । अत्र कविः कथयति,
‘वन्येन सा वल्कलिनी शरीरं
पत्युः प्रजा-सन्ततये बभार ।’
(रघु. १४/८२) ।

कवि-गङ्गाधरेण ‘तपस्वि’-शब्दस्य स्त्रीलिङ्गे ‘तपस्विनी’ इति शब्दः व्यवहृतोऽस्ति सीतायाः कृते । तपस्विन्याः सीतायाः महनीयतां प्रतिपादयन् कविः स्पष्टं विशदयति यत् निर्वासनं स्वकीयं भाग्यदोषं विचार्य श्रीरामचन्द्रस्य प्राणप्रिया जानकी पतिभक्तिं कीदृशं दृढ़तरां समुन्नततरां च विहितवती, पुनः कानन-वसतिं पतिहित-साधिनीं तपस्यां मत्वा कीदृशं तपस्विनी-जीवनं यापितवती, एतद्-विषयाणां वर्णनं काव्यस्य प्रधानमुद्देश्यम् । तपस्विनीकाव्यस्य मुखबन्धे कविना आशा पोषितास्ति यत् पाठकाः स्वस्व-हृद्गतं सीतायाः समुज्ज्वल-निर्मल-पवित्र-चरित्र-चित्रितं स्मृति-पटं सकृत् समुद्घाट्य नारी-हृदयस्य समुन्नतिं विधास्यन्ति ।

तपस्विनी’-काव्यं सीतायाः निर्वासनोत्तरां करुण-गाथामवलम्ब्य विरचितमपि ओड़िआ-साहित्ये सम्पूर्ण-रामायणस्य लघुस्वरूपं वहति, यतः तापसी-सहचरी-सम्मुखे सीता स्वीय-वाल्य-कालादारभ्य निर्वासन-पर्यन्तं सकलां रामायणीं कथां श्रावयति । परवर्त्तिनी घटनावली काव्यस्य मुख्यं वर्ण्य-वस्तु । रामचरितस्याधारेण रामायण-नामकरणवत् प्रधानतः सीता-चरितमाधारीकृत्य प्रणीतमिदं तपस्विनी-महाकाव्यं ‘सीतायनम्’ इति वक्तुं पार्यते ।

॥ ३ ॥ विषय-वस्तु-विवेचना :
एकादश-सर्ग-संवलिते तपस्विनी-महाकाव्ये सर्गानुक्रमिका विषयाः समासतः प्रस्तूयन्ते । प्रथमे सर्गे निर्विघ्न-सफल-रचनार्थं भारतीय-काव्यपरम्परा-सम्मतं मङ्गलाचरणं विदधाति कविः सर्वादौ वरेण्य-भारतीदेव्याः समर्चना-रूपम्, यत्र भक्तिपूर्णा सारस्वती जिज्ञासा कवेर्मौलिकत्वं प्रतिपादयति । तदनन्तरं प्रसङ्गानुसारं प्रदत्तोऽस्ति विषय-निर्देशः । सीतायाः निर्वासनोत्तरं जीवनयापनमधिकृत्य काव्यं प्रणेतुकामः कविः पृच्छति,
(ओड़िआ-मूल-पद्यम् :
बालमीकि आश्रमकु धाइँअछि मन,
करिबाकु निर्बासिता सीताङ्क दर्शन ।
केमन्ते से कले जीर्ण हृदय सीबन,
काहा सङ्गे केमन्ते बा य़ापिले जीबन ?
कृपामयि ! कृपा बहि शक्ति दान कर,
पबित्र हेउ मो मन देखि, लेखि कर ॥)


मदीये संस्कृतानुवादे तदिदम् :
वाल्मीकि-मुन्याश्रमं प्रति मनः
त्वरते धावन-रतमात्मनः
दर्शनमवाप्तुं सीतायाः
सत्या निर्वासितायाः ॥


कीदृशं सा स्वयम्
असीव्यन् निजं जीर्ण-हृदयम् ?
जीवनं व्यतीतवती
कीदृशं केन साकं वा सती ?

अयि दयामयि ! त्वया
शक्ति-र्मे प्रदीयतां कृपया ।
पवित्रतामेतु मनो दर्शनं कृत्वा,
करस्तु लिखित्वा ॥
(प्रथम-सर्गः)

तदनन्तरं भागीरथी-तीरे वाल्मीकि-मुन्याश्रम-सविधे समारभते सीता-निर्वासनस्य दुःख-भरिता घटना । सजीवा प्रकृतिः प्रकाशयति जानकीं प्रति समवेदनामान्तरिकीम् । द्वितीय-सर्गे, शान्ति-राज्ञी-शासिते आश्रम-राज्ये निवसन्ती श्रीरामप्राणा असहाया वैदेही महामुनि-वाल्मीकेः पितृ-स्नेहं वृद्ध-तापस्याः अनुकम्पाभिधाया वात्सल्यं च लभते । तृतीय-सर्गे, सीता-निर्वासनानन्तरं रामचन्द्रस्य पश्चात्तापान्विताः स्वीय-राज्यशासने अनासक्तभावा: वर्णिताः ।

चतुर्थसर्गस्य उषावर्णना सर्वाधिक-जनप्रिया । कमनीया सौम्या शान्ता प्रकृतिः सीतायाः साम्राज्ञीत्वं विधाय राजकीय-सम्मानैस्तां विभूषयति । अत्र सूर्योदय-शंसिनीं देवीमुषां प्रति सीताया भक्तिः, स्रोतस्विनीं मातृरूपां तमसां प्रति पुत्री-स्नेहः, वनलक्ष्मीं प्रति सखी-प्रीत्यादि-भावाश्च मधुर-मार्मिक-रूपेण गर्भिताः । पञ्चमे सर्गे, वसन्त-समयस्य मनोज्ञचित्रेण साकं सीतां प्रति अनुकम्पायाः सदुपदेशः प्राप्यते । षष्ठे सर्गे, तापसी-सखीसम्मुखे सीता निज-वाल्यावस्थातो वनवासं यावत् समस्तां विगतां कथां वर्णयति । सप्तमे सगे स क्रम एव चलति निर्वासन-घटना-पर्यन्तम् । अष्टमे सर्गे ग्रीष्मर्तु-वर्णन-समेतं मनोरमं प्रकृतिचित्रणं सहृदय-पाठकानामन्तःकरणं मोदयति । चित्रकूटः, महानदी, गोदावरी, अयोध्या च समस्ताः सजीव-स्वरूपाः सीतायाः मानस-नेत्र-पुरतः समुपस्थिताः स्वस्व-दैन्यं समवेदनां च प्रकटयन्ति । नवमे सर्गे वर्षा-वर्णनायां प्रकृतिः सीतायाः पुत्रजन्म-शुभावसरे सानन्दोल्लासं महोत्सवं पालयति । दशमे सर्गे कुश-लवयोः सीता-सुतयोः वाल्यक्रीड़ा-शिक्षा-सङ्गीतगान-वीणावादनादिकं सुवर्णितम् ।


एकादश-सर्गे वाल्मीकि-मानसे श्रीराम-शासन-विषयिणी भावना, रामस्य उत्तराधिकारि-रूपेण यामल-कुमारयो-र्योग्यता, अश्वमेध-यागस्य शुभावसरे योगदानार्थं रामेण वाल्मीकिं प्रति निमन्त्रण-पत्र-प्रेषणमित्यादयो विषयाः दृग्गोचराः भवन्ति । महाराजं रामचन्द्रं प्रति सीतया लिखितं पत्रं सर्गस्यास्य वैशिष्ट्यमावहति । यज्ञ-वृत्तान्तं श्रुत्वा सीता राज्ञी-मर्यादामधिकृत्य मनसि चिन्तिता सञ्जायते । भारतीय-समाजे परम्परानुसारं यज्ञस्थले यजमानेन सह वामपार्श्वे यजमान-पत्न्याः समुपस्थिति-र्नितान्तमनिवार्या । पत्नी वै भवति पत्युः सहधर्मिणी ।

जानकी लोतकाप्लुत-नयना पत्रं लिखति स्वीय-प्रभुं श्रीरामचन्द्रमुद्दिश्य । मनसि तस्याः सन्दिग्ध-भावना जागर्ति यद् राजा रामचन्द्रः सम्प्रति गृहीत-द्वितीय-दार एव स्याद् यज्ञ-सम्पादन-निमित्तम् । सा द्वितीया पत्नी स्वाचरित-घोर-तपस्यायाः फल-स्वरूपं परिणयं श्रीरामेण कृतवती, अतः सात्यन्तं सौभाग्यवतीति सीताया मतम् । नूतनायाः पत्न्याः पूर्व-तपश्चर्यां शिक्षितुं वाञ्छति सीता । सा प्रच्छन्नानन्द-सागर-मग्ना भवति, यदा कुश-लवयो-र्मुखाभ्यां शृणोति यद् राज्ञा रामचन्द्रेण यज्ञ-वेदिकायां स्थापितास्ति कनक-मूर्त्तिरूपा जानकी एव सहधर्मिणी पत्नी । ततो हस्त-लिखितं पत्रं गोपयित्वा साध्वी सीता क्षमामान्तरिकीं याचते स्वामिनं रामचन्द्रम् । वाल्मीकेः सीतायाश्च सकाशात् पुत्राभ्यां रामायण-गानादि-भावि-कार्यक्रम-सम्बन्धीयाः सदुपदेशाः गृह्यन्ते । निद्रा योगमाया च सीतां निजोत्सङ्गे नेतुं तस्याः कुटीरं प्रविशतः । तदा सीता विलोकयति श्रीरामाभिषेकम् । रत्नसिंहासने विराजितस्य श्रीरामस्य धर्मपत्नी स्वयं साम्राज्ञीरूपा शोभते सीता कुश-लव-लक्ष्मण-भरत-शत्रुघ्न-समेता । ‘जय सीताराम’ इति समुच्चारेण निखिला धरणी भवति परिव्याप्ता । मङ्गलावसरेऽस्मिन् देवता-विद्याधराः सोल्लासं कुर्वन्ति तदुपरि कुसुमवर्षणम् । सम्पूर्णतामेति तपस्विनी-महाकाव्यमनया पङ्क्त्या ।
(ओड़िआ-मूल-रचना :
घरे घरे प्राणे प्राणे नगरे नगरे,
नदी-नाबे सिन्धु-पोते कन्दरे कन्दरे ।
रजनी बासरे उषा प्रदोष समये,
सुखे दुःखे धनी धनहीनर हृदये ।
उच्चारित हेउअछि ‘जय सीताराम’,
चाहिँ मुग्ध हेले सती-ललना-ललाम ॥)


मदीये संस्कृत-रूपान्तरे पद्यमिदम् :
प्रतिगृहं प्रतिप्राणं प्रतिनगरम्,
तरङ्गिणी-तरणीषु,
सरित्पति-पोत-श्रेणीषु
पुनः प्रतिकन्दरम्
दिवसे दोषायाम्
प्रदोषे चोषायाम् ,
सुखेषु दुःखेषु जनानाम्
हृदयेषु धनिनां च निर्धनानाम्,
समुच्चारः परिव्याप्तिमेति
जय सीतारामेति ।
तत् पश्यन्ती मुग्धा संवृत्ता
सीता सती-वंशावतंस-भूता ॥
(एकादशः सर्गः)

तपस्विनी-महाकाव्ये नयन-पथमवतरति सीता-निर्वासन-विषयकं दुःखाद्यं समुपस्थापनम् । ततो विषय-वर्णनायां करुण-रसस्य प्राधान्यम्, तथापि भारतीय-साहित्य-पद्धतिमाधारीकृत्य स्वभावकविना गङ्गाधरेण महाकाव्यस्य सुखान्त-परिवेषणं विहितम् । जीवनस्य मूल्यबोधं प्रति कवे-र्दृष्टिः समुज्ज्वल-गुण-सम्पन्ना प्रतिभाति, काव्य-रसस्य मधुरिमापि चकास्ति ।

॥ ४ ॥ काव्य-रचनाशैली :
गङ्गाधर-प्रणीतं तपस्विनी-काव्यं ओड़िआ-भाषा-साहित्य- परिसरे स्थानमेकमद्वितीयं लभते । भारतीय-संस्कृतौ वर्द्धितायाः सुप्रतिष्ठित-मर्यादायाः पतिव्रतायाः महिलायाः काव्य-रूपायन-समेतं साहित्योत्कर्ष-निमित्तं प्रणिनाय कविः काव्यमिदम् । तत्कालीन-साहित्यरचना-रुच्यनुसारं कविना कतिपयैः पुरातनच्छन्दोभिः सार्धं नूतन-काव्यच्छन्दोभिः काव्यं निरमायि । तपस्विन्यां समुपलभ्यन्ते कविना प्रयुक्तानि ओड़िआ-रागच्छन्दांसि नव-संख्या-मितानि । तानि चतुर्दशाक्षरवृत्त-रामकेरी-बङ्गलाश्री-चोखि-रसकुल्या-कलहंसकेदार-केदारकामोदी-नटवाणी-कल्याणपड़िताल-संज्ञकानि । काव्यस्यास्य रचना-विचारणायां ललित-पदविन्यासः, साङ्गीतिक-मधुरिमा, रस-भावगर्भकता, सारल्यम्, अर्थ-वैशद्यम्, चमत्कारिता चेत्यादीनि तत्त्वानि हरन्ति पाठक-जनानां हृदयम् । साहित्यशास्त्र-प्रतिपादिता अनुप्रासोपमा-रूपकार्थान्तरन्यासोपह्नुति-प्रमुखाः विविधाः शब्दार्थालङ्काराः प्रसङ्गानुकूलाः संयोजिताः संलोक्यन्ते ।

अत्र तपस्विनीकाव्ये समीक्षात्मक-दृष्ट्या न विद्यते शाब्दिक-जटिलता, दुर्बोधता अथवा अर्थगता लघुता । कवेर्भाषा भावानुकूला प्रत्यक्षरूपेण हृदयस्पर्शिनी समनुभूयते । भाव-व्यञ्जकता सुतरां प्राचुर्यमर्हति । प्रसादगुण-सम्पन्ना पदावली साङ्गीतिकतया अपूर्व-सरसतया च पाठक-स्वान्ते हर्षोत्कर्षं जनयति । गङ्गाधरेण प्रसङ्गानुकूलां नाटकीयां छटां प्रकटयता भावुकजन-मानसोल्लासनिमित्तं विहितोऽस्ति सफलः प्रयासः ।

कविः स्वीय-सारस्वत-साधनायाः प्रारम्भकाले ओड़िआ-साहित्यस्य रीतियुगीय-कविवरैः प्रभावितः । अलङ्कार-सम्भाराडम्बरपूर्णं तद्रीतियुगं बहूनां कवीनां आदर्शभूतमासीत् । तेनानुप्राणितः कविः सर्वप्रथममेव ‘रस-रत्नाकर’ इति काव्यं प्रणिनाय । परन्तु पश्चात् तत्कालीनं साहित्यिक-परिवेशमनुध्यायन् स आधुनिक-शैल्या काव्यानि प्रणेतुं प्रवृत्तोऽभवत् । अस्मात् कारणात् तस्य रचनासु पुरातन-नूतन-पद्धत्योः समन्वयो विशदं विलोक्यते । ओड़िशायाः प्रसिद्ध-कवि-समालोचकेन डॉ. मायाधर-मानसिंहेन कवि-गङ्गाधरः ‘क्लासिकल् स्टार्’-रूपेण, पुनः ‘ओड़िआ-साहित्यस्य लघु-कालिदास-रूपेण सप्रशंसं चित्रितः । एतद्व्यतिरिक्तं बहुभिः साहित्य-समीक्षकैः कवे-र्गङ्गाधरस्य रचनानां सुकाव्यगुणाः सादर-सम्मानं प्रख्यापिताः । नानाकाव्यगुणै-र्विभूषितं काव्यमिदं गङ्गाधरीय-प्रतिभाया ऊर्जस्वलं समुत्कृष्टं निदर्शनम् ।

॥ ५ ॥ करुण-रसस्य प्राधान्यम् :
तपस्विनीकाव्यस्य मुख्यो रसः करुणः । ओड़िआ-साहित्ये गङ्गाधरः सीताया अन्तिम-पर्यायगतां दुःखमयीं घटनां वर्णयन् मार्मिक-काव्यरूपायनं कुर्वन् भाति प्रथमः सफलः कविरेव । प्रथम-सर्गे काव्य-रचनायाः उद्देश्यं सुस्पष्टं निवेदितं दृश्यते । वाल्मीकि-मुन्याश्रमे निर्वासितायाः श्रीराम-भार्यायाः सीतायाः जीवन-यापनं कीदृशं संवृत्तमिति कविना जिज्ञासा-रूपा प्रार्थना क्रियते भारती-देवीं प्रति । सीता केन सार्धं कीदृशं निर्वासनोत्तरं जीवनं व्यतीतवती इति वर्ण्य-विषयात् करुण-रसस्य सूचना समुपलभ्यते ।

रूपक-माध्यमेन कविना तपस्विनी-काव्यस्य विषयः सुप्रतिपादितः । दशम-सर्गे गङ्गाधरो रामायणीयां करुणगाथां स्वीय-शब्दैः प्रथयन् कथयति,
[ओड़िआ-मूल-पद्यम् :
रस-रत्नमय काव्य-शिखरी,
बिराजन्ति य़हिँ राम-कॆशरी ।
राबण-बारण- रकत-धार,
बहइ झर्झर निर्झराकार ।
कान्दन्ति, सिंही कन्दरे रहि,
दन्ति-दन्ताघात-बेदना सहि ॥]


पद्यस्यास्य मदीयं संस्कृत-रूपान्तरम् :
रस-रत्न-परिपूर्णः काव्य-पर्वतो वर्त्तते
श्रीरामचन्द्र-मृगेन्द्रो यत्र विराजते ।
दशकन्धर-सिन्धुरस्य रुधिर-धारा
प्रवहति झर्झरं निर्झरिणी ।
क्रन्दति तद्-गिरि-कन्दरागारा
विषह्य दन्ताबल-दन्ताघात-क्लेशं केशरिणी ॥
(दशम-सर्गः)

वस्तुतो भारतीय-परम्परायां विविच्यते स्वीक्रियते च वाल्मीकि- मुनि-प्रणीतं रामायणमादिकाव्य-रूपेण । वाल्मीकिः शोकं करुणभावमनुभवन् कवि-र्बभूव इति प्रसिद्धिरस्ति । कानने भ्रमतः वाल्मीकेः पुरतः कामभावासक्त-क्रौञ्चविहङ्ग-मिथुन-मध्यतः निर्दयेन व्याधेन निहतोऽभवत् क्रौञ्चः । स्वामिनः क्रौञ्चस्य आसन्न-मरणं विज्ञाय क्रौञ्ची नितरां दुःखाभिभूता क्रन्दनरता संवृत्ता । एतादृशीं घटनां विलोक्य वाल्मीके-र्मनसि प्रतिक्रिया सञ्जाता । शोकाभिभूत-हृदयस्य वाल्मीके-र्मुखाद् विनिःसृता छन्दोमयी वाणी विभाति सुतरामेवंरूपा,
‘मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्च-मिथुनादेकमवधीः काममोहितम् ॥’ (वा. रामायणम्, १/२/१५)

कालिदासः कविः स्वीय-रघुवंशे वाल्मीकेः क्रौञ्चमरण-जनितेन शोकानुभवेन सह तन्मुख-विनिर्गतस्य श्लोकस्य माहात्म्यं दर्शयन् कथयति,
‘निषाद-बिद्धाण्डज-दर्शनोत्थः
श्लोकत्वमापद्यत यस्य शोकः ।’ (रघु. १४/७०)

काव्यस्य रसात्मकत्व-विवेचना-प्रसङ्गे ध्वनिकारः आनन्दवर्द्धनाचार्योऽपि आदिकवे-र्वाल्मीकेः क्रौञ्च-मरणज-शोकेन सह तज्जनितं श्लोकं निरूपयन् निगदति,
'काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्च-द्वन्द्व-वियोगोत्थः शोकः श्लोकत्वमागतः ॥’ (ध्वन्यालोकः, १/५)

नैषध-महाकाव्ये भगवतो रामावतारस्य स्तुति-प्रसङ्गे कवि-श्रीहर्षोऽपि महर्षि-वाल्मीकेः शोकजं स्फुटं श्लोकं सूचयन् वर्णयति,
'क्रौञ्च-दुःखमपि वीक्ष्य शुचा यः
श्लोकमेकमसृजत् कविराद्यः ।
स त्वदुत्थ-करुणः खलु काव्यं
श्लोक-सिन्धुमुचितं प्रबबन्ध ॥’
(नैषध. २१/७६)

समस्त-रसानां सुखमयत्व-विवेचना-प्रसङ्गे आलङ्कारिको विश्वनाथ-कविराजो मतं पोषयति यत् करुण-रसस्यापि सुखमयत्वं विद्यते; अन्यथा स्वीयं हृदयं शोकाकुलं कृत्वा न कोऽपि जनः करुणरस-प्रधानान् रामायणादि-ग्रन्थान् पठितुं प्रवृत्तः स्यात् । (साहित्यदर्पणः, ३/४-५) ।

संस्कृत-वाङ्मये भवभूतिः श्रेष्ठः कवि-नाट्यकारः, येन करुणरसः सकल-रसानामुत्सभूतः प्रतिपाद्यते । आवर्त्त-बुद्बुद-तरङ्गादि-बहुनामधारिणः एकस्यैव जलस्य स्फुटमुदाहरणं दर्शयता कविना करुणरसस्य प्राथम्यं प्रतिपादितमस्ति अनेन श्लोकेन,

'एको रसः करुण एव निमित्त-भेदाद्
भिन्नः पृथक् पृथगिवाश्रयते विवर्त्तान् ।
आवर्त्त-बुद्बुद-तरङ्गमयान् विशेषा-
नम्भो यथा सलिलमेव हि तत् समस्तम् ॥’
(उत्तररामचरितम्, ३/४७)

कवि-गङ्गाधरो भवभूति-रचनया विशेषेण प्रभावितः । भवभूतेः सीतावत् गङ्गाधरस्य सीता करुण-रसस्य मूर्त्तिमती । भवभूति-वर्णिता सीता एवंरूपा,
‘करुणस्य मूर्त्तिरथवा शरीरिणी
विरह-व्यथेव वनमेति जानकी ।’ (उत्तररामचरितम्, ३/४)

यद्यपि अन्ये शान्त-वात्सल्यादयो रसाः तपस्विनी-काव्ये प्रसङ्गवशाद् वर्णिताः, तथापि तपस्विनी-काव्यस्य प्रधानो रसः करुण एव । कवि-गङ्गाधरः काव्य-परम्परामनुसृत्य सीतायाः स्वप्नावस्थायामपि श्रीराम-राज्याभिषेकं वर्णयन् काव्यस्य सुखान्तं विदधाति । पुत्रयुगलं प्रति सीतायाः स्नेहः, सीतां प्रति तापस्या अनुकम्पायाः तमसायाः गोदावर्याश्च स्नेहादराः काव्येऽस्मिन् वात्सल्य-रसस्य परिचायकाः ।

कालिदासस्य पदानि प्रायेण लक्षणया व्यञ्जनया च रसभावादीन् विशदयन्ति । भवभूतेः पदानि इव गङ्गाधरस्य पदानि मुख्यतः अभिधा-माध्यमेन भावं प्रकाशयन्ति । गङ्गाधरस्य रचना भावातिरेकात् द्रागेव पाठकजनस्य हृदयं स्पृशति । तुलनात्मक-विचारणायामन्य-रसापेक्षया करुण-रसो वर्त्तते बहुप्रभावशाली । गङ्गाधरस्य पदावली स्वीय-भावप्राचुर्यात् पाठकानां सहृदयानां मनसि गभीरं रेखापातं करोति । विविध-सर्गाणां पठन-समये सहृदयानां नेत्राणि भाव-सिक्तानि लोतकाप्लुतानि सञ्जायन्ते । अनुभवी जन एव भवत्यस्य विषयस्य प्रमाणम् । ओड़िआ-साहित्ये सीतादेव्याश्चारित्रोत्कर्ष-प्रतिपादने कवि-गङ्गाधरो नूनमद्वितीयः सारस्वत-शिल्पी विराजते ।

॥ ६ ॥ सीता-रामयोः दाम्पत्य-प्रणयः :
सीता पद्मिनी नायिका । तपस्विनी-रूपेण सा दिव्य-गुणानां निधानभूता । कविना प्रायः समस्त-सर्गेषु सीतायाः कृते कृतोऽस्ति ‘सती’-शब्दस्य प्रयोगः । तस्या अम्लान-निष्कलङ्क-चरित्रस्य महत्त्वं सुप्रतिपादितम् । पत्यु-र्मनागपि दोषं सा कदापि न पश्यति दर्शयति वा । दृढ़ात्म-प्रत्ययेन तस्याः प्रणयो महान् गरीयांश्च विहितः । सीताया आचरणे निर्वासनेऽपि कर्मणो भाग्यस्य च महत्त्वपूर्णा भूमिका परिलक्ष्यते । गङ्गाधरस्य सीता निर्वासनं स्वकीय-भाग्यदोषं स्वीकृत्य आत्म-समीक्षणं कुरुते । कवे-र्मौलिकं चिन्तनमत्र समुल्लेखनीयम् ।

पञ्चवटी-वने ‘त्राहि लक्ष्मण !’ इति उच्चारं श्रुत्वा श्रीरामान्वेषणाय निर्दोषं लक्ष्मणं प्रति तिरस्करणम्, अशोकवाटिकायां रावण-प्रदर्शिते माया-रामस्य छिन्न-मस्तके सत्यज्ञानं कृत्वाऽपि आत्मनः प्राणधारणम्, पुनश्च अयोध्यानगरी-प्रत्त्यावर्त्तनानन्तरं पतिपद-सेवां हेयां विचार्य भागीरथी-तीरे आश्रम-दर्शनाभिलाष-पोषणम्, सम्मिलितमेतद् दोष-त्रयं जानकी-मतेन योग्य-निर्वासनस्य कारणं वर्त्तते । कालिदासस्य सीतावत् गङ्गाधरस्य सीताऽपि निर्वासनं स्वीय-दुष्कृत-फलं मत्वा, सर्वं दुःखं विषह्य, जन्मान्तरेष्वपि श्रीरामचन्द्रमेव पति-रूपेण कामयते ।

सीतां प्रति सीतापतेः श्रीरामचन्द्रस्य प्रेम उत्सर्गीकृतं नूनमनन्यम् । गृहस्थधर्म-पोषको राजा श्रीरामचन्द्रः केवलं लोकनिन्दा-कारणादेव स्वीय-सदनात् सीतां त्यक्तवान्, न हि स्वमानसात् । कवि-कालिदासोक्तिः प्रसङ्गेऽस्मिन् स्मरणीया,
‘कौलीन-भीतेन गृहान् निरस्ता
न तेन वैदेह-सुता मनस्तः ॥' (रघुवंश. १४/८४)

गङ्गाधरस्य वर्णनायां पत्नी-विरहेण शोकाकुलः श्रीरामो राजसिंहासनं तुच्छं मनुते । प्रजारञ्जन-रूपं राजधर्मं पालयितुं तेन वैयक्तिकं पारिवारिकं सुखमपि समुज्झितम् । तथापि तस्य हृदये प्राणप्रिया पद्मिनी सीता सदैव सौरभ-सम्पना विराजते । श्रीरामस्य मानस-मिलिन्दः सरस-पद्म-मकरन्दास्वादने तन्मयो वर्त्तते । तृतीये सर्गे प्रसङ्गानुसारं पत्नी-विरह-व्याकुलो जानकीजानिः श्रीरामः स्वीयमिन्द्रियगणं प्रबोधयति,
[ओड़िआ-मूल-पद्यम् :
आउ एक कथा कहुछि एकता
बान्धि तुम्भे मन सङ्गे,
चाल हृद-सरे अनन्त बासरे
बिळसिब रस-रङ्गे ।
मो प्राण-सङ्गिनी नब कमळिनी
फुटि रहिअछि तहिँ,
स्मरण-भास्कर चिर तेजस्कर
अस्त तार नाहिँ य़हिँ ॥]
  


मदीय-संस्कृत-रूपान्तरे तदिदम् :
ब्रवीमि विषयमेकमपरम्
यूयं स्वान्तेन सार्धम्
ऐक्य-बद्धाः सर्वे निर्बाधं
व्रजत हृदय-सरोवरम् ।
अशेष-दिवसान्यथ
रस-रङ्गेषु विलसिष्यथ ॥
तत्र वर्त्तते मम जीवन-सङ्गिनी
प्रफुल्ला नवीना राजीविनी,
यस्मिन् सुचिर-ज्योतिष्मान्
स्मरण-विवस्वान्
अविरतं विराजते,
कदापि नास्तं भजते ॥
(तृतीय-सर्गः)


तपस्विनी-महाकाव्ये वर्णितः श्रीरामचन्द्रो महान् आदर्शवादी प्रजावत्सलो राजा, सामाजिकः त्यागी गृहस्थः । आदर्श-पतिः श्रीरामः, आदर्श-पत्नी साध्वी पतिपरायणा सीता च युग-युगं चिरस्मरणीयत्वं पूजास्पदत्वं च लभेते । संस्कृत-नाट्यकारो भवभूतिः श्रीरामचन्द्रस्य जीवनादर्श-स्थापनार्थं स्वीये उत्तररामचरित-नाटके समुद्घोषयति,
'स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥’ (उ.रा.च. १/१२)

कवि-गङ्गाधरो भवभूति-प्रतिपादितं श्रीरामस्य राजकीयमादर्शं तपस्विनी-काव्ये वर्णयति । प्रथम-सर्गे सीता-विलाप-प्रसङ्गे श्रीरामस्य प्रतिज्ञा-रूपिणीं वाचं समुदीरयन्ती सीता कथयति,
[ओड़िआ-मूल-पद्यम् :
‘प्रकृति-रञ्जने य़ेबे हुए प्रयोजन,
करिपारेँ प्राणसमा सीता बिसर्जन ।’
अष्टावक्र मुनि आगे य़ाहा भाषिथिल,
स्मरुथिब से प्रतिज्ञा न करि शिथिळ ॥]


संस्कृत-भाषान्तरे पद्यमिदम् :
‘प्रजा-रञ्जनस्य चेत्
आवश्यकता भवेत्,
प्रभवामि परित्यक्तुं प्रियतमाम्
सीतामपि मे प्राण-समाम् ।’
अष्टावक्र-मुनेः समक्षमित्थम्
त्वया प्रतिज्ञातं वचनमवितथम् ।
सा प्रतिज्ञा तव स्मरण-धृता
भवेन् निश्चितमशिथिलीकृता ॥
(प्रथम-सर्गः)


स्वामिनः श्रीरामचन्द्रस्य पितृभक्ति-समेतां स्वीय-पतिभक्तिं दृढ़ीकृत्य सती सीता पति-मर्यादया सह 
आत्म-मर्यादामपि सुप्रतिष्ठितां करोति । विलाप-मध्ये पतिं प्रति सीता कथयति,
[ओड़िआ-मूल-पद्यम् :
पितृ-बाक्य पाळनरे तुम्भे अबिमुख,
पति-बाक्य पाळनरे न हेले मो दुःख ।
तेबे सिना तुम्भ पत्नी- पदर भाजन,
मुँ हेबि, ए कथा निश्चे बुझिब मो मन ।
परजा-रञ्जन ब्रते अट तुम्भे ब्रती,
मुँ सहधर्मिणी तुम्भ पदाङ्के मो गति ॥]
(प्रथम-सर्गः)


संस्कृत-रूपान्तरे तत् पद्यमित्थम् :
पितृ-वचन-पालनाय त्वम्
प्रपन्नोऽस्यपराङ्मुखत्वम् ।
भर्त्तृ-वचन-पालनाय सर्वथा
यदि जायते हृदि मे न व्यथा,
तदैवाहं सुविवाहा
भविष्यामि भवदीय-पत्नी-पदार्हा ।
समवगमिष्यति विषयमेतम्
मानसं मे सुनिश्चितम् ॥
व्रती त्वमन्वहम्
प्रजा-रञ्जन-व्रते ।
सहधर्मिणी तवास्म्यहम्,
त्वच्चरणाङ्के गति-र्मे वर्त्तते ॥
(प्रथम-सर्गः)


लङ्का-नगर्यां रावण-वधानन्तरं सीतां प्रति श्रीरामचन्द्रस्य दृष्टिः सन्देहपूर्णा सञ्जाता । तस्मात् कारणात् सतीत्वस्य सत्य-परीक्षण-निमित्तं सीता तत्राग्नि-परीक्षां दातुं प्रवृत्ता । पातिव्रत्य-सद्गुण-मण्डिता जानकी ज्वलने प्रवेशनार्थं यदा समुद्यता भवति, तदा स्वीयं धर्मं सम्बोधयन्ती सा निवेदयति,
[ओड़िआ-मूल-पद्यम् :
हे धर्म ! निज गुणे रह मो अङ्गे,
न डरि अनळरे पश मो सङ्गे ।
जीवने न पारिले मोते मरणे,
सेबिका करिदेब प्रभु-चरणे हे ।
मो तनु दग्ध हेले हेब त खार,
ताहाकु कराइब पादपे सार ।
से तरु-काष्ठ देइ बर्धकी-हस्ते,
कराइ देब प्रभु- पादुका मते हे ॥ ]


मदीय-संस्कृतानुवादे तत् पद्यम् :
वर्त्तस्व हे धर्म !
स्वगुणैः कलेवरे मम ।
निर्भीकः सन् साकं मया सत्वरम्
प्रविश वैश्वानरम् ॥

सम्भवेद् यदि जीवने न हि,
मम मरणानन्तरं तर्हि
सदयं विधास्यसि त्वम्
प्रभोः पद-युगले मम दासीत्वम् ॥

कृशानु-दग्धं मे शरीरकं
नूनं भविष्यति भस्मावशेष-रूपम् ।
प्रस्तुतं कारयिष्यते तदुर्वरकं
त्वया पादपानुरूपम् ।
तस्य पादपस्य काष्ठं प्रदाय
वर्धकि-कराभ्यां निर्माय
त्वया कारयिष्यते सीतेयं युगल-पादुका
प्रभु-श्रीपद-सेवा-समुत्सुका ॥
(सप्तम-सर्गः)


पतिप्राणतया पतिभक्त्या च सीता वन्दनीये समुच्चतमे महिलासने राजतेतरां समधिष्ठिता । सर्वंसहायाः वसुन्धरायाः कन्या सा त्यागस्य सहनशीलतायाश्च अद्वितीया प्रतिमा । तस्याश्चारित्रिक-समुत्कर्षस्य विशिष्टैका दिशा यत् सा निर्भीक-पवित्र-महनीय-मनोवृत्त्या स्वीय-भर्त्तरि श्रीरामचन्द्रे पूर्णतया समर्पिता वर्त्तते । कवि-लेखन्यां प्रासङ्गिकः शृङ्गारो निर्मलो माधुर्यसिक्तः सुरुचिसम्पन्नः प्रेमानन्दमयश्च वर्त्तते । षष्ठ-सर्गे वर्णितं सीतायाः कानन-कुसुमेश्वरी-रूपमेतादृशस्य समुज्ज्वल-प्रणयस्य मञ्जुलतरं निदर्शनम्, यत् सहृदयानां मनसि सात्त्विक-भावोद्रेकं विशदयति ।

मानव-समाजे धर्मसम्मत-दाम्पत्य-सुख-सम्पादनाय नारी-मर्यादा-प्रतिष्ठापनाय च कवि-गङ्गाधरस्य कृति-र्विशिष्टां भूमिकां निभालयति । नारीजातिं प्रति कवेः सारस्वतं सादरं गौरवमयं सम्मानप्रदर्शनं भारतीय-संस्कृते-र्महनीयतां पुष्णाति हार्दिक-भक्तिनिवेदन-समेतम् । मन्वाचार्य-निगदितं "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः" इति वचनं प्रसङ्गेऽस्मिन् नूनं स्मरणीयम् । सामाजिक-परिवेशे नरं विना नारी, नारीं विना नरः, एतौ परस्पर-सहावस्थानेन सुखदुःखानां समभागमर्हतः । दाम्पत्य-जीवने नूनं पारिवारिक-सामाजिक-संहति-सम्प्रसारण-दिशासु कवेः सारस्वतमवदानं प्रशंसनीयम् ।

॥ ७ ॥ प्रकृति-चित्रणम् :
संस्कृत-वाङ्मये महाकवि-कालिदास इव, आङ्गल-वाङ्मये महाकवि-वार्ड्‌स्‌वार्थ इव, ओड़िआ-साहित्ये गङ्गाधर-मेहेरः ‘प्रकृति-कविः’ इति सुविख्यातः । विशेषतस्तस्य तपस्विन्यां प्रकृति-चित्रणमत्यन्तं मधुरं सहृदयावर्जकम् । निसर्गस्य भीम-कान्त-करुण-सौम्य-समुदार-मूर्त्तिषु सीतां प्रति स्नेह-सहानुभूतयः सरसा मर्मस्पर्शिन्यश्च वर्णिताः । प्रथमसर्गे वाल्मीक्याश्रमे परित्यक्ताया: भूपतितायाः सीतायाः दुर्दशां विलोक्य संवेदनशीला प्रकृतिः भीमरूपं वहति । यथा, कुपित-तालपादपस्य वर्णनायाम्,

[ओड़िआ-मूलपद्यम् : 
करिबाकु नियतिर सहित समर,
तृणराज खड़्‌ग-करे गर्जिला प्रखर ।
बाया-बसा-तूणीरकु झाड़ि बारम्बार,
पत्र-कङ्कपत्र कला कि अबा बाहार ॥]


मदीय-संस्कृत-भाषान्तरितं तदेवम् :
नियते-र्विरुद्धं योद्धुं तत्परः
प्रखरमगर्जत् तृणराजः करवाल-करः ।
मुहुर्मुहुः कम्पयन् बाया-कुलाय-निषङ्गकम्
बहिराकर्षदिव पर्ण-सायकम् ॥
(प्रथम-सर्गः)

द्वितीय-सर्गे महर्षि-वाल्मीकिः श्रीरामचन्द्र-निविष्ट-मानसां सीतां यदा प्रबोधयति, तस्मिन् प्रसङ्गे सागर-सङ्गमोत्सुकायाः स्रोतस्विन्याः स्वाभाविकी प्रीतिः सहृदयवेद्या समनुभूयते ।

[ओड़िआ-मूलपद्यम् :
स्रोतस्वती-गति सहज थाए सागर आशे,
लङ्घे शिळा-शैळ-सङ्कट य़ेबे बिरुद्धे आसे ।
सागर-सङ्गमे बिस्मरे सबु बिगत क्लेश,
उभय जीबने न रहे आउ प्रभेद लेश ।

बिधिबशे उठि मध्यरे य़ेबे ऊर्द्धकु भेदि,
बालि-स्तूप दिए सरित- सिन्धु-हृदय छेदि ।
सरित मरि त न पारे तार जीबन-भार,
हृदय प्रसारि रखइ होइ ह्रद आकार ॥]


मम संस्कृतानुवादे तदिदम् :
स्वत एव गति-र्भवति
स्रोतस्वत्याः पारावारं प्रति ।
लङ्घति सा शिला-शैल-सङ्कट-सकलम्
समागच्छति मार्गे यद् विरुद्धमर्गलम् ।
पूर्व-क्लेश-समस्तं विस्मर्यते
तया तोयनिधे-र्मिलने,
भेद-लेशोऽपि पुन-र्नावशिष्यते
तयोरुभयो-र्जीवने ॥


मध्ये दैववशात् समुत्थाय सपदि
ऊद्‌र्ध्वं भित्त्वा यदि
छिनत्ति बालुका-स्तूपस्तयोः
हृदयं ह्रादिनी-समुद्रयोः,
कल्लोलिनी तु न म्रियते ।
प्रियतमस्य कृते
वहति सा जीवन-भारं स्वयम्
ह्रदाकारं प्रसार्य स्वहृदयम् ॥
(द्वितीय-सर्गः)

कवि-लेखनीतः सायंकालीन-प्रकृतिचित्रणं दर्शनीयं तपस्विनी-तृतीयसर्गस्य प्रारम्भे । प्रसङ्गानुसारं 

रवि-रश्मिं प्रदोषं च काव्यशैल्या वर्णयन् कविः कथयति,

[ओड़िआ-मूलपद्यम् :
भागीरथी-कूळे लक्ष्मण य़ेकाळे
बैदेही बिसर्जि गले,
ब्यापिथिला खरा ससागरा धरा
निर्मळ अम्बर तळे ।
राघब-बधूर निर्य़्यातना सुर-
पुरकु दिशिले लज्जा,
हेब बोलि दिबा- नाथङ्क से किबा
शुभ्र य़बनिका सज्जा ।
जाणि से रहस्य करिबाकु दृश्य
भास्कर बंशर दोष,
अचिरे अबनी- पृष्ठुँ से य़बनी
उठाइ देला प्रदोष ॥]


पङ्क्तेरस्याः संस्कृत-रूपान्तरमित्थम् :
भागीरथ्यास्तीरे यदा
वैदेहीं विहाय सौमित्रि-र्गतः,
परिव्याप्य ससिन्धु-वसुन्धरामासीत् तदा
विमल-व्योम-तले द्योतो विवस्वतः ॥
त्रिदशालयेन यदि दृश्यते सा
श्रीराम-भार्याया निर्यातना पिशुना,
लज्जा भविष्यतीति विचार्य चेतसा
धवला जवनिका सज्जितेव सहस्रांशुना ॥
रहस्यमेतद् विज्ञाय
बहिर्दर्शयितुं मिहिर-वंश-दोषं विशेषेण,
उत्थापिता पृथिवी-पृष्ठादह्नाय
सा जवनिका प्रदोषेण ॥
(तृतीय-सर्गः)


चतुर्थ-सर्गस्य उषा-वर्णनायां काव्य-माधुर्यं सहृदयैः सादरमास्वादनीयम् । एतत्सर्गारम्भे रम्यं मनोज्ञं दृश्यं समवलोक्यते प्रकृतिकवे-र्लेखन्याम् ।

[ओड़िआ-मूलपद्यम् :
मङ्गळे अइला उषा बिकच-राजीब-दृशा
जानकी-दर्शन-तृषा हृदये बहि,
कर-पल्लबे नीहार- मुक्ता धरि उपहार
सतीङ्क बास-बाहार प्राङ्गणे रहि ।
कळकण्ठ-कण्ठे कहिला,
दरशन दिअ सति ! राति पाहिला ॥]


संस्कृतानुवादे प्रस्तुत-पद्यमित्थम् :
मङ्गलं समागता सौम्याङ्गना
उषा व्याकोषारविन्द-लोचना
वैदेही-दर्शनाभिलाषं वहन्ती स्वहृदये ।
पल्लव-कर-द्वये
नीहार-मौक्तिक-प्रकरोपहारं दधाना
सती-निलय-बहिरङ्गणे विद्यमाना
अभाषत कोकिल-कण्ठ-स्वना सूनरी,
‘दर्शनं देहि सति ! प्रभाता विभावरी’ ॥
(चतुर्थ-सर्गः, १)

प्राभातिके नैसर्गिक-परिवेशे परिहित-गैरिक-वसना योगेश्वरीति समुत्प्रेक्ष्यते उषा कवे-र्वर्णनायाम् । 

अत्र प्रकृत्याः सौम्य-कम्य-रूपमत्र दर्शनीयम् ।
[ओड़िआ-मूलपद्यम् :
अरुण कषाय बास कुसुम-कान्ति बिकाश
प्रशान्त रूप बिश्वास दिअन्ति मने,
केउँ य़ोगेश्वरी आसि मधुर भाषे आश्वासि
डाकुछन्ति दुःख-राशि उपशमने ।
देबा पाइँ नब जीबन,
स्वर्गुँ कि ओह्लाइछन्ति मर्त्त्य भुबन ॥]


संस्कृत-रूपान्तरे पद्यमिदम् :
अरुण-काषायाम्बरम्
स्मितं सुमनसां विकस्वरम्,
प्रशान्त-रूपं च स्वान्ते जनयन्ति प्रत्ययम् :
काऽपि योगेश्वरी तत्रागत्य स्वयम्
सुमधुर-वचनैः सान्त्वनां प्रदाय
समाकारयति दुःखराशि-प्रशमनाय ।
नवीन-जीवन-दानार्थं सा ध्रुवम्
विद्यते त्रिदिव-भुवनादवतीर्णा भुवम् ॥
(चतुर्थसर्गः, २)


प्रकृतिः सीता च परस्पर-समदुःखसुख-भागिनी । प्रायः प्रतिसर्गं प्रकृति-वर्णनं रमणीयं रोचकमेव । प्रकृत्याः सर्वे विभावाः कवे-र्लेखन्यां प्राणवन्तः सजीवाः सरसा मानवायिताश्च । चतुर्थ-सर्गस्य पुनरेकमुदाहरणं प्रस्तूयते सीतां प्रति वनलक्ष्म्याः प्रीति-समादर-वर्णनायाम् । आश्रमारामे कवि-कल्पिता वनलक्ष्मीः सखी-रूपिणीं सीतां प्रति भावपूर्णं वचनं निगदति,
[ओड़िआ-मूलपद्यम् :
य़ेतेबेळे पुष्पकरे बाहुड़िगलु पुष्करे
उभा होइ पुष्प-करे मृग-नयने,
ऊद्‌र्ध्वे चाहिँ बिषादरे तोते मयूरी-नादरे
डाकु य़े थिलि सादरे दीर्घ अयने ।
सखी-कथा स्मरि मनरे,
आसिलु कि सखि ! आजि एते दिनरे ॥]


संस्कृत-रूपान्तरे पद्यमिदम् :

समारूढ़-पुष्पक-विमाना
प्रत्यावृत्ता यदा गगनायने त्वम्,
पुष्प-करा तदाऽहं दण्डायमाना,
मृग-नयनाभ्यामूद्‌र्ध्वम्
सविषादं विलोकयन्ती,
आसं मयूरी-स्वनैस्त्वामाहूतवती
सुदीर्घ-मार्गतः सादरम् ।
वचनं सख्याः संस्मृत्य मानसे
सखि ! कृत-पदार्पणा किमद्य विद्यसे
एतावद्-दिवसानन्तरम् ?
(चतुर्थ-सर्गः, २९)

अष्टम-सर्गे कवेः कल्पना-चातुरी पाठकं सप्रणयं समाकर्षति । सीता-विरहिताया राजलक्ष्म्याः पत्रं पठति स्वयमयोध्या सीतायाः सम्मुखे एवंप्रकारेण ।

[ओड़िआ-मूलपद्यम् :
सखि ! मुँ निशा, तुहि थिलु कौमुदी,
गलु मो नेत्र-फुल्ल- कुमुद मुदि ।
तो बिना नाहिँ आउ मो सुख लेश,
धरिछि भूषा-हीना य़ोषार बेश ॥]


संस्कृत-भाषान्तरे पद्यमिदम्,
सखि ! अस्मि तमस्वती स्वयम्,
त्वमासी-र्ज्योत्स्ना ।
प्रयातवती त्वं सुदूरं
निमील्य मे विकस्वरं
नयन-कैरव-द्वयम् ।
नास्ति पुनर्मे सुख-लवोऽपि त्वां विना ।
धृतोऽस्ति मया वेशो योषितायाः
विभूषण-विरहितायाः ॥
(अष्टम-सर्गः)


पञ्चम-सर्गे वसन्त-वर्णनायाम्, अष्टम-सर्गे निदाघ-वर्णनायां च प्रकृत्याः समुज्ज्वलं चित्रमुपलभ्यते । चित्रकूट:, गोदावरी, महानदी, अयोध्या-नगरी च सीताया: मानस-नेत्र-पुरतः सजीवरूपेण व्यक्तिरूपा अवतरन्ति । दशम-सर्गे सीतायाः पुत्र-प्रसव-समये प्रकृतिः सहायतां करोति । कुमारयुगलस्य जन्मोत्सवे सम्मिलिताः भवन्ति प्रकृत्याः नैके विभावाः । अत्र प्रकृतिः समुल्लसिताकारा दृक्-पथमायाति । एतद्-व्यतिरिक्तमनेकं मनोरमं चित्रणं प्रस्तुतमस्ति तपस्विन्याम् । उपर्युक्ताः समुद्धृताः पङ्क्तयः केवलं दिग्‌दर्शन-मात्रम् ।

एकस्मिन् पक्षे मानवीय-सौन्दर्य-चित्रणार्थं कविना प्रकृते-र्नानाविभावाः समाहृताः, अपर-पक्षे प्रकृतेः सजीवतां कमनीयतां च चित्रयितुं विविधाः मानवीय-विभावाः संयोजिता उपलभ्यन्ते । अतः प्रकृतिः संदृश्यते मानवायिता । तस्याः प्रकृते-र्बाह्यसौन्दर्य-समेतमन्तःसौन्दर्यं रङ्गाजीव-गङ्गाधरस्य सुमधुरया लेखन्या सम्यग्‌रूपेण वर्णितम् । वस्तुतो गङ्गाधरस्य कृते प्रकृतिकविरित्याख्या सुप्रतिपन्ना यथार्था च समनुभूयते ।


॥ ८ ॥ जीवन-दर्शनं भावसौन्दर्यं च :
प्रतिभाशाली विभाति कवि-गङ्गाधरः कर्मयोगी भाग्यवादी च । स आशावादी द्योतते, न जातुचित् नैराश्यवादी । कर्मयोगिनः कवेः जीवन-दर्शनमपि प्रसङ्गानुसारं तपस्विनी-काव्ये प्रतिफलितं दृश्यते । तमसा-तरङ्गिणी-मुखेन कविः कथयति,

[ओड़िआ-मूलपद्यम् :
बने बने भ्रमि भ्रमि गण्ड-कुहुके न भ्रमि
बहु बाधा अतिक्रमि स्वच्छ जीबने,
अन्धार दुःख न गणि आलोक सुख न मणि
चालिछि दूर सरणी नत बदने ।
जनम करुछि सफळ,
तोय-दाने तोषि तीरबासी सकळ ॥]


संस्कृत-रूपान्तरे पद्यमिदम् :
भ्रामं भ्रामं वने वने
गण्ड-कुहकेषु न भ्रमन्त्यहं
विलङ्घ्य विविध-बाधा-निवहं
सुविमले मम जीवने ।
ध्वान्तं न दुःखं गणयन्ती
प्रकाशं न सुखं भावयन्ती
दूरमार्गमग्रे सरामि नम्रानना निरलसम् ।
विदधामि सार्थकतां जन्मनः
सन्तोषयन्ती नीर-दानैरात्मनः
सकल-कूल-सन्निवासिनां मानसम् ॥
(चतुर्थसर्गः,११) 

आस्तिकता, सदाचरणम्, मानविक-मूल्यबोधः, उन्नत-चिन्तनं चेत्यादिका विषयाः कवेस्तपस्विन्यां सुगर्भिताः सन्ति । सरलता, नम्रता, शुचिता, परोपकारिता, अन्यं प्रति सहानुभूतिः संवेदना चेत्यादिकाः गुणाः कवि-लेखन्यां मानव-जीवनस्य विभूषणरूपाः । अन्तराया अनेके कालवशात् समायान्तु नाम, परन्तु स्थितप्रज्ञस्य कवेर्मानसं निरन्तरमेव प्रतिभाति दृढ़ं सुस्थिरमविचलितम् । ऋजु-जीवनयापन-समेता उच्च-विचारधारा कवेर्गङ्गाधरस्य साहित्यिक मभीष्टं व्यावहारिकं च ।


वर्त्तन्ते मानव-जीवने बहवो दोषदर्शिनः खलाश्च, येषां दुश्चेष्टावशात् सामाजिक-प्रदूषणं जायते । तेषां प्रभावं प्रतिहत्य स्वकीय-सद्गुणानां विकासो विधेयः । तपस्विनी-काव्यस्य नवम-सर्गे सीतां प्रति केतक्या उक्तौ कविर्विषयमेतमुपस्थापयति । केतकी कथयति,
[ओड़िआ-मूलपद्यम् :
कि करिव लोक-लोचन-दूषण,
निज गुण य़ेबे स्वर्गीय भूषण ?
कण्टा देखि अळि न कले शरधा,
मुँ निकि छाड़िबि सौरभ-स्परधा ?]

मदीय-संस्कृतानुवादे पद्यमिदम् :
दूषणं जन-नयनजं किं करिष्यति
यदा स्वीय-गुणः स्वर्गीयं विभूषणं भाति ?
न भवेद् यदि मधुकरस्य श्रद्धा
मयि कण्टकं पश्यतः,
किमु सौरभस्य स्पर्द्धा
मया परिहरिष्यते ततः ?
(नवम-सर्गः)

कन्यां प्रति जनन्याः संवेदना हृदयस्य गभीरतां परिचाययति सामाजिकजीवने । काव्येऽत्र मातृरूपायाः स्नेहशीलायाः सरितस्तमसाया आन्तरानुभूतिं वर्णयति कविः सुता-रूपायाः सीतायाः मुखमाध्यमेन ।
[ओड़िआ-मूलपद्यम् :
सीता बोइले, ‘पनीर- मधुर ए स्चच्छ नीर
नीर नुहे जननीर क्षीर प्रत्यक्षे,
गिरि-स्तनुँ विनिःसृत होइ आसुछि अमृत-
धारा परि सीता मृत-कळपा लक्ष्ये ।
ओहो तु त मो मा ए देशे,
मो दुःखे विदीर्ण-वक्षा तमसा-वेशे ॥’ ]


पद्यमिदं मम संस्कृत-रूपान्तरे :
जानक्या व्यक्तमकारि,
‘अनाविलमिदं वारि
नारिकेल-नीर-सम्मितम्
माधुर्य-प्रपूरितम् ।
न खलु तन्नीरम्,
भाति जनन्याः प्रत्यक्षमेव क्षीरम् ।
पर्वत-वक्षोज-विनिःसृतमेतत्
प्रवहति पीयूष-निष्यन्दवत्
कृते मृतकल्पायाः
कन्यकायाः सीतायाः ।
देशेऽस्मिन्नहो ! त्वमेव माता मे सदाशया
तमसामूर्त्ति-र्मद्वेदना-विदीर्ण-हृदया ॥’
(चतुर्थसर्गः)


कविः पुन-र्नैसर्गिक-दृष्टान्त-माध्यमेन दुःखिन्याः सीताया मुखेन पुत्रीं प्रति मातुः स्नेहमनाविलं प्रकाशयति पारिवारिक-सामाजिक-परिसरेषु ।

[ओड़िआ-मूलपद्यम् :
माता बुझे सुता-वेदना ।
माता-नेत्रे दग्धमुखी चन्द्र-वदना ॥


संस्कृत-भाषान्तरे पद्यमिदम् :
अवगम्यते सम्यग् जनन्या
निज-कन्याया वेदना ।
विभाति दग्ध-वदना कन्या
जननी-नयनयोश्चन्द्रानना ॥
(चतुर्थ-सर्गः)


तपस्विनी-काव्यस्य द्वितीय-सर्गे प्रसङ्गानुसारं सीतायाः क्रन्दनं निशम्य वाल्मीकि-तपोवनस्थाः तापस-कन्याः सीता-समीपमागत्य तां धैर्यप्रदान-पूर्वकं धारयन्ति, ताताय वाल्मीकि-मुनये घटनां निवेदयति तापसी वाला । अत्र कवि-गङ्गाधरः सीतां प्रति समवेदनां हार्दां सहानुभूतिं च प्रकाशयितुं प्रथमतः कन्याजनमेव नियोजयति, न तु बालकान्, न वा स्वयं वाल्मीकिम् । कोमल-हृदयायाः महिलायाः कृते महिलाजनस्य सहायता कवेरभीष्टा । रामायणे प्रसङ्गतस्तापस-बालकाः नियोजिताः । महर्षि-वाल्मीकि-र्वर्णयति,
‘सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनि-दारकाः ।
प्राद्रवन् यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥’ (वाल्मीकि-रामायणम्, ७/४९/१)

रघुवंश-काव्ये कालिदासस्य वर्णनानुसारं स्वयं वाल्मीकिरेव मध्येवनं भ्रमन् रादनरतायाः सीतायाः शब्दानुसारी तत्-समीपं गच्छति । कविः कालिदासः कथयति,
‘तामभ्यगच्छद् रुदितानुसारी
कविः कुशेध्माहरणाय यातः ॥’
(रघु. १४/७०)

तपस्विनी-काव्ये गङ्गाधरः तापसी-कन्यामुखेन सीताया उपस्थिति-विषयं वाल्मीकि-समीपे ज्ञापयति ।
[ओड़िआ-मूलपद्यम् : 
सम्बोधन करि थरकु थर ता प्रिय कान्ते,
पति-गुण पति-बात्सल्य स्मरुअछि एकान्ते ।
लळित दिशुछि ललाटे तार सिन्दूर-बिन्दु,
मुख-कमळकु होइछि य़ेह्ने पूर्णिमा-इन्दु ॥] 


मम संस्कृतानुवादे पद्यमिदम् :
सम्बोधयन्ती बारम्बारम्
प्रियतमं भर्त्तारम्
स्मरति विविक्ते स्वमनसा
वात्सल्यं गुणराशिं स्वामिनः सा ॥
तस्या ललाट-देशे सन्दृश्यते
सिन्दूर-बिन्दुः सुन्दरः ।
वदनारविन्दं प्रति प्रतीयते
यथा राका-कलाकरः ॥
(तृतीय-सर्गः)


कवि-गङ्गाधरः मानविक-सामाजिक-व्यवहारेषु परस्पर-सद्भावना-विकासार्थं नूनं सहृदय-सारस्वत-साधकः, यस्य लेखनीतः स्फुरति वाणी भावगर्भा मधुवर्षिणी हृदयस्पर्शिनी ।

॥ ९ ॥ उपसंहारः :
ओड़िआ-साहित्यस्य समृद्धि-साधनार्थम् ओड़िआ-भाषायाः समुत्कर्ष-प्रतिपादनार्थं च तपस्विनी-महाकाव्यं रचयता कविना गङ्गाधरेण महती प्रसिद्धिः समवाप्ता । तत्कालीने ओड़िआसाहित्ये लब्ध-यशसः व्यासकवि-फकीरमोहन-सेनापतेः कविवर-राधानाथ-रायस्य पल्लीकवि-नन्दकिशोर-बलस्य विदुषामपरेषां च सश्रद्धा प्रेरणा निहितासीत् कवेः साहित्य-साधनायाम् । ओड़िशायाः ‘महानदी’, ‘अङ्ग’, ‘इब’, ‘तेल’ चेत्याख्यानां नदीनां भौगोलिकी सूचनापि प्रदत्तास्ति प्रसङ्गानुसारं तपस्विनी-काव्ये जन्मभूमिं प्रति प्रीत्यनुरागान् दर्शयता कविना । पुनः सरित्-सागरयोश्चिरन्तन-प्रेम-प्रवाह-प्रसङ्गे दृश्यते ओड़िशायाः ‘चिलिका’-ह्रदस्य दृष्टान्तः परोक्षरूपेण सन्निवेशितः ।

कवेर्गङ्गाधरस्य सारस्वत-साधकत्वं समाज-संस्कारकत्वं स्वाभिमानित्वं निर्व्याजत्वं सारल्यं धीरत्वं निर्भीकत्वं च परिशीलयन् प्रसिद्धः समालोचकः मायाधर-मानसिंहः तं कविं ‘साहित्यिक-वीर:’ इति स्फुटं प्रतिपादयति । परिशेषे एतत् वक्तुं पार्यते यत् मानवीय-सूक्ष्मभावानां सुविश्लेषक-रूपेण प्रकृति-विभावानां प्रवीण-सफल-चित्रकार-रूपेण च स्वभावकविः गङ्गाधर-मेहेरः सारस्वत-परिसरे सुपरिचित-नामा महत्त्वपूर्ण-स्थानमर्हति । सिद्धहस्तेन तेन प्रणीतं रामायणीय-करुणगाथा-संवलितमनवद्यं तपस्विनी-महाकाव्यं भारतवर्षस्य विविध-भाषा-साहित्येष्वपि तुलनात्मक-परिप्रेक्षया समादर-भाजनं भविष्यति, अस्य भाव-कला-पक्षद्वयं च सहृदय-जनान्तःकरणं रसाप्लुतं कर्त्तुं प्रभविष्यतीति दृढ़ो विश्वासः । *
= = = = = = = 

सहायक-ग्रन्थादि-सूची :
(१) गङ्गाधर-ग्रन्थावली (तपस्विनी-काव्य सहित, मूल ओड़िआ)
संपादकः डॉ. हेमन्त कुमार दास.
प्रकाशकः- पुस्तक भण्डार, ब्रह्मपुर, गञ्जाम, ओड़िशा, १९७७.

(२) तपस्विनी (कवि-गङ्गाधरमेहेर-कृत)
हिन्दी अनुवादक : डॉ. हरेकृष्ण मेहेर,
प्रकाशक: सम्बलपुर विश्वविद्यालय, ज्योतिविहार, ओड़िशा, २०००.

(३) TAPASVINI OF GANGADHARA MEHER
(Complete English Version of Oriya Kavya Tapasvini)
By : Dr. Harekrishna Meher.
Publisher: R.N. Bhattacharya, A-127, HB.Town, Sodepur,
Kolkata-700110, First Edition-2009. (ISBN : 81-87661-63-1).

(४) तपस्विनी-महाकाव्यम् (कवि-गङ्गाधरमेहेर-प्रणीतम्)
संस्कृतानुवादक : डॉ. हरेकृष्ण मेहेरः

(५) Gangadhar Meher (Makers of Indian Literature Series),
By: Binod Chandra Naik. Sahitya Akademi, New Delhi, 1996.

(६) History of Oriya Literature (By : Mayadhar Mansinha).
Sahitya Akademi, New Delhi, 1962.

(७) ‘कवि गङ्गाधरङ्क तपस्विनीकाव्य : हिन्दी-इंग्राजी-संस्कृतानुवादर त्रिबेणी’
(लेख): डॉ. हरेकृष्ण मेहेर,
‘बर्त्तिका’ (त्रैमासिक मुखपत्र) विषुव विशेषाङ्क-१९९९, पृष्ठा १७८-२०९.
सारस्वत साहित्य सांस्कृतिक परिषद, दशरथपुर, य़ाजपुर, ओड़िशा.

(८) कालिदास ग्रन्थावली (रघुवंशम्), संपादकः - सीताराम चतुर्वेदी,
भारत प्रकाशन मन्दिर, अलीगढ़, संवत् २०१९.

(९) श्रीमद्-वाल्मीकीय-रामायणम्,
गीताप्रेस्, गोरखपुर, उत्तरप्रदेश, संवत् २०४९.

(१०) उत्तररामचरितम् (भवभूतिः), संपादकः एस्. एस्. रेग्मी,
चौखम्बा संस्कृत सीरिज् ऑफिस्, वाराणसी, १९७१.

(११) साहित्यदर्पणः (विश्वनाथ-कविराजः)
संपादकः - श्रीशालग्राम-शास्त्री,
मोतीलाल-बनारसीदास, दिल्ली, १९७७.

(१२) ध्वन्यालोकः (आनन्दवर्धनः)
चौखम्बा विद्याभवन, वाराणसी, १९६५.

(१३) नैषधीय-चरितम् (श्रीहर्षः)
निर्णयसागर-प्रेस्, मुम्बई, १९५२.

(१४) ‘भाषान्तर के लोकप्रिय आधुनिक साहित्य का संस्कृत अनुवाद :
एक आकलन’ [लेख]: डॉ. नारायण दाश, ‘दृक्’ (अङ्क १५-१६) २००६, पृष्ठ 146 -158.
(हरेकृष्ण-मेहेर- अनूदित तपस्विनी-काव्यादि प्रसङ्ग, पृष्ठ 149-152).
प्रकाशक: दृग्-भारती, झूसी, इलाहाबाद, उत्तरप्रदेश.

(१५) Extracts from English Tapasvini by Harekrishna Meher.
'MuseIndia' (Literary E-Journal) Issue-21, September-
October 2008. Secunderabad, AP. India.

(१६) Tapasvini of Gangadhar Meher :
A Literary Appreciation on Harekrishna Meher’s Book
By : Dr. Mahendra Kumar Mishra,
‘MuseIndia’ (E-Journal), Issue-34, Nov.- Dec. 2000,
Secunderabad, AP. India.
= = = = = = = = = = = =


Dr. Harekrishna Meher,
Reader and Head, Department of Sanskrit,
Government Autonomous College,
Bhawanipatna - 766001, Orissa, India.

e-mail : meher.hk@gmail.com
web : http://hkmeher.blogspot.com/
= = = = = = = = = = = 

No comments: