Sunday, May 14, 2023

Dil HumHum Kare : Sanskrit Version Lyrics (हृद् हुम्-हुम्-करम्) by: Dr.Harekrishna Meher

Original Hindi Film Song "Dil Hum-Hum Kare"  

Sanskrit Version Lyrics by : Dr. Harekrishna Meher 

(As per Original Hindi Tune)  

=====
मूलहिन्दीगीतम् : * दिल हुम्-हुम् करे *
चलचित्रम् : रुदाली (१९९३).
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः 
= = = = = 

हृद् हुम्-हुम्-करम्, भयत्रस्तम्,
घनो धम्-धम्-कारी, बहुगर्जन् ।
उदकस्य कणं तु कदैकं
मम दृग्भ्यां वर्षति नूनम् ।।
हृद् हुम्-हुम्-करम्, भयत्रस्तम् ।। (०)
*
निदधै ते स्यूते,
शुष्कं यत् पर्णमायातम् ।
मम शुष्का शाखा
त्वदीये स्पर्शे हरितेयम् ।।
हृद् हुम्-हुम्-करम्, भयत्रस्तम् ।। (१)
*
त्वम् अस्पृशो यत् कायम्,
तद् गोपायानि वै ।
यद् दृक्-सङ्गतं स्वान्तम्,
तद् दर्श्यते कस्मै । 
हे ममेन्दो ! चिरं
तव कौमुदी ज्वालयत्यङ्गम् ।
तव सौधं तुङ्गम्,
मया कर्त्तितं पक्षयुगं स्वम् ।।
हृद् हुम्-हुम्-करम्, भयत्रस्तम् ।। (२)
= = = = = 

Translated in June 2019 

=====

Facebook Post :
https://m.facebook.com/story.php?story_fbid=pfbid0c1Fw6vSb3FyV9XvxE2oHMXTJ59seUC4cx4KWusz7KnRpk5JEUF81zC43dXBQPGvhl&id=100000486559190&mibextid=Nif5oz
====

BlogPost :
http://hkmeher.blogspot.com/2023/05/dil-hum-hum-kare-sanskrit-version.html?m=1
===
Twitter Link :

https://twitter.com/DrHarekrishnaM/status/1658006928679919616?t=h7eqNVaHAsXuysPtJrklIw&s=19
=== 

Original Hindi Film Song :
Credts and Ackowledgements : Film: Ru
daali (1993) 

मूलहिन्दीगीत : * दिल हुम्-हुम् करे *  
चलचित्र : रुदाली (१९९३) *
गीतकार : गुलज़ार * 
सङ्गीतकार : भूपेन हजारिका * 
गायक/गायिका : भूपेन हजारिका/लता मंगेशकर *

= = = = = = =
दिल हुम्-हुम् करे, घबराए,
घन धम्-धम् करे, गरजाए ।
इक बूंद कभी पानी की
मोरी अंखियों से बरसाए ।
दिल हुम्-हुम् करे, घबराए ।। (०)
*
तेरी झोरी डारूं,
सब सूखे पात जो आए ।
तेरा छुंआं लागे
मेरी सूखी डार हरियाए ।।
दिल हुम्-हुम् करे, घबराए ।। (१)
*
जिस तन को छुआ तूने
उस तन को छुपाऊं ।
जिस मन को लागे नैना
वो किसको दिखाऊं ।
ओ मोरे चन्द्रमा !
तेरी चांदनी अंग जलाए ।
तेरी ऊंची अटारी,
(ऊंची तोर अटारी)
मैंने पंख लिए कटवाए ।।
दिल हुम्-हुम् करे, घबराए ।। (२)
===== 

Related Link : 

Chalachitra-Gita-Sanskritaayanam : चलचित्र-गीत-संस्कृतायनम् : 
(Anthology of Sanskrit Versions of Film Songs) Link : http://hkmeher.blogspot.com/2017/05/chalachitra-gita-sanskritayanam.html
*
Biodata :

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html?m=0
= = = =