Saturday, July 28, 2018

‘Insaan Ka Insaan Se Ho Bhaichara’ (Paigaam Film Song): Sanskrit Version (Lyrics: मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम्): Dr. Harekrishna Meher

Original Hindi Film Song : ‘Insaan Ka Insaan Se Ho Bhaichara’ *  
इनसान का इनसान से हो भाईचारा *  (Film ‘Paigaam’ 1959) 
*
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम् * 
‘Manujasya Bhratri-Prema Syaad Manujena Saakam’   
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program telecast on 28-July-2018,
Saturday at 10 pm.     
*
For pleasure of reading, my translation sent for competition,
not selected, is placed here.  
= = = = = = = = =
मूलहिन्दी-गीतम् :  इनसान का इनसान से हो भाईचारा * 
चलचित्रम् : पैगाम (१९५९)
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः * 
= = = = = = =
मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम्,
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥ (०)  
*
नवीन-विश्वे गता प्रत्नताम्, उच्च-नीचयो-र्गाथा, 
सर्वे लभेरन्  श्रमानुरूपं  स्वं स्वं भागं सुस्थाः । 
सम-वण्टितं भूयात्, कृते सकलानां सौख्यम् । 
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥ (१)
*
वद प्रतिसौधम् इदम्, प्रदीपं ज्वलयतु कुटी-समूहे,  
भेदः कोऽपि न स्याद् वै, सम्प्रति निम्नोच्च-वर्ग-मध्ये । 
प्रतिसदनं भायाद् भूतले, ज्योतिः प्रेमाङ्कम् ।  
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥  
मनुजस्य भ्रातृप्रेम स्याद् मनुजेन साकम्,
अयं सन्देशोऽस्माकम्, अयं सन्देशोऽस्माकम् ॥ (२)  
= = = = = = = = = = = =  
FaceBook Link :
= = = = = = = = = = = =

Original Hindi Song: ‘Insaan Ka Insaan se Ho Bhaichara’ *  

हिन्दीगीतइनसान का इनसान से हो भाईचारा * 
चलचित्र : पैगाम (१९५९) *  गीतिकार :  कवि प्रदीप  *
सङ्गीतकार :  सी. रामचन्द्रः *  गायक :  मान्ना दे *
= = = = = = = = = = = = 
इनसान का इनसान से हो भाईचारा,
यही पैगाम हमारा,  यही पैगाम हमारा ॥ (०)
*
नये जगत में हुआ पुराना,  ऊँच नीच का किस्सा,
सबको मिले मेहनत के मुताबिक, अपना अपना हिस्सा ।
सबके लिये सुख का, बराबर हो बँटवारा ।
यही पैगाम हमारा,  यही पैगाम हमारा ॥ (१)
*
हर एक महल से कहो, कि झोपड़ियों में दीये जलाये,
छोटों और बड़ों में, अब कोई फर्क नहीं रह जाये  ।
इस धरती पर हो प्यार का, घर-घर उजियारा ।
यही पैगाम हमारा,  यही पैगाम हमारा ॥
इनसान का इनसान से हो भाईचारा,
यही पैगाम हमारा,  यही पैगाम हमारा ॥ (२)
= = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
= = =  
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna Meher :  
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels :
Link : 

= = = = = = 

No comments: