Thursday, September 27, 2018

Sri-Sambaleswari-Stotram (श्रीसम्बलेश्वरी-स्तोत्रम्): Dr. Harekrishna Meher

Sri-Sambaleswari-Stotram   
By: Dr. Harekrishna Meher
(From Sanskrit Stotra-kavya *Stavaarchana-Stavakam*)
= = = = = = = = =   

श्रीसम्बलेश्वरी-स्तोत्रम्
रचयिता : डॉ. हरेकृष्ण-मेहेरः
(स्तवार्चन-स्तवकम् इति स्तोत्रकाव्यतः)
= = = = = = = = =      
लोकवन्द्या शक्तिराद्या  महामाया महीयसी ।
जयति सा पराम्बिका  देवी श्रीसम्बलेश्वरी ॥ (१)
*
कमनीय-कलेवरा  शमनी सर्वदुष्कृताम् ।
ममतामयी मातस्त्वं  नमस्तुभ्यं महेश्वरि ! ॥ (२)
*
महानदी-तीरे रम्ये  मन्दिरे सुप्रतिष्ठिता ।
अधिष्ठात्री त्वं सम्बलपुरस्य प्रिय-सम्बलम् ॥ (३)
*
शाल्मलीद्रुम-निम्नस्थां माल्य-मन्दार-पूजिताम् ।
कल्मषापहां मातस्त्वां नमामः सम्बलेश्वरीम् ॥ (४)
*  
उत्सवे धवलानना  सिन्दूर-वदना स्वयम् ।
जगदुद्धारिणी देवि !  श्रद्धया त्वां नुमो वयम् ॥ (५)
*
त्र्यम्बक-वल्लभा देवी  सम्बलेश्वरी पावनी ।   
अम्बुजाक्षि ! नमस्तुभ्यं  शम्भु-शक्त्यै नमोनमः ॥ (६)
*
तवाशीर्वादः सर्वेषां  ददातु मनोवाञ्छितम् ।   
तव स्नेहाञ्चलच्छाया  भक्तान् रक्षतु सौख्यदा ॥ (७)
*
अम्ब ! त्वं सम्बलेश्वरी  दोषजातं क्षमस्व नः ।
त्रायस्व विपत्तारिणी  दह दुःखं नमोऽस्तु ते ॥ (८)
*
स्तोत्रं श्रीसम्बलेश्वरी-देव्याः प्रियं मुदावहम् ।
विनाशयतु दुष्कृतं जगतां तनुतां शुभम् ॥ (९)   
=   
इति श्रीहरेकृष्णमेहेर-प्रणीतं श्रीसम्बलेश्वरी-स्तोत्रं सम्पूर्णम् । 
= = = = = = = 

Related Links :
Stavarchana-Stavakam (स्तवार्चन-स्तवकम्) :
* * *
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
*
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
* * *  

Devotional Songs and Poems of Dr. Harekrishna Meher :                                                Link :  https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html 

= = = 



No comments: