Monday, October 26, 2009

Śiva-Rakshā-Stotra (Oriya Version): Dr. Harekrishna Meher

Śiva-Rakshā-Stotram of Sage Yājñavalkya 
Oriya Version by : Dr Harekrishna Meher 
= = = = = = = = = = = = = = = = = = = 

श्रीशिवरक्षा-स्तोत्रम्  
मूल-संस्कृत-रचना : याज्ञवल्क्य-मुनिः    
= = = = = = = = = = = = = = = = =  

ॐ नमः शिवाय ।

अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः,
श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ (१)


गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ (२)

गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः ।
नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥ (३)

घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः ।
जिह्‍वां वागीश्‍वरः पातु कन्धरां शिति-कन्धरः ॥ (४)

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्‍व-धुरन्धरः ।
भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥ (५)

हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥ (६)

सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः ।
ऊरू महेश्‍वरः पातु जानुनी जगदीश्‍वरः ॥ (७)

जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ (८)

एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ॥ (९)

ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिव-नामाभिरक्षणात् ॥ (१०)

अभयङ्कर-नामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम् ॥ (११)

इमां नारायणः स्‍वप्ने शिवरक्षां यथादिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ॥ (१२) 


(इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा-स्तोत्रं सम्पूर्णम् ।)    

= = = = = = = = = = = = = = = = = = = 

Śiva-Rakshā-Stotra: 
Oriya Version By : Dr. Harekrishna Meher 

श्रीशिवरक्षा-स्तोत्र  
ओड़िआ अनुवाद : हरेकृष्ण मेहेर   

= = = = = = = = = = = = = = = = 

एहि श्रीशिवरक्षा- स्तोत्र मन्तरर,
ऋषि अटन्ति य़ाज्ञवल्क्य मुनिबर ।
सदाशिव एहार अटन्ति दैवत,
अनुष्टुप् छन्दे एहा होइछि लिखित ।
सदाशिबङ्क प्रीति साधन निमित्त,
ए शिवरक्षा स्तोत्र जपे बिनिय़ुक्त ॥

देबदेब श्रीमहादेबङ्क चरित,
पबित्र-कारक ए अट‌इ अनन्त ।
धरम अर्थ काम मुकति चतुर -
बर्गर साधन ए परम उदार ॥ (१)

ग‌उरी गणेशङ्क सङ्गे त्रिलोचन,
पञ्चमुख शङ्कर ध्यायिब सुमन ।
दशभुज शिबङ्कु चिन्तिला उत्तारे,
ए शिबरक्षा पाठ करिब श्रद्धारे ॥ (२)

रखन्तु गङ्गाधर शिर देश मोर,
भाल रखन्तु मोर अर्द्धेन्दुशेखर ।
कन्दर्प-ध्वंसी मोर रखन्तु नयन,
कर्ण रखन्तु मोर भुजग-मण्डन ॥ (३)

नासिका मो रखन्तु त्रिपुर-अराति,
मुख रखन्तु मोर जगतर पति ।
जिह्‍वा रखन्तु मोर बाणीङ्क ईश्‍वर,
शिति-कन्धर ग्रीबा रखन्तु मोहर ॥ (४)

श्रीकण्ठ कण्ठ रक्षा करन्तु मोहर,
स्कन्ध बेनि रखन्तु बिश्‍व-धुरन्धर ।
बेनि भुज रखन्तु भूभार-हारक,
कर रखन्तु मोर पिनाक-धारक ॥ (५)

हृदय मोर रक्षा करन्तु शङ्कर,
गिरिजापति मोर रखन्तु उदर ।
मृत्युञ्जय मोहर रखन्तु नाभिकि,
ब्याघ्र-चर्म-धारक रखन्तु कटिकि ॥ (६)

दीन-आर्त्त-शरणागत-जन-प्रिय,
प्रभु रक्षा करन्तु मोर सक्थि द्वय ।
दुइ ऊरु रखन्तु देब महेश्‍वर,
दुइ जानु रखन्तु जगत-ठाकुर ॥ (७)

जङ्घ दुइ जगत-करता रखन्तु,
गणाधिप मो गुल्फ सुरक्षा करन्तु ।
पाद रक्षा करन्तु करुणा-सागर,
सदाशिव सर्बाङ्ग रखन्तु मोहर ॥ (८)

ए शिब-बळ-य़ुक्त रक्षा पढ़‍इ य़े,
शिब-साय़ुज्य लभे सर्ब काम भुञ्जे ॥ (९)

ग्रह भूत पिशाच आदि निशाचरे,
य़ेते भ्रमुथाआन्ति तिनि भुबनरे ।
ए शिबनाम रक्षा करन्ते श्रबण,
भये पळाइय़ान्ति दूररु तक्षण ॥ (१०)

अभयङ्कर नाम शिब-कबच ए,
भक्ति सहकारे य़े कण्ठे घेनिथाए ।
तिनि भुबन बश होइथाए तार,
दुःख शोकरु मुक्ति लभ‍इ से नर ॥ (११)

ए शिब-रक्षा य़ेउँ प्रकारे स्वपने,
नारायण आदेश करिले सुमने ।
प्रभातुँ उठि य़ाज्ञबल्क्य य़ोगीबर,
सेहि रूपरे ताहा लेखिले सत्वर ॥ (१२)

मुनि-प्रबर य़ाज्ञबल्क्य-विरचित,
श्रीशिबरक्षा-स्तोत्र एथि समापत ॥
* * *  


श्रीकाशीबिश्‍वनाथ प्रभुङ्क दयारे,
बिरचित हेला ए सरळ पदरे ।
श्रीबिश्‍वनाथ प्रभु सर्ब मनोरथ,
पूर्ण करिबे ताङ्कु नम‍इँ सतत ।
श्रीहर-ग‌उरीङ्क पङ्कज-चरण,
हरेकृष्ण मेहेर भजे अनुक्षण ॥

= = = = = = = = = = = = = = = 


(This Śiva-Rakshā-Stotra has been Published and included in the Book
Śrī-Rāma-Rakshā-Stotra Translated by Harekrishna Meher,
Published by : Bani Bhandar, Berhampur, Ganjam, Orissa, 1977.)

= = = = = = = = = 


Ref : Śiva-Rakshā-Stotram :
*http://www.worldcat.org/search?q=au%3AHarekr%CC%A5shn%CC%A3a+Mehera&qt=hot_author
*
http://www.worldcat.org/oclc/10358769&referer=brief_results
= = = = = = =  
Sri-Rama-Raksha-Stotra : Link :
http://hkmeher.blogspot.in/2009/10/sri-rama-raksha-stotram-oriya-h-k-meher.html
= = = = = = = = = 

No comments: