Monday, July 25, 2022

'Jayatu Bhaarata-Sainika-Vaahini' (Sanskrit Poem): जयतु भारत-सैनिक-वाहिनी : Dr.Harekrishna Meher

 'Jayatu Bhaarata-Sainika-Vaahini'

Original Sanskrit Poem by : Dr. Harekrishna Meher

(Written in Drutavilambita Chhanda)

-------

* जयतु भारत-सैनिक-वाहिनी *

 (मौलिक-संस्कृत-कविता द्रुतविलम्बितच्छन्दसा प्रणीता)

रचयिता - डा. हरेकृष्ण-मेहेर:

========

प्रकृति-वैभव-मण्डित-विग्रहा

विविध-भास्वर-चारुकलामयी ।

जगति मङ्गलदा सुख-शान्तिदा

जयति न: प्रिय-भारतभूरियम् ।।(१)

*

त्रिविध-रङ्ग-सुशोभित-केतनं

विदधती रुचिरं जन-रञ्जनम् ।

सकल-तीर्थमयी चिर-पावनी

विजयते प्रिय-भारतमातृका ।।(२)

*

अरिबलान्निज-देश-सुरक्षणे

बहुविधाधुनिकायुध-बर्द्धित: ।

वहति मातृकृते स्वकलेवरं

जयति निर्भय-भारत-सैनिक: ।।(३)

*

स्वपरिवार-सुखं परिहृत्य वै

सतत-देश-सुरक्षण-जाग्रता ।

वितनुते प्रियभारत-गौरवं

स्थल-नभोजल-सैनिक-संहति: ।।(४)

*

अरि-विनाशन-चण्ड-धुरन्धरा

प्रहरणादि-सुसज्जित-तत्परा ।

अमित-केशरि-शक्ति-समूर्जिता

जयति भारत-सैनिक-वाहिनी ।।(५)

*

रिपु-बलाक्रमणान्निज-भारतं

सबलमेव हि सीम्नि सुरक्षितम् ।

प्रकुरुते निरतं प्रिय-सैनिको

रवि-सुदीप्तिधरो जित-सङ्कट: ।।(६)

*

अधिगृहं सकलास्तु सुनिद्रिता:

सुखभरं स्वजनै: सहिता वयम् ।

परमसौ निज-भारत-सीम्नि न:

सतत-जाग्रत एव सुरक्षक: ।।(७)

*

प्रबल-शैत्य-सवृष्टि-खरातपं

निजबलै: प्रविषह्य दिवानिशम् ।

वहति देशहितेsर्पित-जीवनं

चिर-सुवन्दित-सैनिक एव स: ।।(८)

*

तदवदानमिहास्ति समुन्नतं

सुचिर-सुस्मरणीय-पराक्रमम् ।

रिपुनिपातन-शौर्य-विभूषितं

स्वबलिदानमपि प्रिय-भारते ।।(९)

*

जय विभारत-भारत-वीर हे !

रिपु-विदारण हे ! रणधीर हे !

तव कृते प्रियवर्ग ! समर्प्यते

जनगणै: प्रणते: कुसुमाञ्जलि: ।।(१०)

*

प्रियजनी-धरणीं प्रति हार्दिकं

स्वबलिदान-महोज्ज्वल-कर्म ते ।

सविनयं जनता स्मरतीह वै

सहृदयाश्रुभरा च सवन्दनम् ।।(११)

*

धरणिभृत्सम-धैर्यधरा: स्वयं

जननि-रक्षण-यज्ञ-हुतासव: ।

अमर-वीरगतिं खलु ये गता:

प्रणतय: प्रति तान् प्रियसैनिकान् ।।(१२)

*

न हि कदा परदेश-कृते रिपु-

र्भवति भारतमत्र महीतले ।

उचितमुत्तरितुं सबला वयं

यदि कदाक्रमणे यतते पर: ।।(१३)

*

जयतु भारत-संस्कृतिरक्षया

लसतु भारत-गौरव-सौरभम् ।

जयतु भारत-केतनमुज्ज्वलं

जयतु भारत-राष्ट्रिय-संहति: ।।(१४)

*

विविध-मौलिक-सुप्रतिभा-रतं

लसतु भारतमात्मविभा-रतम् ।

जयतु भारतमात्म-सुनिर्भरं

जगति सुप्रथितं भुवनं परम् ।।(१५)

==== =

Published in काव्यामृतवर्षिणी (षाण्मासिक-पत्रिका)Issue-1, January-June 2020, page-16.

Amaravaani-Kavi-Parishad, Badaut, Bagpat, Uttar Pradesh.

= = = = 

(This Poem is Included in Svasti-Kavitanjalih Kavya) 

Link :  

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* * 

Contributions of Dr.Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

= = =

No comments: