Saturday, January 29, 2011

Sanskrit Song प्रणयि-गीतिका (Praņayi-Gītikā): Dr.Harekrishna Meher

Praņayi-Gītikā (Sanskrit Song)   
Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya of the Author)  
= = = = = = 

प्रणयि-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यतः )
= = = = = = 

लीला त्वम्‌,
लीला त्वं लोला त्वम्‌,
प्रणय-प्रणीत-दोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥
(ध्रुवम्‌)   

*
अयि ! पुरुषस्य त्वं सदा,
प्रकृतिः प्रमदा प्रेमदा ।
शुभाङ्गना मम सङ्गिनी,
अवनी नभसो भाविनी ।
अस्मि समुद्रः
प्रशान्त-मुद्रः
सरिता कल-कल्लोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (१)
*
ऋक्‌ त्वमसि साम-शोभना,
ध्वने-र्मञ्जुला व्यञ्जना ।
मम मर्मोद्‌गारस्य वा,
विभाविता कविता नवा ।
प्रियाभिलाषा
मधुरा भाषा
भावाश्लिष्ट-निचोला त्वम्‌,
लीला त्वम्‌, लोला त्वम्‌ ॥ (२)
*
मम नायिका मनो-र्धनी,
कमनीया कामायनी ।
दुष्यन्तस्य शकुन्तला,
कान्ता सुललित-कुन्तला ।
सम्मदयन्ती
सा दमयन्ती
नैषध-कृत-हिल्लोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (३)
*
उदयन-हृदय-निवासिनी,
वासवदत्ता भासिनी ।
लज्जासि मे समुज्ज्वला,
सम्मानस्य सुनिर्मला ।
शिल्प-चातुरी
स्वाद-माधुरी
सौम्यासि सम्यगोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (४)
*
असि नयनस्य कनीनिका,
अङ्गुलि-मङ्गल-मुद्रिका ।
सिञ्जा नूपुर-सारिणी,
त्वमसि रागस्य रागिणी ।
उषा कृत-लया
वृत-दिग्‌वलया

पाटलासि चटुलोला त्वम्‌ ।

लीला त्वम्, लोला त्वम्‌ ॥ (५)
*
उत्साह-परा प्रेरणा,
संयमस्य मम धारणा ।
अत्रेः सती महीयसी,
अनसूया त्वं प्रेयसी ।
हरिश्‍चन्द्रगा
शैव्या सुभगा
यमुना गाङ्ग-पयोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (६)
*
ज्ञानस्य मे पवित्रता,
सवितु-र्गायत्री रता ।
स्मृतिरसि संस्कारस्य मे,
रीतौ काव्य-गुणो रमे ।
प्रिये ! सदर्था
हुलहुली तथा
शङ्ख-रव-प्रेङ्खोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (७)
*
अहमौषधे-र्वनस्पतिः,
त्वं विवेकस्य सन्मतिः ।
सुनय-संश्रया श्रीः प्रिया,
सङ्कल्प-युता सत्‌क्रिया ।
त्वमसि चैकता
सङ्घ-सङ्गता
भ्रान्तिस्तिमिरान्दोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (८)
*
प्रमाणस्य मे त्वं प्रमा,
मृत्स्ना बीज-समागमा ।
छन्न-तालाऽसि मूर्च्छना,
शीतलता वृत-चन्दना ।
प्रिये ! वनानी
हिमगिरि-धानी
पोषित-तुषार-पोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (९)
*
स्फटिक-वाञ्छिता स्वच्छता,
कर्मोत्तम-कीर्त्ति-र्मता ।
इतिहासस्य परम्परा,
प्रज्ञा त्वमसि ऋतम्भरा ।
सत्त्व-सुव्रता
भासि शुभ्रता
भूति-र्विजयोल्लोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (१०)
*
सांख्यस्य योग-पद्धतिः,
सिद्धिस्तपः-समुन्नतिः ।
शान्तिराह्लाद-शालिनी,
उपनिषद्‌ ब्रह्मवादिनी ।
सविनय-भक्तिः
शिवस्य शक्तिः
वितत-सकल-भूगोला त्वम्‌ ।
लीला त्वम्‌, लोला त्वम्‌ ॥ (११)
* * *

(इति प्रणयि-गीतिका) 
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।] 
= = = = =  

English Translation : 
http://hkmeher.blogspot.in/2012/12/pranayi-gitika-english-dr-harekrishna.html
= = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 

No comments: