Saturday, January 26, 2019

‘Hai Preet Jahaan Ki Reet Sadaa’: Sanskrit Version (Lyrics: प्रीति-र्यस्याः रीति-र्नियतम् : Dr. Harekrishna Meher

Original Hindi Film Song :
‘Hai Preet Jahaan Ki Reet Sadaa’ *
है प्रीत जहाँ की रीत सदा * (Film: ‘Purab Aur Pashchim’ 1970) 
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : प्रीति-र्यस्याः रीति-र्नियतम् * 
‘Pritir Yasyaah Ritir Niyatam’ *
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in Program Telecast on 26 January 2019,
Saturday at 7 pm.
*
Sanskrit Translation of the Lyrics is posted here 
for pleasure of reading.  
= = = = = = = = = =
मूल-हिन्दीगीतम् :  है प्रीत जहाँ की रीत सदा * 
चलचित्रम् : पूरब और पश्चिम (१९७०) 
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = =
प्रीति-र्यस्याः रीति-र्नियतम्…   
प्रीति-र्यस्याः रीति-र्नियतम्,
गायामि हि तस्याः गीतमहम् ।
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥ 
प्रीति-र्यस्याः रीति-र्नियतम् ॥ (०)  
*
न हि कृष्ण-गौर-भेदः कश्चित्   
प्रतिहृदयं  सम्बन्धोऽस्माकम् ।
नान्यद् भवतु नाम नः किञ्चित्    
ज्ञातं नः प्रेम्णो निर्वहणम् ।
मानितमास्ते यदखिल-जगता,
मानितमास्ते यदखिल-जगता, 
वृत्तम्, वृत्तं तद् वच्मि पुनर्वारम् । 
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥ 
प्रीति-र्यस्याः रीति-र्नियतम् ॥ (१)  
*
देशाः कैश्चिद् विजितास्तत् किम्,
कृतो विजयोऽस्माभि-र्हृदयानाम् ।
रामोऽधुना-यावद् यत्र नरे
सीताऽस्त्यधुना-यावन् नार्याम् ।
एतावत्-पूताः यत्र जनाः,
एतावत्-पूताः यत्र जनाः, 
प्रतिदिवसम्, प्रतिदिवसं सन्नत-शीर्षोऽहम् ।
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥ (२)  
*
ममता इयती खलु नद्योऽपि  
मातर इति यत्राहूयन्ते ।
आदर एतावान्, नरास्तु किम्, 
पाषाणा अपि सम्पूज्यन्ते ।
भुवि तस्यां प्राप्तो जन्ममहम्,
भुवि तस्यां प्राप्तो जन्ममहम्,
एतद्, एतद् हि विचिन्त्य सगर्वोऽहम् ।  
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥  
प्रीति-र्यस्याः रीति-र्नियतम् ॥ (३)
होहो.. होहोहो, होहो.. होहोहो.
= = = = = = = = = = = = = 
ज्ञातव्यम् : 
(१) Alternative Version of
'प्रीति-र्यस्याः रीति-र्नियतम्' can be 'रीति-र्यद्भूमेः प्रेम सदा'.
(३)  
जन्म + अहम् = जन्माहम् * जन्मम् + अहम् = जन्ममहम् ।
*जन्मन् (जन्म, जन्मनी, जन्मानि इति रूपाणि भवन्ति कर्मवत्),
*जन्मम् (जन्मम्, जन्मे, जन्मानि इति रूपाणि फलवत्):
उभयं व्याकरण-दृष्ट्या क्लीवलिङ्गे शुद्धरूपम् ।
अत्र वाचस्पत्यम्, शब्दकल्पद्रुमश्चेत्यादयो नैके कोषाभिधान-ग्रन्थाः प्रमाणम् ।
मया आधुनिक-साहित्ये जन्मम् इति पदं व्यवहृतम् । नात्र कोऽपि दोषः ।
शब्दज्ञान-परिसर-वर्धनार्थं 'जन्मम्' इति शब्दः नव्यरूपेण प्रयुक्तः ।
= = = = = = = = = =
= = = = = = = = = =

Original Hindi Song : ‘Hai Preet Jahaan Ki Reet Sadaa’
Film : Purab Aur Pashchim (1970)
Lyrics : Indeevar  *  Music : Kalyanji Anandji  *  
Singer :  Mahendra Kapoor *
= = = = = = = = = =
हिन्दीगीत :  है प्रीत जहाँ की रीत सदा * 
चलचित्र : पूरब और पश्चिम (१९७०) * गीतकार : इन्दीवर * 
संगीतकार : कल्याणजी आनन्दजी *
गायक : महेन्द्र कपूर  *
= = = = = = = = =
है प्रीत जहाँ की रीत सदा…
है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ ।
भारत का रहने वाला हूँ, भारत की बात सुनाता हूँ ।
है प्रीत जहाँ की रीत सदा ॥ (०)
*
काले-गोरे का भेद नहीं
हर दिल से हमारा नाता है ।
कुछ और न आता हो हमको
हमें प्यार निभाना आता है ।
जिसे मान चुकी सारी दुनिया,
जिसे मान चुकी सारी दुनिया,
मैं बात, मैं बात वही दोहराता हूँ ।
भारत का रहने वाला हूँ,
भारत की बात सुनाता हूँ ।
है प्रीत जहाँ की रीत सदा ॥ (१)
*
जीते हो किसी ने देश तो क्या
हमने तो दिलों को जीता है ।
जहाँ राम अभी तक है नर में
नारी में अभी तक सीता है ।
इतने पावन हैं लोग जहाँ, 
इतने पावन हैं लोग जहाँ,
मैं नित-नित, मैं नित-नित शीश झुकाता हूँ ।
भारत का रहने वाला हूँ,
भारत की बात सुनाता हूँ ॥ (२)
*
इतनी ममता नदियों को भी
जहाँ माता कहके बुलाते हैं ।
इतना आदर  इन्सान तो क्या
पत्थर भी पूजे जाते हैं ।
उस धरती पे मैंने जनम लिया,
उस धरती पे मैंने जनम लिया,
ये सोच, ये सोचके मैं इतराता हूँ ।
भारत का रहने वाला हूँ,
भारत की बात सुनाता हूँ ।
है प्रीत जहाँ की रीत सदा ॥ (३)
= = = = = = = = =

Related  Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata : Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = = = =

Wednesday, January 23, 2019

Dr. Harekrishna Meher honoured with 'Award of Appreciation' Jayadeva Utsav-2008 by Odissi Akademi, Delhi

'Gita-Govinda of Jayadeva : A Literary Observation' * 
Article By : Dr. Harekrishna Meher
Link :
= = = = = = = = 
This article was presented in the National Seminar on Poet Jayadeva  
held on 3-11-2008 by Sahitya Akademi, New Delhi in its Conference Hall 
during Jayadeva Utsav-2008 and has been published in SOUVENIR of the Utsav. 
Dr. Meher was an Invited Speaker on this occasion.
*
JAYADEVA UTSAV-2008 was organised 
by Odissi Akademi, Lodhi Road, New Delhi
with headship of Director Smt. Kavita Dwibedi, World-famous Odissi Dancer
on 3rd and 4th November 2008. 
* * *

On this occasion, Dr. Harekrishna Meher was honoured with
'AWARD OF APPRECIATION'  Jayadeva Utsav-2008 
By  Odissi Akademi, New Delhi.

Picture of Memento awarded to Dr. Harekrishna Meher
= = = = = = = = = = 































= = = = = = = = 

Tuesday, January 22, 2019

Odia Song: 'Keun Naama Dhari Daakibu Tumaku' (केउँ नाम धरि डाकिबु तुमकु): Sanskrit Version Lyrics (किं नामोच्चार्य त्वां सम्बोधयिष्यामः) Dr. Harekrishna Meher

Original Odia Song :  
'Keun Naama Dhari Daakibu Tumaku' (Film: 'Sindura-Bindu' 1976)* 
As per Original Tune,
Sanskrit Translation By : Dr. Harekrishna Meher
Sanskrit Version Lyrics : किं नामोच्चार्य त्वां सम्बोधयिष्यामः * 
= = = = = = = = = = 

ओड़िआ गीत :  केउँ नाम धरि डाकिबु तुमकु  तुमे य़े सर्बनाम
चलचित्र : सिन्दूर-बिन्दु (१९७६) *  
गीतिकार : कालिन्दीचरण पाणिग्राही *
सङ्गीतकार : प्रफुल्ल कुमार कर * 
गायक : प्रणब पट्टनायक एवं साथीगण  *  
= = = = = = = = = = 
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि..॥ (०) 
*
आलोक तुमकु  न पारे देखाइ, 
तुमे य़े देखाअ ताहारे । 
तुमे य़े बेढ़िछ  कोटि बिश्वर, 
सबुरि भितरे बाहारे ।
सकळ पराण  झुर‍इ तुमकु, तुमे हे ! विश्व-प्राण ।
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि..॥ (१)
*
लुह होइ तुमे  झरि पड़ परा, 
केते नयनर कोणरु 
हस होइ पुणि फुल परि फुट, 
केते य़े नरम अधरु ।
सबुरि अन्तरे भरिदिअ प्रभु ! तुमे हे अमृत-प्रेम । 
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि..॥ (२)
= = = = = = = = = = 
FaceBook Link :
= = = = = = = = = = 

ओड़िआ-गीम् :  केउँ नाम धरि डाकिबु तुमकु  * 
चलचित्रम् : सिन्दूर-बिन्दु  (१९७६) *
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = =
किं नामोच्चार्य त्वां सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वां  सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वाम् … ॥ (०)
*
आलोकः समर्थो दर्शयितुं न त्वाम्,  
तमेको वै दर्शयसि त्वम् ।  
आवृत्य स्थितोऽसि कोटि-विश्वानाम्, 
आन्तरं समेषां च बाह्यम् ।
समस्ताः प्राणास्त्वां, स्मरन्ति प्रियं हे ! 
त्वं विश्व-प्राणः परात्मा ।   
किं नामोच्चार्य त्वां सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वाम्  … ॥ (१)
*
नैक-लोचनानां कोणेभ्योऽसि नूनम्,   
क्षरितो‍ऽश्रुबिन्दु-भूतस्त्वम् । 
वहन् हास्यरूपं सुमवत् फुल्लोऽसि, 
मृदुलाधरेभ्यः पुनस्त्वम् ।
हृदये सर्वेषां पूर्यतां प्रभो हे ! 
त्वया वै पीयूष-प्रेमा ।
किं नामोच्चार्य त्वां  सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वाम् … ॥ (२)
= = = = = = = = =
(Translated for popularisation with service to Sanskrit and the nation.
Courtesy and Acknowledgements:  Film 'Sindura-Bindu')  
= = = = = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
*
YouTube Videos (Search): Dr. Harekrishna Meher :
*  
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

Friday, January 11, 2019

Mere Naina Sawan Bhadon (मेरे नैना सावन भादों : Male Song): Sanskrit Version Lyrics (द्वे नयने मे श्रावण-भाद्रौ) Dr. Harekrishna Meher

Original Hindi Song: Mere Naina Saawan Bhaadon * 
Film: Mehbooba  (1976) *    
Sanskrit Translation By : Dr. Harekrishna Meher 
Sanskrit Lyrics : द्वे नयने मे श्रावण-भाद्रौतृषितं तथापि मे स्वान्तम् * 
= = = = = = = = = = = = = 
हिन्दीगीत :  मेरे नैना सावन-भादों चलचित्र : मेहबूबा  * 
सङ्गीतकार : राहुलदेव बर्मन्  * गीतकार : आनन्द बक्शी *
गायक : किशोरकुमार / गायिका : लता मंगेशकर * 
= = = = = = = = = = = = = =
 (१) किशोरकुमार-गीत * 
= = = = = = = = = = = = = =  
मेरे नैना सावन भादों, फिर भी मेरा मन प्यासा
फिर भी मेरा मन प्यासा ()
*
दिल दीवाने, खेल है क्या जाने
दर्दभरा ये, गीत कहाँ से, 
इन होंठों पे आए,  दूर कहीं ले जाए
भूल गया क्या भूलके भी है, मुझको याद ज़रा-सा
फिर भी मेरा मन प्यासा ()
*
बात पुरानी है, एक कहानी है
अब सोचूँ  तुम्हें, याद नहीं है,
अब सोचूँ नहीं भूले, वो सावन के झूले
ऋतु आये ऋतु  जाये देकर, झूठा एक दिलासा
फिर भी मेरा मन प्यासा ()
*
बरसों बीत गए, हमको मिले बिछड़े
बिजुरी बनकर, गगन पे चमकी,
बीते समय की रेखा, मैंने तुमको देखा
मन संग आँख-मिचौली खेले, आशा और निराशा
फिर भी मेरा मन प्यासा ()
= = = = = = = = = = = = 

हिन्दीगीतम् :  मेरे नैना सावन-भादों *  चलचित्रम् : मेहबूबा  *
किशोरकुमार-गीतम्
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = 
द्वे नयने मे श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम् 
तृषितं तथापि मे स्वान्तम्  ()
*
रे मत्त हृदय ! त्वया, खेला किं ज्ञाता ?
र्त्तिभरमिदम्, गीतं कुतस्त्यम्,    
अधरेऽस्मिन्  स्फुरत्येवम्
दूरं क्वचिन् नयतीदम्
किं विस्मृतं वा, विस्मृते सत्यपि,
स्मरणं चास्ति मे स्वल्पम्
तृषितं तथापि मे स्वान्तम् ()
*
प्राक्तन-वार्त्तेयम्, अस्त्येका गाथा,
अधुना मन्येऽहम्, नो स्मरणं ते,
मन्येऽहम्, विस्मृताः नो, श्रावण्यस्ता दोलाः
ऋतुरायाति वै, याति दत्त्वा,
मिथ्या-सान्त्वनमेकम्
तृषितं तथापि मे स्वान्तम्  ()
*
बहु-वर्षं व्यतीतम्, आवां युतौ वियुतौ
दामिनी भूत्वा, व्योमनि दीप्ता,
वीत-वेलाया रेखा, त्वामेवाहमपश्यम्
खेलत्यन्धिकां  मनसा सार्द्धम्,
आशा चैव नैराश्यम्
तृषितं तथापि मे स्वान्तम् 
द्वे नयने मे  श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम्
तृषितं तथापि मे स्वान्तम्  (
= = = = = = = = = = = = 

FaceBook : Link: 

= = = = = = = = = = = = 
Mere Naina Sawan Bhadon (Sanskrit Version Lyrics):
Female Voice : Lata Mangeshkar Song: 
Blog Link :
= = = = = = = = =

हिन्दीगीत :  मेरे नैना सावन-भादों *  चलचित्र : मेहबूबा  *
सङ्गीतकार : राहुलदेव बर्मन्  * गीतकार : आनन्द बक्शी *
= = = = = = = = = = = = =
(२) लता मंगेशकर-गीत * 
= = = = = = = = = = = = =
मेरे नैना सावन भादों, फिर भी मेरा मन प्यासा
फिर भी मेरा मन प्यासा  ()
*
बात पुरानी है, एक कहानी है
अब सोचूँ तुम्हें, याद नहीं है,
अब सोचूँ नहीं भूले, वो सावन के झूले
ऋतु आये ऋतु  जाये  देके, झूठा एक दिलासा
फिर भी मेरा मन प्यासा () 
*
बरसों बीत गए, हमको मिले बिछड़े
बिजुरी बनकर, गगन पे चमकी,
बीते समय की रेखा, मैंने तुमको देखा
तड़प-तड़पके  इस बिरहन को, आया चैन ज़रा-सा
फिर भी मेरा मन प्यासा ()
*
घुंघरू की छमछम, बन गई दिल का ग़म   
डूब गया दिल, यादों में उभरी बेरंग लकीरें,
देखो ये स्वीरें
सूने महलमें नाच रही है, अबतक एक रक्कासा
फिर भी मेरा मन प्यासा () 
= = = = = = = = = = = 

हिन्दीगीतम् :  मेरे नैना सावन-भादों *  चलचित्रम् : मेहबूबा  *
लता-मङ्गेशकर-गीतम् :
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = =  
द्वे नयने मे  श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम्
तृषितं तथापि मे स्वान्तम्  ()
*
प्राक्तन-वार्त्तेयम्, अस्त्येका गाथा,
अधुना मन्येऽहम्, नो स्मरणं ते,
मन्येऽहम्, विस्मृता: नो, श्रावण्यस्ता दोलाः
ऋतुरायाति वै, याति दत्त्वा,
मिथ्या-सान्त्वनमेकम्
तृषितं तथापि मे स्वान्तम्  ()
*
बहु-वर्षं व्यतीतम्, आवां युतौ वियुतौ
दामिनी भूत्वा, व्योमनि दीप्ता,
वीत-वेलाया रेखा, त्वामेवाहमपश्यम्
पीड़ाकुलायाः  विरहिण्या मे,
सौख्यं किञ्चिदवाप्तम् । 
तृषितं तथापि मे स्वान्तम्  (
*
किङ्किणिका-क्वणनम्हृद्-व्यथा सञ्जातम् 
हृत् स्मृति-मग्नम्, आविरभूद् वै,
रेखाली -वर्णा, चित्रततिं पश्येमाम् । 
हर्म्ये विविक्ते  नर्त्तकी एका, 
नृत्यति अद्यपर्यन्तम् । 
तृषितं तथापि मे स्वान्तम् 
द्वे नयने मे  श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम् 
तृषितं तथापि मे स्वान्तम्  ()  
= = = = = = = = = 
(Translated for popularisation with service to Sanskrit and the nation. 
Courtesy and Acknowledgements:  Film 'MEHBOOBA')  
= = = = = = = = = 
Mere Naina Sawan Bhadon (Sanskrit Version Lyrics):
Male Voice : Kishore Kumar Song:
Blog Link :
= = = = = = =  

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
*
YouTube Videos (Search): Dr. Harekrishna Meher :
*  
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =