Friday, February 19, 2010

Veer Surendra Sai (Vīra-Surendro Vijayatām: Sanskrit Song): Dr.Harekrishna Meher




A Patriotic Tribute To
    Veer Surendra Sai     
A Great Revolutionary Freedom Fighter of India 
Hailing from Orissa 
 
= = = = = =
" Vīra-Surendro Vijayatām " (Sanskrit Song)
[Victory to Veer Surendra Sai]    
Lyrics and Tuning By : Dr. Harekrishna Meher
= = = = = = = =


वीर-सुरेन्द्रो विजयताम्
= = = = = = = = = = = = 
गीत-रचना तथा स्वर-संयोजना :
डा. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = =  
भारत-भूमी स्वनाम-धन्या विजयताम् ।
स्वतन्त्रताया      रण-वीराणां
कीर्त्तिरनन्या विजयताम्,
स्वनाम-धन्या विजयताम् ।
विजयताम्, विजयताम्,
स्वनाम-धन्या विजयताम् ॥ (ध्रुवम्)
*
स्वमातृ-भक्त्या मुक्ति-सङ्ग्राम-हुताशने,
समर्पितात्मा गतवान् योद्धा स बन्धने ।
साय-सुरेन्द्रो
मत्त-मृगेन्द्रो
विप्लव-वन्या विजयताम्,
सपाञ्चजन्या विजयताम् ।
भारत-भूमी स्वनाम-धन्या विजयताम् ।
वीर-सुपुत्रो विजयताम्,
कीर्त्तिरनन्या विजयताम् ॥ (१)
*
विदेशि-सत्तां विरुद्ध्य दत्तं निदर्शनम्,
गौरव-गाथा भाति भास्वरं चिरन्तनम् ।
सुवर्ण-वर्णा
रञ्जित-पर्णा
क्रान्तिरदैन्या विजयताम्,
अदम्य-सैन्या विजयताम् ।
भारत-भूमी स्वनाम-धन्या विजयताम् ।
शूर-सुरेन्द्रो विजयताम्,
कीर्त्तिरनन्या विजयताम् ॥ (२)
*
वरेण्य-वीरं सुस्मरणीयं नुमो वयम्,
भारतीयता-सौरभ-भरिता वृताभयम् ।
स्वप्रतिभाया
दीप्त-विभा या
वीत-रजन्या विजयताम्,
कृते जनन्या विजयताम् ।
भारत-भूमी स्वनाम-धन्या विजयताम् ।
विजयताम्, विजयताम्,
स्वनाम-धन्या विजयताम् ।
वीर-सुरेन्द्रो विजयताम्,

कीर्त्तिरनन्या विजयताम् ॥ (३)
= = = = = = = 
(इयं गीतिका कहरवा-ताल-मध्यलयेन परिवेषणीया ।) 
* * * 

(Transliteration into Roman script)
*  
" Vīra-Surendro Vijayatām " (Sanskrit Song)
Lyrics and Tuning By : Dr. Harekrishna Meher
= = = = = = = 
Bhārata-bhūmī Svanāma-dhanyā Vijayatām;
Svatantratāyā Raņa-Virāņām
Kīrttirananyā Vijayatām, 

Svanāma-dhanyā Vijayatām ;
Vijayatām, Vijayatām, 

Svanāma-dhanyā Vijayatām // (0)
*
Sva-Mātŗi-bhaktyā mukti-sańgrāma- hutāśane,
Samarpitātmā gatavān yoddhā sa bandhane.
Sāya-Surendro Matta-mŗigendro
Viplava-vanyā Vijayatām,
Sa-pāñchajanyā Vijayatām.
Bhārata-bhūmī Svanāma-dhanyā Vijayatām;
Vīra-Suputro Vijayatam, 

Kīrttirananyā Vijayatām // (1)
*
Videśi-sattām viruddhya dattam nidarśanam,
Gaurava-gāthā bhāti bhāsvaram chirantanam.
Suvarņa-varņā Rañjita-parņā
Krāntiradainyā Vijayatām,
Adamya-sainyā Vijayatām.
Bhārata-bhūmī Svanāma-dhanyā Vijayatām ;
Śūra-Surendro Vijayatām, 

Kīrttirananyā Vijayatām // (2)
*
Vareņya-Vīram susmaraņīyam numo vayam,
Bhāratīyatā-saurabha-bharitā vŗitābhayam.
Sva-pratibhāyā Dīpta-vibhā yā
Vīta-rajanyā Vijayatām,
Kŗite Jananyā Vijayatām.
Bhārata-bhūmī Svanāma-dhanyā Vijayatām;
Vijayatām, Vijayatām, 

Svanāma-dhanyā Vijayatām;
Vīra-Surendro Vijayatām, 

Kīrttirananyā Vijayatām // (3)
= = = = = = = = = 


[This Sanskrit Song was presented as Opening Song 
in the Convocation Ceremony 
of Veer Surendra Sai University of Technology, Orissa 
(Formerly University College of Engineering, Burla, Sambalpur),
 held on 25 February 2010. 
This was sung by the students musically accompanied by 
Dr. Smt. Anasuya Nath, Famous Singer and 
Lecturer in Mathematics of this University.]
= = = = = = = = 
Updated 27 February. 2010.
= = = = = = = = = = 

(Extracted from Sanskrit Kāvya “Pushpāñjali-Vichitrā” 
of Dr. Harekrishna Meher)
* * * 
FaceBook : Link :  

2 comments:

रमेश शर्मा said...

I SAW YOUR BLOG RELATED TO SURENDRA SAI HERO OF ORRISSA.YOUR SANSKRIT SONG ABOUT HIM IMPRESSED ME A LOT.CONGRUTULATION FOR THAT.

shaharnamaraigarh.blogspot.com

none said...

open university distance education llm courses in rohtak
open university distance education llm courses in sonipat
opjs university admission
<a href="https://www.helpforcareer.c
education tag.txt
Displaying education tag.txt.