Tuesday, October 4, 2022

Sri-Jagadamba-Gitika (श्रीजगदम्बा-गीतिका): Dr.Harekrishna Meher


* Sri-Jagadamba-Gitika *

(Original Devotional Sanskrit Song)

Lyrics and Tuning by : Dr. Harekrishna Meher

= = = = = = = = 

* श्रीजगदम्बा-गीतिका *

गीति-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेर:

= = = = = = = = = = =

जय जगदम्बा नमोऽस्तु ते,

दुर्गति-नाशिनि !  भर्ग-विलासिनि !

महेश्वरी त्वं विश्वनुते !

जय जगदम्बा नमोऽस्तु ते ॥(ध्रुवम्)

*

त्वमपर्णा कवि-       वर्णित-सुगुणा

पूर्णविभासित-वर्णमयी,

धरा-सुधारिणि ! कलिविष-वारिणि !

कल्मष-हारिणि ! हिरण्मयी ।

त्वं महिषासुर-विमर्दिनी,

मृगेन्द्र-वाहिनि !       तवानुकम्पा

पुण्य-सम्पदा-प्रदायिनी ।

त्रिशूलधारिणि ! शैलसुते !

जय जगदम्बा नमोऽस्तु ते ॥(१)

*

जनार्त्ति-हरणे             प्रवर्त्तसे त्वं

मर्त्त्यमण्डले  सुकीर्त्तिता,

शुम्भनिपातिनि ! निशुम्भ-घातिनि !

शाकम्भरि हे ! शम्भुरता ।

हर सन्त्रासं  दैत्यदलम्,

एहि शरण्या             देहि वरेण्या

रण-रुद्राणी हार्द-बलम् ।

हृत-खल-दम्भा लोकहिते,

जय जगदम्बा नमोऽस्तु ते ॥(२)

*

अयि गङ्गाधर- सङ्गिनि ! मङ्गल-

दायिनि ! शुभाङ्गि ! महाबले !

क्षमो नु को वा             गातुमनन्तं

महिमानं ते महीतले । 

त्वमभयदात्री दयावती,

भक्तिमयी त्वं        शक्तिमयी त्वं

रक्तिम-कुसुमे प्रीतिमती ।

वरद-करस्ते  शं तनुते,

जय जगदम्बा नमोऽस्तु ते ॥(३)

*

सुचिन्तनं ते          कृन्ततु नियतं

ध्वान्त-सन्ततिं  स्वान्तगताम्,

हर सन्तापं        प्रवितर शान्तिं

परमानन्दं  सुन्दरताम् ।

दुर्गे ! रचना-सुचर्च्चिते !

अघ-भय-सर्वं     दिव्य-रश्मिभि-

र्भस्मीकुरु हे शुभस्मिते !

मात-र्निखिलै-र्भुवि स्तुते !

जय जगदम्बा नमोऽस्तु ते ॥(४)

*

जगद्धितार्थं        हृदि सद्बुद्धि:

श्रद्धा-सहिता  प्रवर्द्धताम्,

विश्वबन्धुता-        सुगन्धयुक्ता

वसुन्धरेयं  विराजताम् ।

सद्भावनया परिप्लुता, 

अवनी तावक-    पावन-कृपया

प्रसरतु रम्या प्रेमयुता ।

पर्यावरणे  परिष्कृते,

जय जगदम्बा नमोऽस्तु ते ॥(५)

= = = = = =

(नव्यच्छन्दसा विरचिता इयं गीतिका

प्राय: कहरवा-तालस्य मध्यलयेन परिवेषणीया)

= = = = = =  

 

As AAVAAHANI, this Gitika has been 

Published in BARTIKA, Literary Quarterly Magazine, Special Dashahara Issue,

October-December 2022, Dasarathapur, Jajpur, Odisha.

= = = = = =

'SriJagadamba-Gitika' :
By Harekrishna Meher
*
Facebook Link :
https://m.facebook.com/story.php?story_fbid=pfbid0GQomkkpYEbimbimSUu1B247GLQdL22cCGXzJMY1dCWwMVdYNDhzUSjoo9hR2sJRyl&id=100000486559190
====

 (This Song is included in *Svasti-Kavitanjalih* Gitikavya.

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

Link : https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* * *

Related Link : 

Contributions of Dr. Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

https://hkmeher.blogspot.com/2018/09/literary-works-of-dr-harekrishna-meher.html

* * *

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

 = = = = 


No comments: