Monday, January 26, 2009

Sanskrit Poem ‘Andhānusandhānam’ (The Blind Quest): Dr.Harekrishna Meher

Andhānusandhānam’
Sanskrit Poem by : Dr. Harekrishna Meher

= = = = = = = = = = = = = = = = = = =   
 अन्धानुसन्धानम् (संस्कृत-कविता)
रचयिता : डा. हरेकृष्ण-मेहेरः
( ‘जीवनालेख्यम्’-काव्यतः)

= = = = = = = = = = = = = = = = = = =  


निश्शङ्कं भ्रमन्ति
अद्यापि राजमार्गे कंसाः
नित्यमत्याचार-प्रवणा लब्ध-प्रशंसाः,
भाययन्तः सर्वाणि जगन्ति
कृत-मङ्गलाध्वर-ध्वंसाः
बहिष्कृत-लोक-शुभाशंसाः ॥

अद्यापि राजन्ते जरासन्धाः
दुराचार-परिव्याप्त-गन्धाः
परिचाल्यन्ते मदान्धा निकृष्ट-सम्बन्धाः
प्रसभं भृत-कटिबन्धाः ॥

अद्यापि विद्यन्ते मन्थराः
दाशरथये दर्शयितुं काननस्य पन्थानम्,
कैकेय्यो विवेकिन्यस्तत्पराः
हन्त ! अर्हन्ति बहुमान-स्थानम् ॥

अद्यापि भ्रमन्ति रावणाः
बहु-वैदेही-हरण-प्रवणाः,
कुर्वन्ति द्रुतमुपद्रवं जयद्रथाः
पर-दारापहरणार्थं समारूढ़-रथाः ॥

बाष्प-पूर्णाश्‍चतुष्पद्यः
अद्यापि खिद्यन्ते समुपद्रुता द्रौपद्यः
शरव्या दुःशासनानाम्
केशकर्षण-धर्षण-लालसानाम् ।
भीष्मास्तु तूष्णीकृत-वर्ष्माणो ह्यनुष्णाः
अपेक्षन्ते कदा रक्षिष्यन्ति श्रीकृष्णाः ॥

स्वार्थ-पूर्त्तिपरा धूर्त्ता दुर्जनाः
वित्त-क्षमताभि-र्भवन्त्यार्या दुर्योधनाः,
धृतराष्ट्राणां तु का कथा ?
शकुनीनां नाभावो भवनेषु सर्वथा ॥

तदासीदुदाहरण-जातं सम्प्राप्तम्
केवलं नारी-निर्यातना-पर्याप्तम्,
परन्तु सम्प्रति जायन्ते जघन्याः
कामुकत्व-घटना असामान्याः
हत्याकाण्डादिकं यौतुक-प्रथाभ्यन्तरम्
राक्षसाचरणस्य विशिष्ट-स्वाक्षरम् ॥

निष्कारण-रक्त-पातनम्,
निरीह-जनता-निपातनम्,
चलति हननं मानवताया अप्रतिहतम्
बाल-वृद्ध-वनिता-निर्विशेषेण निरतम् ।
लक्ष्य-भ्रष्टानां दुष्टानाम्
दुराचरण-सृष्टानाम्,
विश्व-द्वेषिणाममानुषाणामुच्छृङ्‍खलैः
अस्त्र-बलै-र्निरर्गलैः खलैः ॥

किमेतद् मानवत्वम् ?
किमिदं सामाजिक-महत्त्वम् ?
मर्त्त्यं किमिदं सुधा-सारम्
मानव-जीवन-यातनागारम् ?
यत्र वन्य-जन्तवोऽप्यसुरक्षिता विपर्यस्ताः
गगनचारिणोऽपि भीत-त्रस्ताः ॥
* * * * * 


(From Sanskrit Kāvya ‘Jīvanālekhyam’, 
this poem has been published in “Sanskrita Mañjarī”, 

April-June 2007 Issue of Delhi Sanskrit Akademi, Delhi) 
* * * 
‘Jivanaalekhyam’ Kavya : Link : 
http://hkmeher.blogspot.in/2017/02/jivanaalekhyam-modern-sanskrit-kavya.html
= = = = = = 

No comments: