Thursday, February 6, 2025

प्रयाग-महाकुम्भ-गीतिका (Prayaga-Mahakumbha-Gitika): Sanskrit Lyrics and Tuning: Dr.Harekrishna Meher

"Prayaga-Mahakumbha-Gitika" * 
Sanskrit Lyrics and Tuning by: Dr. Harekrishna Meher

====
* प्रयाग-महाकुम्भ-गीतिका *
गीति-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेर: 
====
महाकुम्भस्य पर्व शुभम्,

प्रयागराजे महाकुम्भस्य पर्व शुभम् । 
सुतीर्थराजे  प्राणि-समाजे सुदुर्लभम् ।‌
महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (ध्रुवम्)
*
सिन्धु-मन्थने पुराण-गाथा या अभवन्,
सुधा-कुम्भतो गलित-बिन्दवो  भुव्यपतन् ।
भारतवर्षे  शुभास्पदे,
उज्जयिनी-हरिद्वार-नासिक-
प्रयाग-मध्ये  पुण्यपदे ।
तत्र कुम्भस्य पर्व-पालनं विधीयते ।
कालेन महाकुम्भ-मेलनं महीयते ।
पुण्य-सुमं वै  ससौरभम्,
महाकुम्भस्य पर्व शुभम्।
महाकुम्भस्य पर्व शुभम्। 
प्रयागराजे सर्व-शुभम् ।। (१)
*

साधु-भक्तगण-समागमे,
कोटि-कोटि-जन-मनोरमे । 
जनस्त्रिवेणी-        सङ्गम-नीरे
स्नात्वा कुरुते प्रिय-लाभम् ।

पाप-मोचनं           पुण्य-वर्धनम्  
आस्था-कलितं  पर्व शुभम् ।
भारत-देशे  महीतले,
सकलं विश्वं     समाकर्षितं 
यशो-भास्वरे समुज्ज्वले ।

अद्भुत-चुम्बक-शक्ति-निभम्,
महाकुम्भस्य पर्व शुभम् ।
महाकुम्भस्य पर्व शुभम्। 
प्रयागराजे सर्व-शुभम् ।। (२)
*

ऋषि-मुनिवृन्दैर्-ज्ञानभावितं राष्ट्रमिदम्,
परम्परातो         बहु-सम्पन्नं 
निसर्ग-रम्यं  प्रशान्तिदम् ।
सनातनीयं देश-संस्कृति: सुपूज्यते,
भारतीयता-       संहति-सूत्रं

चिरं पवित्रं  विराजते । 
भाति भारते महाकुम्भस्य पर्व शुभम्  ।
जयति भारतं  रमणीयं वै      

कर्म-भक्तिमय-मणिगर्भम् ।
जयति भारतं  मणिगर्भम् ,
महाकुम्भस्य पर्व शुभम्। 
दिव्यगुञ्जनै-र्व्याप्त-नभम्,

महाकुम्भस्य पर्व शुभम्।

महाकुम्भस्य पर्व शुभम्।
प्रयागराजे सर्व-शुभम् ।। (३) 
===

(इयं गीतिका प्राय: कहरवा-तालस्य मध्यलयेन परिवेषणीया ।)
===

Written on 12 January 2025.
*****

Related Link : 
Devotional Songs and Poems of Dr. Harekrishna Meher  : https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html

===
Biodata : Hindi :

https://tapasvini-kavya.blogspot.com/2021/05/biodata-hindi-dr-harekrishna-meher.html
===

Biodata: English: 
http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html 
-----

Biodata: English: Web Version:
https://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html?m=0
===

More Details : Biodata: Works and Achievements : 
https://hkmeher.blogspot.com/2007/07/my-biodata.html
===

Contributions of Dr. Harekrishna Meher to Sanskrit Literature: 
Link : 
http://tapasvini-kavya.blogspot.in/2013/04/contributions-of-drharekrishna-meher-to.html
*

http://hkmeher.blogspot.in/2013/04/drharekrishna-mehers-contributions-to.html
=== 


No comments: