Monday, August 8, 2022

विश्वविश्रुतं भारतम् (Visva-Visrutam Bharatam) Sanskrit Song by Dr.Harekrishna Meher

* Visva-Visrutam Bharatam *
(Original Sanskrit Song)
Lyrics and Tuning by: Dr. Harekrishna Meher 
======

* विश्वविश्रुतं भारतम् * (मौलिक-संस्कृतगीतम्) 
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेर:
======
भारतं प्रियं भारतम्,
विश्वविश्रुतं भारतम् ।
यस्य राजते     अन्तरात्मना
संस्कृतिस्तथा संस्कृतम् ।
  विश्वविश्रुतं भारतम् ।। (ध्रुवम्)
*
धरणी पुण्या भाति वरेण्या महीयसी,
निसर्ग-रम्या सुजला सौम्या गरीयसी ।
अतुल्यशोभा सुरत्नगर्भा स्वनिर्भरा,
ऐक्य-भावना यशोवर्द्धना सौख्यभरा ।
भारत-जननीं    लोकपावनीं
   तां प्रणमाम: सन्ततम् ।
     भारतं प्रियं भारतम्,
     विश्वविश्रुतं भारतम् ।। (१)
*
देश-रक्षणे व्रतं भ्राजते निरन्तरम्,
वीरपुङ्गवै: शौर्यवैभवै-र्विभास्वरम् ।
राष्ट्रकेतनं प्रियं त्रिरङ्गं महोन्नतम्,
चिरं प्रशस्यं सदा नमस्यं समादृतम् ।
मातृवन्दनं      शुचि-स्पन्दनं
      हृदये नित्यं सङ्गतम् ।
      भारतं प्रियं भारतम्,
      विश्वविश्रुतं भारतम् ।। (२)
*
जगद्-व्यापिनी नियतं नव्या प्रीतिमयी,
मानवताया भाति सुप्रभा दीप्तिमयी ।
विश्वबन्धुता-मार्ग-सुबन्धा वसुन्धरा,
आस्तिकताया अस्मितामयी स्वस्तिभरा ।
एकं नीडं       विशाल-विश्वं
     यत्र यथार्थं भाषितम् ।
     भारतं प्रियं भारतम्,
     विश्वविश्रुतं भारतम् ।। (३)
*
भातु सर्वत: शुभं सोरभं सांस्कृतिकम्,
रसाप्लावनं भातु राष्ट्रियं नान्दनिकम् ।
भातु जगत्यां भारतीयता-सुमाधुरी,
भातु भारती संस्कृताङ्किता प्रियङ्करी ।
सुधावर्षिणी     सुधी-तोषिणी
   सा प्रियभाषा निश्चितम् ।
    भारतं प्रियं भारतम्,
    विश्वविश्रुतं भारतम् ।। (४)
*
भातु संस्कृतं पर्यावरणं महीतले,
यातु दुष्कृतं मुदा राजतां हृदस्स्थले ।
लोकचरित्रं भातु पवित्रं सुकर्मणा,
सरसी मनसो भातु निर्मला सुदर्पणा ।
संस्कृतामृतं     तनोतु शान्तिं
   रसै: सुभावै: सम्भृतम् ।
     भारतं प्रियं भारतम्,
     विश्वविश्रुतं भारतम् ।। (५) *
- - - - - - -

(इयं गीति: कहरवा-तालस्य मध्यलयेन परिवेषणीया।)
===
(Included in Sanskrit Gitikavya
"Svasti-Kavitanjalih" of Harekrishna Meher)
=== 

Related Link :
'Svasti-Kavitanjalih' Kavya: 
https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

*
Contributions of Harekrishna Meher to Sanskrit Literature:
http://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html
* 

Biodata (English): Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

* Biodata: English-Hindi-Sanskrit-Odia : 

https://hkmeher.blogspot.com/2022/08/biodata-english-hindi-odia-sanskrit.html
*
http://tapasvini-kavya.blogspot.com/2011/12/biodata-english-hindi-sanskrit-oriya-dr.html
= = = = 


No comments: