Saturday, February 9, 2019

‘Phoolon Ka Taaron Ka Sabka Kahna Hai’ (Male Song): Sanskrit Version Lyrics: सूनानां ताराणां सर्वेषां कथ्यम् : Dr. Harekrishna Meher: DD News

Original Hindi Film Song :
‘Phoolon Ka Taaron Ka Sabka Kahna Hai’ *
फूलों का तारों का, सबका कहना है *
(Film ‘HareRama HareKrishna’ 1971)
Hindi Singer : Kishore Kumar *  
*
Sanskrit Translation by : Dr. Harekrishna Meher
(As per Original Hindi Tune) 
Sanskrit Version Lyrics : सूनानां ताराणां  सर्वेषां कथ्यम् * 
‘Sunaanaam Taaraanaam Sarveshaam Kathyam’ 
 Sanskrit Singer : Rajesh Upadhyay (Gurugram)   
*
Winner in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 9 February 2019, Saturday at 7 pm.
*
Courtesy: DD NEWS Vaartavali, DD NEWS Sanskrit.
= = = = = = = 
HKMeher Channel : Video:  YouTube Link:  
= = = = = = = 

मूल-हिन्दीगीतम् : फूलों का तारों का सबका कहना है *
चलचित्रम् : हरेराम हरेकृष्ण (१९७१) * किशोरकुमार-गीतम् *
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = = = = =
सूनानां ताराणां  सर्वेषां कथ्यम्, 
भाति सहस्रेषु  एका भगिनी मे ।
आजीवनम्, सह नौ स्थातव्यम् ।  
सूनानां ताराणां सर्वेषां कथ्यम्  ॥ (०)
*
यत्कालान् नेत्राभ्यां, मे त्वं दूरं याता, 
तस्माज्जीवन-स्वप्नाः  सर्वे चूर्णिताः ।
यत्कालान् नेत्राभ्यां, मे त्वं दूरं याता, 
तस्माज्जीवन-स्वप्नाः  सर्वे चूर्णिताः ।
नेत्रयो-र्निद्रा नो, स्वान्ते नो सौख्यम्,
भाति सहस्रेषु  एका भगिनी मे ।  
आजीवनम्, सह नौ स्थातव्यम्   
सूनानां ताराणां सर्वेषां कथ्यम्  ॥ (१)
*
पश्यैक-शाखायाः, द्वे  सूने त्वं चाहम्,
व्यस्मरं नाहं, मां त्वं व्यस्मरः कथम् । 
पश्यैक-शाखायाः द्वे  सूने त्वं चाहम्,
व्यस्मरं नाहं, मां त्वं व्यस्मरः कथम् । 
आयाहि पार्श्वं मे, वद यद् वक्तव्यम् । 
भाति सहस्रेषु  एका भगिनी मे ।  
आजीवनम्, सह नौ स्थातव्यम् । 
सूनानां ताराणां  सर्वेषां कथ्यम्  ॥ (२) 
*
जीवनस्य दुःखेभ्यो  न बिभ्यत्येवम्,
सत्याद् दूरे स्थित्वा, वा नो चलन्त्येवम् ।  
जीवनस्य दुःखेभ्यो  न बिभ्यत्येवम्,
सत्याद् दूरे स्थित्वा, वा नो चलन्त्येवम् ।  
सौख्यं चेत् काम्यं तद्, दुःखम् अपि सह्यम् ।  
भाति सहस्रेषु  एका भगिनी मे ।  
आजीवनम्, सह नौ स्थातव्यम् । 
सूनानां ताराणां  सर्वेषां कथ्यम् 
भाति सहस्रेषु  एका भगिनी मे ।  
हेऽ लालाला लाऽलाला लालालालालाऽ ।
भाति सहस्रेषु  एका भगिनी मे ।  
होऽ लालाला लाऽलाला लालालालाला ॥ (३)
= = = = = = = = = 
*ज्ञातव्यम् : नौ (षष्ठी-द्विवचने, आवयोः इत्यर्थः)
= = = = = = = =
Full Video : FaceBook : Link : 

Original Hindi Song : ‘Phoolon Ka Taaron Ka Sabka Kahna Hai’
Film : Hare Rama Hare Krishna (1971)
Lyrics : Anand Bakshi  *  Music : Rahul Dev Burman *   
Singer :  Kishore Kumar  
Hindi Song : Link: (Courtesy : Shemaroo) :
https://www.youtube.com/watch?v=4h1bacPNTkA
= = = = = = = = = = =
फूलों का तारों का, सबका कहना है,
एक हज़ारों में मेरी बहना है ।
सारी उमर, हमें संग रहना है ।
फूलों का तारों का, सबका कहना है ॥ (०)
*
जब से मेरी आँखों से  हो गई तू दूर,
तब से सारे जीवन के  सपने हैं चूर ।
आँखों में नींद ना, मन में चैना है,
एक हज़ारों में  मेरी बहना है ।
सारी उमर, हमें संग रहना है ।
फूलों का तारों का, सबका कहना है ॥ (१)
*
देखो हम तुम दोनो हैं  एक डाली के फूल,
मैं न भूला तू कैसे  मुझको गई भूल ।
आ मेरे पास आ, कह जो कहना है,
एक हज़ारों में  मेरी बहना है ।
सारी उमर, हमें संग रहना है ।
फूलों का तारों का, सबका कहना है ॥ (२)
*
जीवन के दुखों से, यूँ डरते नहीं हैं,
ऐसे बचके सच से  गुज़रते नहीं हैं ।
सुख की है चाह तो, दुख भी सहना है,
एक हज़ारों में मेरी बहना है ।
सारी उमर, हमें संग रहना है । 
फूलों का तारों का, सबका कहना है ॥
एक हज़ारों में मेरी बहना है ।
हेऽ लालाला लाऽलाला लालालालालाऽ ।
एक हज़ारों में मेरी बहना है ।
होऽ लालाला लाऽलाला लालालालाला ॥ (३)
= = = = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =  

Another Sanskrit Translation: Female Voice :
Original Film Song :
(Phoolon Ka Taaron Ka Sabka Kahna Hai : Lata Mangeshkar Song)
Film : Hare Rama Hare Krishna (1971)
Sanskrit Version Lyrics By:  Dr. Harekrishna Meher
= = = = = = = = = = = 
Blog Link : Female Song :  Sanskrit Version Lyrics: 
https://hkmeher.blogspot.com/2019/03/phoolon-ka-taaron-ka-sabka-kahna.html
= = = = = = = = = = = 
मूल-हिन्दीगीत : फूलों का तारों का सबका कहना है *
चलचित्र : हरेराम हरेकृष्ण (१९७१)
गीतकार : आनन्द बक्शी * संगीतकार : राहुल देव बर्मन् *
गायिका : लता मंगेशकर  * 
= = = = = = = = = = =
फूलों का तारों का, सबका कहना है,
एक हज़ारों में मेरी बहना है ।
सारी उमर, हमें संग रहना है ।
फूलों का तारों का, सबका कहना है ॥ (०)
*
ये न जाना दुनिया ने  तू है क्यूँ उदास,
तेरी प्यासी आँखों में  प्यार की है प्यास ।
आ मेरे पास आ, कह  जो कहना है ।
एक हज़ारों में मेरी बहना है ।
सारी उमर, हमें संग रहना है ।
फूलों का तारों का, सबका कहना है ॥ (१)
*
भोली-भाली जापानी गुड़िया जैसी तू,
प्यारी-प्यारी जादू की पुड़िया जैसी तू ।

डैडी का मम्मी का, सब का कहना है,
एक हज़ारों में तेरी बहना है ।
सारी उमर, हमें संग रहना है ।
फूलों का तारों का, सबका कहना है ॥ (२)
= = = = = = = = = =

मूल-हिन्दीगीतम् : फूलों का तारों का सबका कहना है *
चलचित्रम् : हरेराम हरेकृष्ण (१९७१) * लता-मंगेशकर-गीतम् *
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = 
सूनानां ताराणां  सर्वेषां कथ्यम्, 
भाति सहस्रेषु  एका भगिनी मे ।  
यावज्जीवम्, सह नौ स्थातव्यम् । 
सूनानां ताराणां  सर्वेषां कथ्यम्  ॥ (०)
*
नेदं ज्ञातं जगता त्वं विषण्णा कथम्, 
तृषिते नेत्र-युग्मे ते, तर्षोऽस्ति प्रेम्णः ।  
नेदं ज्ञातं जगता त्वं विषण्णा कथम्, 
तृषिते नेत्र-युग्मे ते, तर्षोऽस्ति प्रेम्णः ।  
आयाहि पार्श्वं मे, वद यद् वक्तव्यम् ।    
भाति सहस्रेषु  एका भगिनी मे ।  
यावज्जीवम्, सह नौ स्थातव्यम् ।  
सूनानां ताराणां  सर्वेषां कथ्यम्  ॥ (१)
*
मुग्धासि जापानीया पुत्रिकेव त्वम्, 
ऐन्द्रजाला पुटिकेव  त्वं स्नेहास्पदम् । 
मुग्धासि जापानीया पुत्रिकेव त्वम्, 
ऐन्द्रजाला पुटिकेव  त्वं स्नेहास्पदम् । 
तातस्य मातुश्च  सर्वेषां कथ्यम्,
भाति सहस्रेषु  एका भगिनी ते ।  
यावज्जीवम्, सह नौ स्थातव्यम् । 
सूनानां ताराणां  सर्वेषां कथ्यम्  ॥ (२)
= = = = = = = = = = = =
(Translated for popularisation with service to Sanskrit and the nation.
Courtesy and Acknowledgements :  Film * Hare Rama Hare Krishna*)
= = = = = = = = = = = =
Phoolon Ka Taaron Ka (Female Song): Sanskrit Version Lyrics:  
Blog Link:   
https://hkmeher.blogspot.com/2019/03/phoolon-ka-taaron-ka-sabka-kahna.html
= = = = = = = = = = = 
YouTube Video : Singer: Lily Bharadwaj : 
Link: https://www.youtube.com/watch?v=bCzzEurTYHk
= = = = = = = 


Wednesday, February 6, 2019

Simahina Dariaa Saathi-hina Duniaa (सीमाहीन दरिआ साथीहीन दुनिआँ): Sanskrit Version Lyrics (पारावारो निस्सीमः सङ्गिहीनः संसारः): Dr. Harekrishna Meher

Original Odia Song:  Simaahina Dariaa Sathihina Duniaa *
Sanskrit Translation By: Dr. Harekrishna Meher
(As per Original Tune)
Sanskrit Version Lyrics: पारावारो निस्सीमः सङ्गिहीनः संसारः *
= = = = = = = = = = =    
ओड़िआ गीत :  सीमाहीन दरिआ साथीहीन दुनिआँ * 
चलचित्र : बतीघर (1976) *  गीतिकार : शिवव्रत दास  *
सङ्गीतकार : प्रफुल्ल कुमार कर * 
गायक : प्रणब पटनायक  *
= = = = = = = = = = =  
सीमाहीन दरिआ, साथीहीन दुनिआँ,
जीबनर तरी  य़ाए भासि रे । 
आशा असुमारि   सागर-लहरी
बालुका-शेय़रे    य़ाए भाङ्गि रे ।
सीमाहीन दरिआ ॥ (०)
*
एइ बतीघर  आशार मीनार 
एइ  य़े तरङ्ग   मणिषर मन ।
एइ सागरर   भिजा बालिरे
प्रेम-शामुकार  मधु सपन ।
साथी रे !...  साथी रे !... 
साथी रे !  कि मधुर से ।
आहा.. आहा.. आहा.. आहा..  हो.
सीमाहीन दरिआ ॥ (१) 
*
ए समय - बेळा बुके  य़ेते पद-चिह्न,
अतीतर ढेउ तळे  हुए रे बिलीन ।
ए समय - बेळा बुके  य़ेते पद-चिह्न,
अतीतर ढेउ तळे  हुए रे बिलीन ।
साथी रे !.. साथी रे !... 
साथी रे !  अळीक से य़े । 
आहा.. आहा.. आहा.. आहा.. हो.
सीमाहीन दरिआ ॥ (२) 
*
काहिँ बा सागर,  उत्ताळ अधीर, 
काहिँ बा निथर,   शान्त सुधीर । 
काहिँ बालुझर  काहिँ बा जुआर, 
सुखदुःखभरा   ए सारा संसार ।
साथी रे !..  साथी रे !... 
एइ त जीबन तोर ।  
आहा.. आहा.. आहा.. आहा.. हो.
सीमाहीन दरिआ ॥ (३) 
= = = = = = = = = = =
= = = = = = = = = = = 

ओड़िआ-गीम् :  सीमाहीन दरिआ साथीहीन दुनिआँ  
चलचित्रम् : बतीघर * 
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =
पारावारो निस्सीमः, सङ्गिहीनः संसारः,
जीवनस्य नौका  संप्लवते  रे !
अप्रमिता आशा   अम्बुराशे-र्वीची
वालुका-शय्यायां  याति भङ्गं  रे ! 
पारावारो निस्सीमः ॥ (०)
*
वर्त्ती-सद्म हीदं  स्तम्भ एवाशायाः,  
एष हि कल्लोलः  मानवस्य चित्तम् । 
अस्य तोयराशेः  सैकते सिक्ते
प्रेम-शुक्तिकायाः   स्वप्न-माधुर्यम् ।  
बन्धो रे !..  बन्धो रे !.. 
बन्धो रे !  तद् मधुरं वै ।  
आहा.. आहा.. आहा.. आहा.. हो.
पारावारो निस्सीमः ॥ (१)
*
कालस्यास्य वेला-हृदि  पादाङ्का ये सन्ति,
अतीतस्य वीची-तले  लीनत्वं भजन्ति ।
कालस्यास्य वेला-हृदि  पादाङ्का ये सन्ति,
अतीतस्य वीची-तले लीनत्वं भजन्ति । 
बन्धो रे !... बन्धो रे !... 
बन्धो रे !  अलीकं तद् वै । 
आहा.. आहा.. आहा.. आहा..  हो.
पारावारो निस्सीमः ॥ (२)
*
नीरधिः क्वचिद् वा  उत्तालो विलोलः   
क्वापि सुस्थिरो वा शान्त-धीरोऽयम् । 
क्वापि बालुस्रोतः   क्वापि ऊर्मिराजी
सौख्य-दुःख-व्याप्तः  सर्व-संसारोऽयम् । 
बन्धो रे !...  बन्धो रे ! 
जीवनं त्वदीयं ह्येवम् ।  
आहा.. आहा.. आहा.. आहा..  हो.
पारावारो निस्सीमः ॥ (३) 
= = = = = = = = = = =  
(Translated for popularisation with service to Sanskrit and the nation.
Courtesy and Acknowledgements:  Film 'Bati-Ghara')  
= = = = = = = = = = =  

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
*
YouTube Videos (Search): Dr. Harekrishna Meher :
*  
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =