Monday, August 22, 2022

‘Jyot Se Jyot Jagaate Chalo’ (Mukesh Song): Sanskrit Version Lyrics by Dr. Harekrishna Meher

 Original Hindi Film Song : ज्योत से ज्योत जगाते चलो * 

 ‘Jyot Se Jyot Jagaate Chalo’ *  

Film  ‘Sant Gyaneswar’ (1964) * Hindi  Singer : Mukesh  

- - - - 

Sanskrit Translation by :  Dr. Harekrishna Meher

(As per Original Hindi Tune)

Sanskrit Version Lyrics : ज्योतिषा ज्योति-र्विकीर्य चलेः *       

‘Jyotishaa  Jyotir Vikirya Chaleh’ * 

= = =

हिन्दीगीत : ज्योत से ज्योत जगाते चलो *  

चलचित्र : सन्त ज्ञानेश्वर (१९६४) *  गीतकार : भरत  व्यास *

सङ्गीतकार : लक्षीकान्त प्यारेलाल * गायक : मुकेश *

= = = =

Original Hindi Song (Singer : Mukesh)  

हिन्दीगीत : ज्योत से ज्योत जगाते चलो *  

चलचित्र : सन्त ज्ञानेश्वर (१९६४) *  

= = = =

(मुकेश गीत)

= = = =

ज्योत से ज्योत जगाते चलो,  

प्रेम की गंगा बहाते चलो ।

राह में आये जो दीन दुखी,  

सबको गले से लगाते चलो ।

प्रेम की गंगा बहाते चलो ॥ (०)

*

कौन है ऊँचा कौन है नीचा,  

सबमें वो ही समाया ।

भेदभाव के झूठे भरम में,  

ये मानव भरमाया ।

धर्म-ध्वजा फहराते चलो ।

प्रेम की गंगा बहाते चलो ॥ (१)

*

सारे जग के कण-कण में है,  

दिव्य अमर एक आत्मा ।

एक ब्रह्म है, एक सत्य है,   

एक ही है परमात्मा ।

प्राणों से प्राण मिलाते चलो ।

प्रेम की गंगा बहाते चलो ॥ (२)

= = = = = = =

 Original Hindi Song  (Singer : Mukesh)  

 हिन्दीगीत : ज्योत से ज्योत जगाते चलो *  

मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः

= = = = = = =  

 (मुकेश-गीतम्)

= = = = = = =

ज्योतिषा ज्योति-र्विकीर्य चलेः,  

प्रेम्णो गङ्गां प्रवाह्य चलेः ।

मार्गागता दीन-दुःखिनो ये,  

कण्ठे हि सर्वानाश्लिष्य चलेः ।

प्रेम्णो गङ्गां प्रवाह्य चलेः ॥ (०)

*

को वा समुच्चः कोऽस्ति वा नीचः,

निखिलेऽसौ समाविष्टः ।  

भेदभावस्य मिथ्याभ्रमे वै,  

भ्रमितो मानव एषः ।

धर्म-ध्वजं सञ्चाल्य चलेः ।

प्रेम्णो गङ्गां प्रवाह्य चलेः ॥ (१)

*

सर्व-जगतो हि प्रतिकणमास्ते,

दिव्यामर एक आत्मा ।

ब्रह्म ह्येकं, सत्यं चैकम्,  

एको वै परमात्मा ।

प्राणैः प्राणान् संयोज्य चलेः । 

प्रेम्णो गङ्गां प्रवाह्य चलेः । 

प्रेम्णो गङ्गां प्रवाह्य चलेः ॥ (२)

= = = = = = =

Another  Link :  Lata Mangeshkar Song :

‘Jyot Se Jyot Jagaate Chalo’: Sanskrit Version :

Telecast on DD News Vaartavali Program (11 July 2020): 

Blog-Link : 

https://hkmeher.blogspot.com/2020/07/jyot-se-jyot-jagaate-chalo-sanskrit.html

= = = = = = = 


Related Links :

‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :

Link : http://hkmeher.blogspot.com/2017/05/chalachitra-gita-sanskritayanam.html

*

Biodata: Dr. Harekrishna Meher :

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

*

YouTube Videos (Search): Dr. Harekrishna Meher :

https://www.youtube.com/results?search_query=%22hkmeher%22+videos

*

VIDEOS of  Dr.Harekrishna  Meher : 

Link : http://hkmeher.blogspot.com/2016/04/videos-of-drharekrishna-meher-sanskrit.html

*

Dr. Harekrishna Meher on Radio and Doordarshan Channels:

Link : http://hkmeher.blogspot.in/2017/04/dr-harekrishna-meher-on-radio.html

= = = = = = 


Sunday, August 21, 2022

* भारतमात्मनिर्भरम् (BhaaratamAatmanirbharam): Sanskrit Poem by Dr. Harekrishna Meher

 BhaaratamAatmanirbharam

(Original Sanskrit Poem)

By: Dr. Harekrishna Meher

= = = =

* भारतमात्मनिर्भरम् * (मौलिक-संस्कृत-कविता)

रचयिता : डॉ. हरेकृष्ण-मेहेरः

= = = = 

अस्माकमेतस्य पवित्र-धाम्नो

विख्यात-नाम्नः प्रिय-भारतस्य

श्रुतं चिरं सांस्कृतिकं महत्त्वं

व्यक्तं हि देशात्मबलं जगत्याम् ()

*

आस्माकीनं भारतं जन्मभूमिः

पूज्यं सर्वैः भारतं कर्मभूमिः

तस्यामेवं स्वावलम्बो विधेयः

स्वीयोद्योगैः सौख्यराशिः प्रदेयः ()

*

अर्थोऽस्ति मूलं खलु जीविकाया

ध्यानं प्रदेयं सुतरां तदर्थम्

नार्थं विना जीवनमस्ति सार्थं

मूल्यं यतोऽर्थस्य महत् प्रशस्यम् ()

*

गृहे कुटुम्ब-प्रतिपोषणार्थं

सन्त्यर्थलाभाय जनाः कृतोद्यमाः

कृत्वा निशाहं नितरां परिश्रमं

वित्तं स्वयोग्यं समुपार्जितुं क्षमाः ()

*

श्रमस्य मूल्यं भवतीह नाल्पं

जानाति कर्मी निज-मर्मगाथाम्

क्षेत्रेष्वनेकेषु जनः श्रमस्य वै

सम्यक् प्रकुर्याद् विनियोगमेवम् ()

*

सर्वदाऽन्योपरि निर्भरत्वं

काम्यं हि लोके विविधे प्रसङ्गे

स्वात्मावलम्बी लभते स्वबुद्ध्या

मोदं प्रतोषं द्रविणं गौरवम् ()

*

याच्ञा परेषां पुरतो  शोभना

हस्त-प्रसारस्तनुते स्वदीनताम्

तदात्मनैवात्मन इष्ट-साधनं

कुर्याद् यथाशक्ति जनो विवेकवान् ()

*

धर्मो हि कर्माचरणं स्वकीयं

तत्रैव चित्तं सुनिवेशयेन् नरः

स्वकर्म-सक्तिः खलु गौरवावहा

स्वकर्मयोगः सततं शुभास्पदम् ()

*

ज्ञान-कर्म-भक्तिमार्ग-माध्यमेन निश्चितम्  

स्वावलम्बशीलता हि भारते विराजताम्

हार्दिकी सहायता सुगीयतां परस्परम्

नूतनं चिरन्तनं स्वभारतं विराजताम् ()

*

स्वनिर्भरत्वे निज-देश-मुद्राः

स्थास्यन्ति नूनं निज-देशमध्ये

स्वदेशि-वस्तु प्रति लोक-चित्तं

भवेत् समाकर्षितमेव नित्यम् (१०)

*

वैदेशिकं वस्तु विहाय कार्यः

स्वदेशि-वस्तु-व्यवहार एवम्

अर्थव्यवस्था सुदृढ़ा ततो भवेत्

स्वनिर्भरत्वे सति भारते नः (११)

*

उद्योग-संस्था बृहती भवेन् नवा

क्षुद्रापि देशे विविधा भविष्यति

जना नियुक्तिं सुतरां लभेरन्

स्वल्पे शिल्पेऽप्यथवा विशाले (१२)

*

आवश्यकीं चार्थ-सहायतां वै

कर्त्तुं सयत्नाः प्रिय-सर्वकाराः

स्वेच्छानुसारं ह्यनुकूलमिष्टं

चेष्यन्ति कार्यं निज-देशवासिनः (१३)

*

देशे स्वके नागरिका हि भारते

प्राप्स्यन्ति सामर्थ्यमुपार्जनार्थम्

अनेन वृद्धिं निज-कर्मदक्षता

याता स्वकार्येषु जनस्य कुर्वतः (१४)

*

त्यक्त्वा स्वराज्यं समुपार्जनार्थं

गन्तव्यमन्यत्र भावि जीवितुम्

स्थित्वा स्वराज्ये प्रतिभां विकाशयन्

जनो भवेद् वै गृहे चात्मनिर्भरः (१५)

*

भवेत् समेषां सहभागिता मिथः

परस्परं सम्भविता सहायता  

केन्द्रस्य राज्यस्य च सर्वकाराः

सर्वे सहाया भवितार एवम् (१६)

*

जनाः प्रकामं स्वयमेव कौशलं

कार्ये स्वदेशे विविधे लभेरन्

अभीष्ट-कर्मादिषु संनियुक्ताः 

स्वीयावलम्बं गमितारो नन्दिताः (१७

= = = =

This  Poem written in several Sanskrit metres was 

Presented in 'National Sanskrit Poets Conference'

On 29 June 2020  on Web via Google Meet App Online

Organised by VyasaShri Parivar, Rourkela, Odisha.

= = = 

Poem is included in 'Svasti-Kavitanjalih' Gitikavya of Harekrishna Meher.

Svasti-Kavitanjalih (Sanskrit Gitikavya):

Link :

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

= = =

Contributions of Dr.Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

 = = =