Friday, October 10, 2008

Sanskrit Song शक्ति-गीतिका Śakti-Gītikā: Dr.Harekrishna Meher

Sanskrit Song 'Śakti-Gītikā'
(Song for the Divine Power)  
Lyrics and Tuning By : Dr. Harekrishna Meher  
(Extracted from “Mātrigītikāñjalih” Kāvya)  
= = = = = = = = = =  
(Composed in my self-innovated original new lyrical
maatraa-metre, which has been named
 'Sivadaa'
शिवदा *) 

= = = = = = = = = =  
शक्ति-गीतिका   
(मातृगीतिकाञ्जलिः-काव्यतः)  
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः
= = = = = = = = = = 
जय जय दुर्गे ! त्वं दुर्गति- निवारिणी । 
महोज्ज्वलागौरी विमला,
त्रिगुणमयी मङ्गल-तरङ्‌गिणी 
दुर्गे ! त्वं दुर्गति-निवारिणी  (ध्रुवम्)
*
मात-र्जगतां  त्वां सर्वगतां पश्यामि सदा,
त्वं शर्वाणी  त्वं श्री-र्वाणी सुखदा वरदा 
विमोहिनीमहिष-मर्दिनी,
हर मान्द्यं मृगेन्द्र-विहारिणी 
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी  (१)
*
आद्या शक्तिः शरण-रक्षणी सरसिजेक्षणा,
नारायणि हे ! त्वं भय-हरणी शुभ-विभूषणा ।
सुहासिनीदुष्ट-शासिनी,
भव शिवदा कुविदां विदारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (२)
*
त्वं हरि-माया  रम्या परमा रण-रुद्राणी,
खण्डित-पापा  चण्डिका सती जन-कल्याणी ।
जनय त्वम्हृदि देवत्वम्,
भव भवानि ! दानव-निवर्हिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (३)
*
तमसां हन्त्री  त्वं गायत्री भद्रकालिका,
दह कुकर्माणि माणिकेश्‍वरी विश्‍वपालिका ।
त्रिशूलिनीशौर्यशालिनी,
त्वं श्रद्धा शिवार्द्ध-शरीरिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (४)
*
कात्यायनि हे ! भक्त्या नियतं त्वं सुपूजिता,
असि पराम्बिका सम्बलेश्वरी चापराजिता ।
हैमवतीत्वं विभास्वती,
भव सुरसा महसां प्रसारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (५)
*
अघ-परिवारं  विषमाकारं जहि दुर्वारम्,
नाशय दैन्यं  दुर्दिन-जन्यं हर कलि-भारम् ।
धृतायुधात्वं ज्ञान-सुधा,
भव सिद्धा वसुधा-सुधारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (६)
*
सत्य-सुन्दरं  कुरु सुनन्दितं भुवनं सकलम्,
स्थापय शान्तिं प्रापय कान्तिं वितरात्मबलम् ।
नमोऽस्तु तेभव जगत्कृते,
अयि मातः ! करुणा-सुवर्षिणी ॥
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (७)
= = = = = 
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।] 
= = = = = =  

[Transliteration in Roman script]

Śakti-Gītikā : Jaya Jaya Durge !
Sanskrit Lyrics and Tuning by : Dr. Harekrishna Meher
= = = = = = = =


Jaya jaya Durge ! Durgati-nivāriņī,
Tvam durgati-nivāriņī /
Mahojjvalā, Gaurī Vimalā, Triguņamayī mańgala-tarańgiņī /
Durge ! Tvam durgati-nivāriņī // (0)
*
Mātar jagatām Tvam Sarva-gatām Paśyāmi sadā,
Tva Śarvāņī Tvam ŚrīrVāņī Sukhadā baradā.
Vimohinī, Mahisha-mardinī,
Hara māndyam mŗgendra-vihāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (1)
*
Ādyā Śaktih Śaraņa-rakshaņī Sarasijekshaņā,
Nārāyaņi he ! Tvam bhaya-haraņī Śubha-vibhūshaņā.
Suhāsinī, Dushţa-śāsinī,
Bhava śivadā kuvidām vidāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (2)
*
Tvam Hari-māyā Ramyā paramā Raņa-Rudrāņī,
Khaņđita-pāpā Chaņđikā Sati Jana-kalyāņī.
Janaya tvam, Hŗdi devatvam,
Bhava Bhavāni ! Dānava-nivarhiņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (3)
*
Tamasām hantrī Tvam Gāyatrī Bhadra-Kālikā,
Daha kukarmāņi Māņikeśvarī Viśva-pālikā.
Triśūlinī, Śaurya-śālinī,
Tvam Śraddhā Śivārddha-śarīriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (4)
*
Kātyāyani he ! Bhaktyā niyatam Tvam supūjitā,
Asi parāmbikā Sambaleśvarī Chāparājitā.
Haimavatī, Tvam vibhāsvatī,
Bhava surasā mahasām prasāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (5)
*
Agha-parivāram Vishamākāram Jahi durvāram,
Nāśaya dainyam Durdina-janyam Hara kali-bhāram.
Dhŗtāyudhā, Tvam jñāna-sudhā,
Bhava siddhā vasudhā-sudhāriņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (6)
*
Satya-sundaram Kuru sunanditam Bhuvanam sakalam,
Sthāpaya śāntim Prāpaya kāntim Vitarātma-balam.
Namo’stu te, Bhava jagat-kŗte,
Ayi Mātah ! Karuņā-suvarshiņī /
Jaya jaya Durge ! Tvam durgati-nivāriņī // (7)

* * * * * 

English Translation : 
= = = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 
LITERARY WORKS OF Dr. HAREKRISHNA MEHER:  

No comments: