"Prayaga-Mahakumbha-Gitika" *
Sanskrit Lyrics and Tuning by: Dr. Harekrishna Meher
====
* प्रयाग-महाकुम्भ-गीतिका *
गीति-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेर:
====
महाकुम्भस्य पर्व शुभम्,
प्रयागराजे महाकुम्भस्य पर्व शुभम् ।
सुतीर्थराजे प्राणि-समाजे सुदुर्लभम् ।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (ध्रुवम्)
*
सिन्धु-मन्थने पुराण-गाथा या अभवन्,
सुधा-कुम्भतो गलित-बिन्दवो भुव्यपतन् ।
भारतवर्षे शुभास्पदे,
उज्जयिनी-हरिद्वार-नासिक-
प्रयाग-मध्ये पुण्यपदे ।
तत्र कुम्भस्य पर्व-पालनं विधीयते ।
कालेन महाकुम्भ-मेलनं महीयते ।
पुण्य-सुमं वै ससौरभम्,
महाकुम्भस्य पर्व शुभम्।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (१)
*
साधु-भक्तगण-समागमे,
कोटि-कोटि-जन-मनोरमे ।
जनस्त्रिवेणी- सङ्गम-नीरे
स्नात्वा कुरुते प्रिय-लाभम् ।
पाप-मोचनं पुण्य-वर्धनम्
आस्था-कलितं पर्व शुभम् ।
भारत-देशे महीतले,
सकलं विश्वं समाकर्षितं
यशो-भास्वरे समुज्ज्वले ।
अद्भुत-चुम्बक-शक्ति-निभम्,
महाकुम्भस्य पर्व शुभम् ।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (२)
*
ऋषि-मुनिवृन्दैर्-ज्ञानभावितं राष्ट्रमिदम्,
परम्परातो बहु-सम्पन्नं
निसर्ग-रम्यं प्रशान्तिदम् ।
सनातनीयं देश-संस्कृति: सुपूज्यते,
भारतीयता- संहति-सूत्रं
चिरं पवित्रं विराजते ।
भाति भारते महाकुम्भस्य पर्व शुभम् ।
जयति भारतं रमणीयं वै
कर्म-भक्तिमय-मणिगर्भम् ।
जयति भारतं मणिगर्भम् ,
महाकुम्भस्य पर्व शुभम्।
दिव्यगुञ्जनै-र्व्याप्त-नभम्,
महाकुम्भस्य पर्व शुभम्।
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (३)
===
(इयं गीतिका प्राय: कहरवा-तालस्य मध्यलयेन परिवेषणीया ।)
===
Written on 12 January 2025.
*****
Related Link :
Devotional Songs and Poems of Dr. Harekrishna Meher : https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html
===
Biodata : Hindi :
https://tapasvini-kavya.blogspot.com/2021/05/biodata-hindi-dr-harekrishna-meher.html
===
Biodata: English:
http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html
-----
Biodata: English: Web Version:
https://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html?m=0
===
More Details : Biodata: Works and Achievements :
https://hkmeher.blogspot.com/2007/07/my-biodata.html
===
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:
Link :
http://tapasvini-kavya.blogspot.in/2013/04/contributions-of-drharekrishna-meher-to.html
*
http://hkmeher.blogspot.in/2013/04/drharekrishna-mehers-contributions-to.html
===
No comments:
Post a Comment