Saturday, October 26, 2019

Yaara Sili Sili Birahaa Ki Raat Ka Jalnaa: Sanskrit Version (Lyrics: प्रेमिन् ! मन्दं मन्दं विरहस्य रात्र्याः ज्वलनम्):Dr.Harekrishna Meher: DDNews Vaartaavali

Original Hindi Film Song : यारा सीली सीली, बिरहा की रात का जलना *   
‘Yaara Sili Sili Birahaa Ki Raat Ka Jalnaa’ *  
Film ‘Lekin’ (1990) *
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics :
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् *      
‘Premin ! Mandam Mandam, Virahasya Ratryaah Jvalanam’ *  
Sanskrit Singer : Sruti Bhave (Mumbai, Maharashtra)   
*
Winner in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 26 October 2019, Saturday at 7 pm.
Retelecast on 27 October 2019, Sunday at 12.30 pm.    
*Courtesy : DD NEWS Channel, Sanskrit Vaartavali, Delhi.
Sanskrit Vaartavali: Full Episode (26-10-2019)
Link:
= = = = = = = = =  
‘Yaara Sili Sili Birahaa Ki Raat Ka Jalnaa’: Sanskrit Version :
HKMeher Blog-Link :
= = = = = = = = = 
YouTube : HKMeher Channel :
हिन्दीगीत : यारा सीली सीली * (चलचित्रम् : लेकिन)
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः
= = = = = = = =
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।    
प्रेमिन् ! मन्दं मन्दम्, प्रेमिन् ! मन्दं मन्दम् ।  
हे प्रेमिन् ! मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् । 
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।    
जीवनं किं ह्येतद् वा, जीवनं किं ह्येतद् वा,
एतद् वा किं मरणम् ।
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।    
प्रेमिन् ! मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् ॥ (०) 
*
मणिबन्धमेतं कुर्यां, भग्न-कङ्कणै-र्युक्तम् ।   
न हि वेद्मि पूर्व-वीथ्यां, किं वा मया त्यक्तम् ।
मणिबन्धमेतं कुर्यां, भग्न-कङ्कणै-र्युक्तम् ।   
न हि वेद्मि पूर्व-वीथ्यां, किं वा मया त्यक्तम् ।
वीथीषु वै प्रयातासु, वीथीषु वै प्रयातासु, भूयो गन्तव्यम् ।
प्रेमिन् ! मन्दं मन्दम्,  प्रिय हे ! मन्दं मन्दम् ।
हे प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।     
प्रेमिन् ! मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् ॥ (१) 
*
पादे नास्ति काऽपि च्छाया, भगवान् नो शीर्षे  रे ! 
साकं मया नो गन्त्री, छाया हि मदीया रे !
पादे नास्ति काऽपि च्छाया, भगवान् नो शीर्षे  रे !  
साकं मया नो गन्त्री, छाया हि मदीया रे !
बाह्येऽस्ति आलोकः, बाह्येऽस्ति आलोकः, अन्त-र्वैजन्यम् ।
प्रेमिन् ! मन्दं मन्दम्, ओ प्रिय हे ! मन्दं मन्दम् । 
हे प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।     
प्रेमिन् !  मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् ॥   
प्रेमिन् ! … प्रिय हे !..., प्रेमिन् !... प्रिय हे !...,
प्रेमिन् !... प्रिय हे !.... ॥ (२) 
= = = = = = = =  
हिन्दीगीत : यारा सीली सीली *  
चलचित्र : लेकिन (१९९०) *  गीतकार : गुलजार *
सङ्गीतकार : हृदयनाथ मङ्गेशकर *  
गायिका : लता मङ्गेशकर *
= = = = = = = =    
यारा सीली सीली, बिरहा की रात का जलना ।
यारा सीली सीली, यारा सीली सीली ।     
हो यारा सीली सीली, ढोला सीली सीली ।
यारा सीली सीली, बिरहा की रात का जलना ।
ये भी कोई जीना है, ये भी कोई जीना है,
ये भी कोई मरना ।
यारा सीली सीली,  बिरह की रात का जलना ।
यारा सीली सीली, ढोला सीली सीली ॥ (०)
*
टूटी हुई चूड़ियों से, जोड़ूँ ये कलाई मैं ।
पिछली गली में जाने, क्या छोड़ आयी मैं ।
टूटी हुई चूड़ियों से, जोड़ूँ ये कलाई मैं ।
पिछली गली में जाने, क्या छोड़ आयी मैं ।
बीती हुई गलियों से, फिर से गुजरना ॥
यारा सीली सीली, ढोला सीली सीली ॥
हो यारा सीली सीली, बिरहा की रात का जलना ।
यारा सीली सीली, ढोला सीली सीली ॥ (१)
*
पैरों में ना साया कोई, सर पे न साईं  रे !
मेरे साथ जाये ना, मेरी परछाईं  रे ।
बाहर उजाड़ा है,  अन्दर वीराना ॥
यारा सीली सीली, हो ढोला सीली सीली ।
हो यारा सीली सीली, बिरहा की रात का जलना ।
यारा सीली सीली, ढोला सीली सीली । …
यारा !… ढोला !…। यारा !… ढोला !…।
यारा !… ढोला !…॥ (२)
= = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * *
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = 


Thursday, October 17, 2019

Har Kisiko Nahin Miltaa Yahaan Pyaar Zindagi Mein (हर किसीको नहीं मिलता): Sanskrit Version Lyrics (जीवने वै न सर्वेषाम्): Dr. Harekrishna Meher

Original Hindi Song: 
Har Kisiko Nahin Miltaa Yahaan Pyaar Zindagi Mein 
(Film: Jaanbaaz, 1986) *
Sanskrit Version Lyrics By: Dr.Harekrishna Meher
(As per Original Tune)     
 - - - - - - - - - - - -
हिन्दीगीतम् : * हर किसीको नहीं मिलता * (चलचित्रम् : जाँबाज, १९८६) *  
मूलगीतस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = =
जीवने वै सर्वेषां, कृते प्रेम त्वत्र लभ्यम्
प्रेम त्वत्र लभ्यम्
जीवने वै सर्वेषां, कृते प्रेम त्वत्र लभ्यम्
भाग्यशालिनस्ते, समवाप्तो हि यान्  
वसन्तोऽस्ति जीवनेऽयम्
जीवने वै सर्वेषां, कृते प्रेम त्वत्र लभ्यम्
प्रेम त्वत्र लभ्यम्  (
*
अधराभ्यामधरौ स्तां न युतौ
न वा भुजौ भुजाभ्यां संलग्नौ ।
अधराभ्यामधरौ स्तां न युतौ
न वा भुजौ भुजाभ्यां संलग्नौ ।
हृद्-युग्मं जीवितुमिह शक्तम्
काङ्क्षायाः कटाक्ष-भारैः स्वम्
काङ्क्षायाः कटाक्ष-भारैः स्वम् ॥
जीवने वै सर्वेषां, कृते प्रेम त्वत्र लभ्यम्
जीवने वै सर्वेषां, कृते प्रेम त्वत्र लभ्यम्
प्रेम त्वत्र लभ्यम्  ॥ (१)  
*
कामं रौप्यमुपवने प्रवर्षतु वै,
नाप्यं कुसुमं वसन्तेन विना । 
कामं रौप्यमुपवने प्रवर्षतु वै, 
नाप्यं कुसुमं वसन्तेन विना । 
शक्यं जीवनं हि विना सर्वै: 
जीवनं न शक्यं प्रेम विना । 
जीवनं न शक्यं प्रेम विना ।।  
जीवने वै  सर्वेषां, कृते प्रेम त्वत्र लभ्यम् 
जीवने वै  सर्वेषां, कृते प्रेम त्वत्र लभ्यम् 
प्रेम त्वत्र लभ्यम्  ॥ (२)  
*
अलकानां सन्ति मृदु-ध्वान्ताः
शारीराः सन्त्युष्णालोकाः
अलकानां सन्ति मृदु-ध्वान्ताः
शारीराः सन्त्युष्णालोकाः
प्रेमाप्तं, जीवित-काले नौ, 
आवां खलु सौभाग्यशालिनौ ॥
आवां खलु सौभाग्यशालिनौ ॥
जीवने वै न सर्वेषां, कृते प्रेम त्वत्र लभ्यम्  
जीवने वै न सर्वेषां कृते प्रेम त्वत्र लभ्यम्  
प्रेम त्वत्र लभ्यम्  
भाग्यशालिनस्ते, समवाप्तो हि यान्  
वसन्तोऽस्ति जीवनेऽयम्
जीवने वै सर्वेषां, कृते प्रेम त्वत्र लभ्यम्  ॥ (३) 
 = = = = = = =  
(Translated for popularisation with service to Sanskrit and the nation.
Courtesy and Acknowledgements:  Film 'Jaanbaaz')  
= = = = = = = =
मूलहिन्दी गीत : * हर किसीको नहीं मिलता *
चलचित्र : जाँबाज  (१९८६) *  गीतकारइन्दीवर
संगीतकार : कन्याणजी आनन्दजी *
गायक : साधना सरगम एवं मनहर उधास  *
= = = = = = = = = =
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में ।
प्यार जिन्दगी में ।
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में ।
खुशनसीब हैं वो, जिनको है मिली,   
ये बहार जिन्दगी में ॥
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में ।
प्यार जिन्दगी में ()
*
होंठों से होंठ मिले ना भले
चाहे मिले ना बाहें बाहों से
होंठों से होंठ मिले ना भले
चाहे मिले ना बाहें बाहों से
दो दिल जिन्दा रह सकते हैं
चाहत की भरी निगाहों से
चाहत की भरी निगाहों से ॥  
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में
प्यार जिन्दगी में ॥ (१)  
चाहे चांदी चमन में बरसती रहे, 
मिलता नहीं फूल बहार बिना । 
चाहे चांदी चमन में बरसती रहे, 
मिलता नहीं फूल बहार बिना । 
है सबके बिना जीना मुमकिन, 
नामुमकिन जीना प्यार बिना । 
नामुमकिन जीना प्यार बिना ।। 
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में । 
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में । 
प्यार जिन्दगी में ।। (२) 
*
जुल्फों के नर्म अन्धेरे हैं
जिस्मों के गर्म उजाले हैं ।
जुल्फों के नर्म अन्धेरे हैं
जिस्मों के गर्म उजाले हैं ।
जीते-जी हमको प्यार मिला
हम दोनों किस्मतवाले हैं  
हम दोनों किस्मतवाले हैं
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में
प्यार जिन्दगी में
खुशनसीब हैं वो, जिनको है मिली,   
ये बहार जिन्दगी में ॥
हर किसीको नहीं मिलता, यहाँ प्यार जिन्दगी में (३)  
= = = = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =