Monday, November 16, 2009

Introduction (प्रास्ताविकम्): 'Mātrigītikāñjalih' Kāvya of Harekrishna Meher

*





















Prāstāvikam (Introduction)
of 'Mātrigītikāñjalih' Kāvya    

By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = = = =

प्रास्ताविकम् (मातृगीतिकाञ्जलिः - काव्यतः)  
रचयिता : हरेकृष्ण-मेहेरः      
= = = = = = = = = = = = =

श्रीविघ्नराजस्य विभो-र्विभास्वतः
वाग्‌देवतायाश्‍च कृपा-प्रसादतः ।
साहित्य-सङ्गीत-पदाङ्क-सेविकाः
धन्या मदीया विबुधेषु गीतिकाः ॥ (१)

नव्य-काव्यमिदं 'मातृगीतिकाञ्जलि'-नामकम् ।
मञ्जुलं मौलिकं गेयं युगोपयोगि मामकम् ॥ (२)

नव्य-शैल्या प्रणीतानां गीतिकानां कृता मया ।
स्वर-संयोजनाप्यासां स्व-सामर्थ्य-समाश्रया ॥ (३)

गायनं कर्त्तुमर्हन्ति गीतिकानां स्वर-प्रदाः ।
स्व-सौविध्यानुसारेण सङ्गीतज्ञा विशारदाः ॥ (४)

भावैः सतालै-र्विविधैश्‍च रागै-
र्गानानुकूलै रचना मदीयाः ।
सङ्गीतविद्‌भि-र्मधुरानुरागै-
र्मात्रानुरूपं परिवेषणीयाः ॥ (५)

भाव्यस्तथा स्वर-चयः श्रुति-चित्त-नन्दी
तालाः पुनः कहरवा-सह-दीपचन्दी ।
तीव्रा-त्रिताल-झप-रूपक-दादराद्याः
लोकप्रियास्तदपरेऽपि सहृद्य-वाद्याः ॥ (६)

प्रतिपदमनुस्यूता भावै-
र्मुदा लय-वाहिता ।
इह मम कृतौ गीतानां वै
शुभा सततं हिता ॥ (७)

अनुसृत्य परम्पराम्,
मात्राछन्दोभि-र्मौलिकैः स्वोद्‌भावितैः कृता मया ।
गीतिकावली सुतराम्,
प्रसाद-गुण-सम्पन्ना श्रद्धाबद्धा सदाशया ॥ (८)

ललिता मधुरा रस-भाव-भरा
सुकुमार-रुचि- र्नव-काव्य-परा ।
प्रिय-देवगवी-प्रवणा सुखदा
मम गीतिरियं कमनीय-पदा ॥ (९)

जीवनेऽनुभूयमाना विषया अत्र वर्णिताः,
हर्ष-विषाद-मिश्रिता विविधा गीत-गुम्फिताः ।
परिचिन्वन्ति ते स्वयम्,
विशेषत्वं पदाश्रयम् ॥ (१०)

प्राचीनत्वं समाश्रित्य नूतनत्वं वितन्वती ।
वहन्ती सन्ततं धारा भाति भारत-भारती ॥ (११)

गीर्वाण-वाणी-नीराजनार्थं
प्रस्तूयते मे गीत्यावलीयम् ।
विस्तारयन्ती कान्ता यथार्थं
किञ्चिद् विशेषं तत्त्वं स्वकीयम् ॥ (१२)

'मातृगीतिकाञ्जलि'-र्मे समर्प्यते समादरम्,
कराब्जेषु सचेतसाम् ।
इति सन्तुष्यति स्वान्तं मदीयं तु निरन्तरम्,
गतं प्रीतिं सुधा-रसाम् ॥ (१३)

दोषादि यद्यस्ति मदीय-वर्णनैः
क्षन्तव्यमेतद् गुणिभिश्‍च सज्जनैः ।
पूज्यैरुदारैः प्रणयेन सर्वथा
मत्प्रार्थनेयं विनयान्विता तथा ॥ (१४)

प्रवर्धनाय लोकेषु संस्कृतस्य समादृतेः,
उपयोगः स्वल्पोऽपि स्यादेतस्या यदि मत्कृतेः ।
सेवा मे सुर-भारत्यै चरितार्था भविष्यति,
निगदन्तु यत्किञ्चिद् वा जना मां प्रति सम्प्रति ॥ (१५)

प्रसरतु सदा संस्कृति-र्भारतीया
सकल-भुवनानन्दिनी वन्दनीया ।
विलसतु शुभं सभ्यता भारतीया
सहृदय-मनोभाविनी साऽद्वितीया ॥ (१६)

जगति संहति-सङ्गत-शाश्‍वती
विजयतां प्रिय-भारत-भारती ।
भवतु गौरव-सौरभ-भास्वरा
विजयिनी मम देश-परम्परा ॥ (१७)


एवं निवेदयत्यत्र वितरन् गीति-सम्पदः ।
श्रीहरेकृष्ण-मेहेरो विद्वद्‍वर-वशंवदः ॥ (१८)
= = = = = = = = = = = = = =

भवानीपाटना (ओड़िशा)
दिनाङ्कः ५-५-१९९७

* * * * * 

(Extracted from the Book 'Mātrigītikāñjalih'-Kāvya,
Published by : Kalahandi Lekhak Kala Parishad, Bhawanipatna,  
Orissa, India, in the year 1997)
= = = = = = = = 

Related Link :
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = = 

1 comment:

aparaark said...

सुन्दरी कविता