Saturday, March 21, 2009

Sanskrit Poem 'Pariņayābhinandanam' (Best Wishes for Wedding)


Pariņayābhinandanam (Best Wishes for Wedding)
Sanskrit Poem by : Dr. Harekrishna Meher
(Extracted from ‘Pushpāñjali-Vichitrā’ Kāvya)
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
परिणयाभिनन्दनम् (संस्कृत-कविता)
रचयिता - डॉ. हरेकृष्ण-मेहेरः
( ‘पुष्पाञ्जलि-विचित्रा’- काव्यतः )
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -
प्रभोः प्रसादैः सहिता सुसम्पदा
शुभानुकम्पा परिपातु दम्पती ।
श्रियं समृद्धिं च सदा ददातु वै
प्रसन्नतां सन्निधि-सङ्ग-मङ्गलाम् ॥ [१]
*
प्रकृत्या पुरुष-योगाद् विश्‍व-सृष्टिः प्रवर्त्तिता ।
सामाजिकी प्रक्रियैषा विधीयते वयःक्रमे ॥ [२]
*
वेद-कालात् समारभ्य महत्येव सुवर्णिता ।
गृहस्थाश्रम-धर्मस्य प्रशंसा धर्मशास्त्रिभिः ॥ [३]
*
वरस्यायुष्मतः पुण्यं पाणिग्रहण-मङ्गलम् ।
आयुष्मत्या सुकन्यया विधानं तु प्रजापतेः ॥ [४]
*
स्नेह-श्रद्धा-सुसम्मान-भक्ति-वात्सल्य-भूषिताः ।
सुसंस्काराः समर्यादा विराजन्तां स्ववेश्मनि ॥ [५]
*
दाम्पत्य-जीवनं भूयात् सौख्य-शान्तिमयं चिरम् ।
परिणयोत्सवे ह्येषा हार्दिकी शुभ-कामना ॥ [६]
*
वसन्ती कान्ता ते सतत-सरसा स्वान्त-सरसि
प्रियायाः सम्प्रीतिः सुचिर-शुचिरस्तु त्वयि मुदा ।
सदिच्छा चास्माकं भवतु भवदाह्लादन-परा
दधातु श्रीधातु-र्नव-विमलतां सौम्य-मिलनी ॥ [७]

* * * *

1 comment:

Unknown said...

Hello Sir, Could you please write the meaning of above wishes in hindi or in English..That would help