Saturday, June 8, 2019

‘Chahunga Main Tujhe Saanjh Savere’: Sanskrit Version (Lyrics: त्वां कामयिष्येऽहं सायं प्रभाते : Dr. Harekrishna Meher: DD News Sanskrit Vaartavali

Original Hindi Film Song : ‘Chahunga Main Tujhe Saanjh Savere’ *
चाहूँगा मैं तुझे सांझ सवेरे *  (Film ‘Dosti’ 1964)
Hindi Singer : Mohammad Rafi *   
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : त्वां कामयिष्येऽहं  सायं प्रभाते * 
Tvaam Kaamayishye'ham Saayam Prabhaate  
 Sanskrit Singer : Firoze (Jaipur, Rajasthan)
*
Winner in Sanskrit Lyrics Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 8 June 2019, Saturday at 10.30 pm.
*
Courtesy: DD NEWS Sanskrit Vaartavali. 
= = = = = = = 
Sanskrit Vaartavali : Full Episode (8 June 2019):
YouTube Video Link : 
https://www.youtube.com/watch?v=Oq1zfXt0RVQ
= = = = = = = = = = = 
मूल-हिन्दीगीतम् : चाहूँगा मैं तुझे सांझ सवेरे *
चलचित्रम् : दोस्ती (१९६४) * गायकः - मोहम्मद रफी *
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = = = = 
त्वां कामयिष्येऽहं  सायं प्रभाते,
तथापि कदाऽधुना नामधेयं ते । 
ह्वास्यामि नाहं नूनम् । ह्वास्यामि, नाहं नूनम् । 
त्वां कामयिष्येऽहं  सायं प्रभाते,
तथापि कदाऽधुना नामधेयं ते । 
ह्वास्यामि नाहं नूनम् । ह्वास्यामि, नाहं नूनम् । 
त्वां कामयिष्येऽहं  सायं प्रभाते ॥ (०)
*
पश्य मया  ज्ञातं सर्वम्,
शृणोषि हि त्वं  मनसः स्वनम् ।
पश्य मया  ज्ञातं सर्वम्,  
शृणोषि हि त्वं  मनसः स्वनम् ।
मित्र हे !  मद्बन्धो ! 
इतस्त्वां भूयोभूयो ह्वास्यामि, नाहं नूनम् । 
ह्वास्यामि, नाहं नूनम् ।  
त्वां कामयिष्येऽहं  सायं प्रभाते,
तथापि कदाऽधुना नामधेयं ते । 
ह्वास्यामि नाहं नूनम् । ह्वास्यामि, नाहं नूनम् । 
त्वां कामयिष्येऽहं सायं प्रभाते ॥ (१)
*
पीड़ाऽपि त्वं  सौख्यं च त्वम्, 
दर्शोऽपि त्वं  नेत्रे च त्वम् । 
पीड़ाऽपि त्वं  सौख्यं च त्वम्, 
दर्शोऽपि त्वं  नेत्रे च त्वम् । 
मित्र हे !  मद्बन्धो ! 
इतस्त्वां भूयोभूयो ह्वास्यामि, नाहं नूनम् ।  
ह्वास्यामि, नाहं नूनम् ।  
त्वां कामयिष्येऽहं  सायं प्रभाते,
तथापि कदाऽधुना नामधेयं ते । 
ह्वास्यामि नाहं नूनम् । ह्वास्यामि, नाहं नूनम् । 
ह्वास्यामि नाहं नूनम् । ह्वास्यामि, नाहं नूनम्  ॥ (२) 
= = = = = = = = = =
FaceBook : Link :
= = = = = = = = = = 
FaceBook : New Post with Lyrics: Link :
https://www.facebook.com/harekrishna.meher.7/posts/3442970315729153
= = = = = = = = = = 
YouTube Link : HKMeher Channel : 
https://www.youtube.com/watch?v=QaGbt_H8moA&feature=youtu.be
= = = = = = = = = = 

Original Hindi Song : ‘Chahunga Main Tujhe Saanjh Savere’
Film : Dosti (1964)
Lyrics :  Majrooh Sultaanpuri  *  Music : Laskmikant Pyarelal *  
Singer :  Mohammad Rafi *
= = = = = = = = = = =
मूल-हिन्दीगीत : चाहूँगा मैं तुझे सांझ सवेरे *
चलचित्र : दोस्ती (१९६४) * गीतकार : मजरूह सुलतानपुरी * 
संगीतकार : लक्ष्मीकान्त प्यारेलाल  * गायक : मोहम्मद रफी *  
= = = = = = = =
चाहूँगा मैं तुझे सांझ सवेरे,
फिर भी कभी अब नाम को तेरे । 
आवाज मैं ना दूंगा । आवाज, मैं ना दूंगा ॥
चाहूँगा मैं तुझे सांझ सवेरे,
फिर भी कभी अब  नाम को तेरे । 
आवाज मैं ना दूंगा । आवाज, मैं ना दूंगा ॥
चाहूँगा मैं तुझे सांझ सवेरे  ॥ (०)
*
देख मुझे  सब है पता, सुनता है तू  मन की सदा ।
देख मुझे  सब है पता, सुनता है तू  मन की सदा ।
मीतवा !  मेरे यार !
तुझको बारबार आवाज, मैं ना दूंगा ।
आवाज, मैं ना दूंगा ।
चाहूँगा मैं तुझे सांझ सवेरे,
फिर भी कभी अब नाम को तेरे । 
आवाज मैं ना दूंगा । आवाज, मैं ना दूंगा ॥  
चाहूँगा मैं तुझे सांझ सवेरे  ॥ (१)
*
दर्द भी तू चैन भी तू, दरस भी तू  नैन भी तू ।
दर्द भी तू चैन भी तू, दरस भी तू  नैन भी तू ।
मीतवा !  मेरे यार !
तुझको बारबार आवाज, मैं ना दूंगा ।
आवाज, मैं ना दूंगा ।
चाहूँगा मैं तुझे सांझ सवेरे,
फिर भी कभी अब नाम को तेरे । 
आवाज मैं ना दूंगा । आवाज, मैं ना दूंगा । 
आवाज मैं ना दूंगा । आवाज, मैं ना दूंगा ॥ (२)
= = = = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम् :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = 

No comments: