Monday, April 11, 2022

स्वास्थ्य-भावनम् : Svaasthya-Bhaavanam : Sanskrit Poem by Dr. Harekrishna Meher

* Svaasthya-Bhaavanam * 
(Original Sanskrit Poem) 
By : Dr. Harekrishna Meher 
------------
* स्वास्थ्य-भावनम् * 
रचयिता : डा. हरेकृष्ण-मेहेर: 
===== 
'शरीरमाद्यं खलु धर्मसाधनम्' 
इत्याह तथ्यं कवि-कालिदास: । 
अस्माभिरेवं सततं कलेवरं 
सुरक्षणीयं सबलं विधातुम् ।।(१)
*
यत् पञ्चभूतै: रचितं हि देहं 
तद् रोगभूमिं प्रवदन्ति सन्त: । 
स्वास्थ्योन्नते: साधन-सर्वमिष्टं 
नूनं ग्रहीतुं भुवि चेष्टितव्यम् ।।(२) 
आहार-पेयं  नियतं सुनेयं 
स्वास्थ्यस्य हेतो-र्हितकारि यद् वा । 
प्रदूषितं वस्तु न सेवनीयं 
यद् रोगराशिं सृजति स्वदेहे ।।(३)  
न कर्मदाक्ष्यं शिथिले शरीरे 
भवेन् नराणामिदमेव दु:खम् । 
व्यायाम-लेशोsपि हरेद् विषादं 
प्रफुल्लतां वै वितनोति काये ।।(४)  
आबाल-वृद्धै: स्वबलानुरूपं 
स्वल्पोsपि योग: करणीय एवम् । 
हर्त्तुं च रोगादिकमात्मदेहात् 
कार्या चिकित्सा भिषजां सुयत्नै: ।।(५) 
विद्यार्थिनामध्ययनै: समेतं 
व्यायाम-खेलादि सुसेवितव्यम् । 
कार्ये प्रवृत्तिं कुरुते तदेवं 
स्फूर्त्तिं च देहे तनुते प्रकामम् ।।(६)  
सर्वत्र वै संयम एव धार्यो 
नासंयमे देहभृतोsस्ति भद्रम् । 
आरोग्यमेवं नितरामभीष्टं 
निरामयत्वं सुख-शान्तिवाहम् ।।(७)  
*
मितं सदाहार-विहार-जातं 
ध्येयं समेषां सदने नितान्तम् । 
प्रातश्च सायं चरण-प्रचालनं 
सारं हितं स्वास्थ्यकृते निगद्यते ।।(८)  
स्वस्थं विधातुं परिवेशमित्थं  
लोकेsस्मदीये नियतं हि काम्यम् । 
स्वच्छं जलं वायुरपीह भोजनं 
निसर्ग-रक्षा तरुरोपणादिकम् ।।(९) 
दुर्भावनानां परिवर्जनेन वै 
स्वस्थं प्रसन्नं हृदयं भवेन्निजम्  । 
धार्यं सकारात्मक-चिन्तनं तथा 
देया सुकार्ये सहयोगिता पुन: ।।(१०) 
स्वस्थं मन: स्वस्थ-तनुश्च जीवनं   
स्वस्थं च पर्यावरणं विराजताम् । 
मर्त्त्ये सुवार्त्ता विलसेद् मुदावहा 
सद्भावपूर्णा धरणी च पुष्कला ।।(११) 
*
व्यक्ते: स्वकार्यै: क्षमतानुसारं 
सञ्जायते सत्फलदा समृद्धि: । 
स्वस्थे समाजे सुखिते च राज्ये 
स्वस्थं हि राष्ट्रं भविता च विश्वम् ।।(१२) 
====
(From "स्वस्तिकविताञ्जलि:" Gitikavya of Harekrishna Meher) 
==== 

Related Link : 

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

= = =  


No comments: