Saturday, September 14, 2019

‘Ek Ajnabi Hasinaa Se Yun Mulakat Ho Gayi’: Sanskrit Version (Lyrics: अज्ञातया सुन्दर्या सह जातमित्थं मेलनम् : Dr. Harekrishna Meher


Original Hindi Film Song : Ek Ajnabi Hasinaa Se Yun Mulakat Ho Gayi *
एक  अजनबी हँसीना से यूँ मुलाकात हो गयी *  (Film ‘Ajnabee’ 1974)
Hindi Singer : Kishore Kumar *   
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : अज्ञातया सुन्दर्या सह  जातमित्थं मेलनम् *  
“Ajnaatayaa  Sundaryaa Saha Jaatamittham Melanam”   
*
Participated in Sanskrit Lyrics Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Enlisted in the Program Telecast on 14 September 2019, Saturday at 7 pm.
= = = = = = = = = =
मूल-हिन्दीगीतम् : एक  अजनबी हँसीना से यूँ मुलाकात हो गयी *
चलचित्रम् : अजनबी  (१९७४) * गीतकारः - आनन्द बक्शी  *
सङ्गीतकारः - राहुलदेव-बर्मन् * गायकः - किशोर-कुमारः *
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = =
अज्ञातया सुन्दर्या सह, जातमित्थं मेलनम् ।
किमभूत् परम्, पृच्छ नेदं, वृत्तं किञ्चिद् ईदृशम्  ॥ (०)
*
आगता सहसा हि सा, एवमग्रे नेत्रयोः,
इन्दुर्यथाम्भोदात् समुद्भूतः ।
आसन् मुखे तस्याः, कुन्तला विकीर्णाः,  
वासरे जाता क्षपा ॥ (१) 
*
हे मानसि ! हृदयेश्वरि ! स्यां नु कविर्वै यद्यहम्,
त्वद्-विभ्रमे ब्रूयां गजल्-गीतम् ।
उक्तं यन् मयेदम्, कोपितैव सा मे, 
जाता मे प्राणप्रिया ॥ (२)   
*
सुन्दरं वृत्तं त्विदम्, सङ्ग एष चतुष्पलः,  
आजीवनं वै मे स्मृतौ भविता ।  
आसमेकाकी परम्, साऽभवत् सहयात्रिणी,
सङ्गो मे प्राप्तस्तया ॥ (३)
= = = = = = = = = = = 
द्रष्टव्यम् :
*जान = जीवनम्, प्रियः प्रिया वा ।
*जान-ए-मन = मनसः प्रिया, प्रेयसी, मानसी, सम्बोधने मानसि इति ।
*जान-ए-जिगर = हृदयस्य प्रिया, हृदयेश्वरी, सम्बोधने हृदयेश्वरि इति ।
*जान-ए-हयात : हयात अर्थात् जीवनम्, प्राणधारणम् । प्राणानां प्राणभूता । प्राणप्रिया
= = = = = = = = = =  
FaceBook : Link :
*
= = = = = = = = = =

Original Hindi Song : ‘Ek Ajnabi Hasinaa Se Yun Mulakat Ho Gayi’
Film : Ajnabee (1974) *  Lyrics :  Anand Bakshi  *  
Music : Rahul Dev Burman * Singer :  Kishore Kumar *
= = = = = = = =  
मूल-हिन्दीगीत : एक  अजनबी हँसीना से यूँ मुलाकात हो गयी *
चलचित्र : अजनबी  (१९७४) * गीतकार : आनन्द बक्शी  *
सङ्गीतकार : राहुलदेव-बर्मन् * गायक : किशोर-कुमार  *
= = = = = = = =
एक  अजनबी हँसीना से, यूँ मुलाकात हो गयी । 
फिर क्या हुआ, ये न पूछो, कुछ ऐसी बात हो गयी ॥ (०)
*
वो अचानक आ गयी, यूँ नजर के सामने,
जैसे निकल आया घटा से चाँद ।
चेहरे पे जुल्फें,  बिखरी हुई थीं,
दिन में रात हो गयी ॥ (१)
*
जाने-मन जाने-जिगर, होता मैं शायर अगर ,
कहता गजल तेरी अदाओं पर ।
मैंने ये कहा तो, मुझसे खफा वो,
जाने-हयात हो गयी ॥ (२)
*
खूबसूरत बात ये, चार पल का साथ ये,
सारी उमर  मुझको रहेगा याद ।
मैं अकेला था मगर, बन गयी वो हमसफर , 
वो मेरे साथ हो गयी ॥ (३)  
= = = = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम् :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =