नग्न-सभ्यता 
* डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = =  
यत्र नास्ति काचिदलभ्यता;
विद्यतेऽत्र कृत-नवनव-कालुष्याः ।
नादिमा आरण्य-मनुष्याः,
परन्तु वर्त्तते आरण्या
आदिम-संस्कृतिरशरण्या ॥
यत्र उच्छृङ्खलतायाः कर्दमे
पर्यावरणे आपात-मनोरमे
जर्जरितं प्रलिप्तं जीवनं
परिक्षीयते  व्याकुलम् । 
आहुतीक्रियते भव-भोग-वह्नौ धनं
वैभवं सुविपुलम् ॥
आत्मप्रत्यय-रहितः विवेकः पराहतः,
राजते काम-पुरुषार्थः समुन्नतः,
नाना-शाठ्य-प्रवञ्चनादिभिः समस्ता 
धृतिः विपर्यस्ता । 
ईर्ष्या-ज्वलन-भरैः 
दारुणैः पर-पीड़न-परैः
समनुभूयते आत्म-दुष्कृतिः,
जायते दुर्जनान्तर-परितृप्तिः ॥ 
शिष्टता अन्ध-कूपे निक्षिप्ता, 
मिष्टता बाह्य-स्वाद-लिप्ता,
कीदृशीयं मानव-जगती,
शान्ति-शून्या विलपति वसुमती ॥
मन्ये, विद्यन्ते ये स्वल्प-मिताः सज्जनाः
महात्मानः साधुत्व-सम्पन्नाः, 
तेषां सुगुणैरेव तिष्ठति धरित्री  
ऋतस्य प्रसारयित्री ॥
* * * 
‘Jivanaalekhyam’ Kavya : Link :
= = = = = = 
 
 

No comments:
Post a Comment