Monday, February 16, 2009

Sanskrit Poem 'Vilapati Dharani' (The Earth bemoans)/Dr.Harekrishna Meher


विलपति धरणी (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः 

= = = = = = = = = = = = = = = = 

सत्यस्य कण्ठ-स्वरो रुद्धः,
नय-मार्गोऽपि कारितो नियतमशुद्धः ।
निबिड़ं पीड्यते प्रबुद्धः
प्रभवति क्रूरः कलि-र्महाक्रुद्धः ।
धर्मस्य मलिनीक्रियते वक्त्र-वासः
अधर्मस्य लपने विकटालाट्टहासः ।
ग्रामेषु क्रियते कुमन्त्रणा दुस्तर्कैः
तथाकथितैः क्षुद्र-सेवकै-र्वकैः
प्रतीक्षित-सुयोगैः काङ्‌क्षित-मीनैः

जन-हित-नाम्ना स्वार्थ-साधन-लीनैः ॥

जम्बुकास्ते कृतक-हर्यक्ष-मुखाः
मध्येजनं जनयन्ति ध्वान्तम्,
येषां प्रकाम-बलै-र्हृत-सुखाः
लोक-समुदाया दूयन्ते नितान्तम् ।
कापुरुष-चतुष्कात् षण्ड-चतुष्क-पर्यन्तम्
एतेषां हिंस्र-जन्तूनां विचरणम्,
न जानन्ति ते महाधमाः
स्वं स्वं कियच्छक्तिमन्तम्,
बहु मन्यन्ते मण्डुकोपमाः
पङ्‌किल-कूप-जगति विहरणम् ॥

न सहन्ते शान्तिमन्येषां कदाचित् ते,
नित्यं खलत्वं ध्यायन्ति चित्ते ।
निर्बोधा सामान्य-जनता भीता
न प्रभवति किञ्चिदपि कर्त्तुं प्रवञ्चिता ।
विनतीकृत-वदना तूष्णीमास्ते,
दुर्जनानां तर्जन-गर्जनार्जिते स्वहस्ते ॥

ह्रियते जनताया आत्म-विश्वासः,
म्रियते प्रतिभाया निसर्गोल्लासः ।
समाद्रियन्ते धूर्त्ता दुर्गुणाः,
अकुण्ठं पूज्यन्ते लुण्ठन-निपुणाः ।
दुर्वाचिक-सूचीभि-र्भिद्यन्ते सुभाषितानि,
सद्‍गुण-जातानि भू-लुण्ठितानि ।
वाक्‍कीलाः कील-ग्रस्ताः
मौनं साधयन्ति भीत-त्रस्ताः ॥

भृशं प्रदूषितं पर्यावरणम्
सर्वत्र केवलं हरणं वै हरणम् ।
जीवन-मूल्यबोधजातं सिन्धौ निमज्जितम्,
दुष्ट-गर्जितैः खलु जगज्जितम् ।
विलपति सर्वंसहा सत्प्रसू रसा
दूषण-शोषणै-र्नीरसा ।

महाड़म्बरा विड़म्बना ह्यपूर्वा,
शान्तिं नाश्‍नुते ग्रामं वा नगरी वा पू-र्वा ॥

अविनश्वर हे !
जगदधीश्वर हे !

स्वकृत्य-कर्दम-लिप्तावयवाः
समुद्धर्तुं संसारमसमर्था मानवाः ।
सानुग्रहं विनाशय ते धर्म-मार्त्तण्डेन
अधर्म-ध्वान्तं निश्‍चप्रचं प्रचण्डेन ।
विश्व-वदनाम्बुजे सन्नामकं देहि
सद्‍भाव-सौरभम्,
समेषां विकाशय हृदय-कन्दे हि
मनुज-जाति-ज्योतिः सुदुर्लभम् ॥

* * *

No comments: