Saturday, April 27, 2019

‘Tere Jaisa Yaar Kahaan’: Sanskrit Version (Lyrics: मित्रं क्व वा त्वत्सदृशम् : Dr. Harekrishna Meher: DD News Sanskrit Vaartavali

Original Hindi Film Song : ‘Tere Jaisa Yaar Kahaan’ *
तेरे जैसा यार कहाँ  *  (Film ‘Yaarana’ 1981)
Hindi Singer : Kishore Kumar * 
*
Sanskrit Translation by : Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : मित्रं क्व वा त्वत्सदृशम् * 
‘Mitram Kva Vaa Tvat-Sadrisham 
 Sanskrit Singer : Kuldeep Joshi (New Delhi)
*
Winner in Sanskrit Lyrics Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 27 April 2019, Saturday at 6.30 pm.
Recast on 28 April 2019, Sunday at 12.30 pm. 
*
Video Courtesy : DD NEWS Channel, DD News Sanskrit.
Video Edited By: Dr. Harekrishna Meher
= = = = = =
Full Sanskrit Song Video : HkMeher Youtube Channel : 
Link:  
https://www.youtube.com/watch?v=UfeVweI1sSI
= = = = = = = 
Sanskrit Vaartavali : Full Episode (27 April 2019):
= = = = = = = = = = 
Acknowledgements to : Film ‘Yaarana’ (1981) Copyright-Holders.
No infringement of Copyright intended. 
= = = = = = = = = = 
मूल-हिन्दीगीतम् : तेरे जैसा यार कहाँ, कहाँ ऐसा याराना *
चलचित्रम् : याराना (१९८१) *
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = =  
मित्रं क्व वा त्वत्सदृशम्, क्व एतादृशं मैत्रम् । 
सुस्मरिष्यते जगत्या, तव मम गाथेयम् ॥
मित्रं क्व वा त्वत्सदृशम्, क्व एतादृशं मैत्रम् । 
सुस्मरिष्यते जगत्या, तव मम गाथेयम् ॥ (०)
*
परिष्वज्य मामकरोस्त्वम्, मम जीवनं सम्पन्नम् ।
उपावेशयः स्वर्गे माम्,  उत्थाप्य धूलितस्त्वम् ।
परिष्वज्य मामकरोस्त्वम्,  मम जीवनं सम्पन्नम् ।
उपावेशयः स्वर्गे माम्,  उत्थाप्य धूलितस्त्वम् ।
मित्र हे ! मित्रत्वं ते, मन्ये ईश्वरं नूनम् ।  
सुस्मरिष्यते जगत्या, तव मम गाथेयम् ॥ (१)
*
मम हार्द-प्रार्थनेयम्, कदा याहि न त्वं दूरम् ।
स्याज्जीवनं विना त्वाम्, कदा नैतु वै तद् दिनम् ।
मम हार्द-प्रार्थनेयम्, कदा याहि न त्वं दूरम् ।
स्याज्जीवनं विना त्वाम्, कदा नैतु वै तद् दिनम् ।
सहेह त्वया जीवनम्, मरणं च त्वया सार्द्धम् । 
सुस्मरिष्यते जगत्या, तव मम गाथेयम् ॥
मित्रं क्व वा त्वत्सदृशम्, क्व एतादृशं मैत्रम् । 
सुस्मरिष्यते जगत्या, तव मम गाथेयम् ॥ (२)
= = = = = = = = = = = 
= = = = = = = = = = =

Original Hindi Song : ‘Tere Jaisa Yaar Kahaan’
Film : Yaarana (1981)
Lyrics :  Anjaan  *  Music : Rajesh Roshan *  
Singer :  Kishore Kumar *
= = = = = = = = = = =
मूल-हिन्दीगीत : तेरे जैसा यार कहाँ, कहाँ ऐसा याराना *
चलचित्र : याराना (१९८१) * गीतकार : अनजान * 
संगीतकार : राजेश रोशन * गायक : किशोर कुमार *  
= = = = = = = = = = = 
तेरे जैसा यार कहाँ, कहाँ ऐसा याराना ।
याद करेगी दुनिया, तेरा मेरा अफसाना ॥
तेरे जैसा यार कहाँ, कहाँ ऐसा याराना ।
याद करेगी दुनिया, तेरा मेरा अफसाना ॥ (०)
*
मेरी जिन्दगी सँवारी, मुझको गले लगाके ।
बैठा दिया फलक पे, मुझे खाक से उठाके ।
मेरी जिन्दगी सँवारी, मुझको गले लगाके ।
बैठा दिया फलक पे, मुझे खाक से उठाके ।
यारा तेरी यारी को, मैंने तो खुदा माना ।
याद करेगी दुनिया, तेरा मेरा अफसाना ॥ (१)
*
मेरे दिल की ये दुआ है, कभी दूर तू ना जाये ।
तेरे बिना हो जीना, वो दिन कभी ना आये ।
मेरे दिल की ये दुआ है, कभी दूर तू ना जाये ।
तेरे बिना हो जीना, वो दिन कभी ना आये ।
तेरे संग जीना यहाँ, तेरे संग मर जाना ।  
याद करेगी दुनिया, तेरा मेरा अफसाना ॥
तेरे जैसा यार कहाँ, कहाँ ऐसा याराना ।
याद करेगी दुनिया, तेरा मेरा अफसाना ॥ (२)
= = = = = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम् :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

No comments: