Wednesday, January 25, 2023

श्रीमहालक्ष्मी-स्तवनम् (Sri-Mahalakshmi-Stavanam): Sanskrit Song By Dr.Harekrishna Meher

 * Sri-Mahalakshmi-Stavanam *

(Original Devotional Sanskrit Song)

Lyrics and Tuning by : Dr. Harekrishna Meher

= = = = = = = =

श्रीमहालक्ष्मी-स्तवनम् (मौलिक-संस्कृत-गीतम्)  

गीतरचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः

= = = = = =

लक्ष्मीं नौमि रमाम् ।

कमले ! त्वां कमनीयां  वन्दे हरि-रामाम् ।

लक्ष्मीं नौमि रमाम् ॥ (ध्रुवम्)

*

धात्री त्वमन्नपूर्णा  भरणी त्वं जगताम् । (अयि !)

पातक-हरणीं मातः !  नौमि वरद-हस्ताम् ॥ (१) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

अम्बुज-नयनां वन्दे  कम्बु-गदादि-कराम् । (अयि !)

वरुणालय-सम्भूतां  करुणा-स्नेहभराम् ॥ (२) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

पद्मालयां नतोऽहं  पद्ममुखीं पद्माम् । (अयि !)

सद्मासि त्वं महसां  त्वं विजयसेतमाम् ॥ (३) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

दह दारिद्र्-यं दुःखं  हर जालं विपदाम् । (अयि !)

अन्न-दायिनीं वन्दे  महतां पूज्य-पदाम् ॥ (४) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

वन्दे वैभव-दात्रीं  सुन्दरता-प्रतिमाम् । (अयि !)

त्वामरविन्दासीनां  महेश्वरीं सौम्याम् ॥ (५) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

दिव्य-विभूषण-भव्यां  जननीमभिरामाम् । (अयि !)

नारायणीं वरेण्यां  वन्दे सिन्धुसुताम् ॥ (६) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

नौमि महालक्ष्मीं वै भुवनानां प्रिय-माम् । (अयि !)

हिरण्मयीं श्रीरूपां  कृपामयीं परमाम् ॥ (७) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

दोषं मार्जय मातः ! भक्तिः स्वीक्रियताम् । (अयि !)

तुभ्यं नमस्स्तवोऽयं   सौभाग्यं तनुताम् ॥ (८) 

 लक्ष्मीं नौमि रमाम् ॥ 

*

स्तवनं देव्या लक्ष्म्याः  वहतु मुदं नितराम् ।

मातृकृपा हृत-दैन्या  रमयतु विश्वधराम्  ॥ (९)  

 लक्ष्मीं नौमि रमाम् ॥  

---

इति श्रीहरेकृष्णमेहेर-प्रणीतं श्रीमहालक्ष्मी-स्तवनं सम्पूर्णम् । 

= = = = = =

Related Link : 
https://m.facebook.com/story.php?story_fbid=pfbid0jZjSicAUFT1AhnjWzdeY5xqHvsWEoGJqftgXMKMuZ6pf4DNDHxTiRvQCXsmVDmHrl&id=100000486559190&mibextid=Nif5oz
*
https://hkmeher.blogspot.com/2023/01/sri-mahalakshmi-stavanam-sanskrit-song.html?m=1 

*
https://twitter.com/DrHarekrishnaM/status/1725897494511689986?t=7Mn_3UiQr0GbQf4ljRQqYg&s=19 

=====

(This Song is included in *Svasti-Kavitanjalih* Gitikavya.

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

Link : https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* * *

Related Link : 

Devotional Songs of Harekrishna Meher: 

https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html?m=1

Contributions of Dr. Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

https://hkmeher.blogspot.com/2018/09/literary-works-of-dr-harekrishna-meher.html

* * *

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

 = = = = 


No comments: