Wednesday, September 7, 2022

श्रीगणेश्वर-पञ्चकम् : SriGanesvara-Panchakam (Stotra-Kavyam): By Dr. Harekrishna Meher

SriGanesvara-Panchakam
(Devotional Sanskrit Poem)
By: Dr. Harekrishna Meher
=========

ॐ श्रीगणेशाय नमः 

========= 

* श्रीगणेश्वर-पञ्चकम् * 

रचयिता -  हरेकृष्ण-मेहेर: 

 = = = = = = = 

प्रणमामि गणेश्वरं  विद्यालोक-प्रदायकम् । 

अज्ञान-ध्वान्त-हन्तारं  ह्येकदन्तं विनायकम् ।। (१) 

*

सुन्दरं सिन्धुराननं  सिद्धिबुद्धि-सुकीर्त्तिदम् । 

अम्बिकानन्दनं वन्दे  लम्बोदरं शिवप्रियम् ।। (२) 

*

शुभदं स्कन्दभ्रातरं  यशस्करं मुदावहम् । 

पाशाङ्कुशधरं देवं  भालचन्द्रं भजाम्यहम् ।। (३) 

*

सर्वजन-समाराध्य !  दिव्य-खर्वतनूभृते । 

विघ्नसन्तति-हारिणे  विघ्नराज ! नमोsस्तु ते ।। (४) 

*

देहि ज्ञानं समुज्ज्वलं  गच्छतु ‌मनसस्तम: । 

कृपा विधीयतां प्रभो!  गणाधीश्वर ! ते नमः ।। (५) 

= = = = 

(इति श्रीहरेकृष्णमेहेर-विरचितं श्रीगणेश्वर-पञ्चकम्) 
========

SriGanesvara-Panchakam * BlogLink : 

http://hkmeher.blogspot.com/2022/09/sriganesvara-panchakam-stotra-kavyam-by.html 

---- 
Included in Sanskrit Kavya "Stavarchana-Stavakam".

स्तवार्चन-स्तवकम् : Link :

http://hkmeher.blogspot.com/2017/02/stavarchana-stavakam-drharekrishna-meher.html
==== 

Related Link : 

FaceBook Post : 
https://m.facebook.com/story.php?story_fbid=pfbid03657Cbpftzmmyryaf4HqNoHrhWkvgRGjHMf2wGxsLMStR5rqW9BGf5UQbUfXMRWqAl&id=100000486559190
===
Biodata :
https://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html?m=0
====