Tuesday, January 22, 2019

Odia Song: 'Keun Naama Dhari Daakibu Tumaku' (केउँ नाम धरि डाकिबु तुमकु): Sanskrit Version Lyrics (किं नामोच्चार्य त्वां सम्बोधयिष्यामः) Dr. Harekrishna Meher

Original Odia Song :  
'Keun Naama Dhari Daakibu Tumaku' (Film: 'Sindura-Bindu' 1976)* 
As per Original Tune,
Sanskrit Translation By : Dr. Harekrishna Meher
Sanskrit Version Lyrics : किं नामोच्चार्य त्वां सम्बोधयिष्यामः * 
= = = = = = = = = = 

ओड़िआ गीत :  केउँ नाम धरि डाकिबु तुमकु  तुमे य़े सर्बनाम
चलचित्र : सिन्दूर-बिन्दु (१९७६) *  
गीतिकार : कालिन्दीचरण पाणिग्राही *
सङ्गीतकार : प्रफुल्ल कुमार कर * 
गायक : प्रणब पट्टनायक एवं साथीगण  *  
= = = = = = = = = = 
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि..॥ (०) 
*
आलोक तुमकु  न पारे देखाइ, 
तुमे य़े देखाअ ताहारे । 
तुमे य़े बेढ़िछ  कोटि बिश्वर, 
सबुरि भितरे बाहारे ।
सकळ पराण  झुर‍इ तुमकु, तुमे हे ! विश्व-प्राण ।
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि..॥ (१)
*
लुह होइ तुमे  झरि पड़ परा, 
केते नयनर कोणरु 
हस होइ पुणि फुल परि फुट, 
केते य़े नरम अधरु ।
सबुरि अन्तरे भरिदिअ प्रभु ! तुमे हे अमृत-प्रेम । 
केउँ नाम धरि डाकिबु तुमकु, तुमे य़े सर्वनाम ।
केउँ नाम धरि..॥ (२)
= = = = = = = = = = 
FaceBook Link :
= = = = = = = = = = 

ओड़िआ-गीम् :  केउँ नाम धरि डाकिबु तुमकु  * 
चलचित्रम् : सिन्दूर-बिन्दु  (१९७६) *
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = =
किं नामोच्चार्य त्वां सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वां  सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वाम् … ॥ (०)
*
आलोकः समर्थो दर्शयितुं न त्वाम्,  
तमेको वै दर्शयसि त्वम् ।  
आवृत्य स्थितोऽसि कोटि-विश्वानाम्, 
आन्तरं समेषां च बाह्यम् ।
समस्ताः प्राणास्त्वां, स्मरन्ति प्रियं हे ! 
त्वं विश्व-प्राणः परात्मा ।   
किं नामोच्चार्य त्वां सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वाम्  … ॥ (१)
*
नैक-लोचनानां कोणेभ्योऽसि नूनम्,   
क्षरितो‍ऽश्रुबिन्दु-भूतस्त्वम् । 
वहन् हास्यरूपं सुमवत् फुल्लोऽसि, 
मृदुलाधरेभ्यः पुनस्त्वम् ।
हृदये सर्वेषां पूर्यतां प्रभो हे ! 
त्वया वै पीयूष-प्रेमा ।
किं नामोच्चार्य त्वां  सम्बोधयिष्यामः  
खलु त्वं सर्वनामा ।
किं नामोच्चार्य त्वाम् … ॥ (२)
= = = = = = = = =
(Translated for popularisation with service to Sanskrit and the nation.
Courtesy and Acknowledgements:  Film 'Sindura-Bindu')  
= = = = = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
*
YouTube Videos (Search): Dr. Harekrishna Meher :
*  
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

No comments: