Sunday, February 22, 2009

'Vibhāti Bhāvanā' ( विभाति भावना) Sanskrit Poem/ HKMeher

Vibhāti Bhāvanā (Sanskrit Poem)By : Dr. Harekrishna Meher
(Extracted from ‘Pushpāñjali-Vichitrā’ -Kāvya)

- - - - - - - - - - - - - - - - - - - - -
विभाति भावना  (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेरः
(‘पुष्पाञ्जलि-विचित्रा ’- काव्यतः)
= = = = = = = = = = = = = = = = 


प्रयामि यस्मिञ्जगती-महोदरे
त्वमेव तस्मिन् विपुले चराचरे ।
अभिन्न-मूर्त्ति-र्वितता शुभानना
प्रिये ! मम त्वं मनसोऽसि भावना ॥ [१]
*
प्रालेय-शैलाद् रमते कुमारिका
यदीय-संज्ञान-रसाब्धि-बोधिका ।
सद्‌वैजयन्ती सुयशोविवर्द्धना
सा भारतीया सुभगास्ति भावना ॥ [२]
*
या वैदिकैरार्यवरै-र्महस्वती
मनीषिभिः सत्प्रतिभां वितन्वती ।
प्रकीर्त्तिता विश्‍वजनीन-दर्शना
मान्यैव सा मानवतेति भावना ॥ [३]
*
उदात्त-कण्ठै-र्भुवि विश्‍वबन्धुता
विधीयते या नितरां जनै-र्नुता ।
महानुभावा महनीय-चेतना
सनातनी सैव विभाति भावना ॥ [४]
*
ऊर्जस्वला सिंह-बला समुज्ज्वला
सूर्य-प्रकाशामित-शौर्य-मण्डला ।
अजेय-सेना दलितारि-वासना
जातीयता सा जयतीह भावना ॥ [५]
*
कश्‍मीर-रश्मि-प्रकरै-र्विभास्वरा
विराजते वर्जित-सर्व-मत्सरा ।
प्रेम-स्वरूपा जन-शक्ति-बोधना
स्व-मातृभक्ति-र्मधुरास्ति भावना ॥ [६]
*
तनोतु वातावरणे विशुद्धतां
भूयात् सदा साभ्युदया दयावताम् ।
पूज्या भुवां सभ्य-समाज-सर्जना
जगज्जनानां प्रतिभा हि भावना ॥ [७]
*
किं चेष्टकै-र्बहु-धनैरुपलैः श्रिया वा
नात्मीयता यदि गृहे परिवार-भावा ?
किं देश-नागरिकता कुरुते धृतासना
नेष्टा यदि स्वहृदि राष्ट्रियतेति भावना ? [८]
*
न यत्र पर्यावरण-प्रदूषिका
न वै वधू-प्राणहरा विभीषिका ।
न यत्र हिंसा शठता प्रवञ्चना
दिव्या चिरं सैव चकास्ति भावना ॥ [९]
*
प्रवर्त्तिता विश्‍वजनस्य संविदा
परोपकार-प्रसरा विभूतिदा ।
परम्परा-सेवित-पुण्य-साधना
भूयात् सदा सर्व-शुभाय भावना ॥ [१०)
*
सङ्कल्प-सात्त्विक-रुचा रुचिरा विचारणा
कायेन तत्र वचसा मनसा च कर्मणा ।
श्रद्धा-प्रशान्ति-ममता-समता-निबन्धना
ध्येया सुधा-मधुमती जगतीह भावना ॥ [११]


* *
(Published in “Sanskrita-Mañjarī”, 10th Year / 2nd Issue, Bhāvanā Special 2000,
Delhi Sanskrit Akademi, Delhi.)
* * *

3 comments:

Krishna Chaitanya said...

Sir, do you have the matrudevobhava..pitrudevobhava.. stanza typed in sanskrit? I want to keep the whole stanza in my thesis dedication. Can u please let me know..

Dr. Harekrishna Meher said...

Dear Sir,
Please find the desired Sanskrit words as follows:

मातृदेवो भव । पितृदेवो भव ।
आचार्यदेवो भव । अतिथिदेवो भव ॥

sanjana said...

sir can i hear the audio of this