Saturday, October 26, 2019

Yaara Sili Sili Birahaa Ki Raat Ka Jalnaa: Sanskrit Version (Lyrics: प्रेमिन् ! मन्दं मन्दं विरहस्य रात्र्याः ज्वलनम्):Dr.Harekrishna Meher: DDNews Vaartaavali

Original Hindi Film Song : यारा सीली सीली, बिरहा की रात का जलना *   
‘Yaara Sili Sili Birahaa Ki Raat Ka Jalnaa’ *  
Film ‘Lekin’ (1990) *
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics :
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् *      
‘Premin ! Mandam Mandam, Virahasya Ratryaah Jvalanam’ *  
Sanskrit Singer : Sruti Bhave (Mumbai, Maharashtra)   
*
Winner in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 26 October 2019, Saturday at 7 pm.
Retelecast on 27 October 2019, Sunday at 12.30 pm.    
*Courtesy : DD NEWS Channel, Sanskrit Vaartavali, Delhi.
Sanskrit Vaartavali: Full Episode (26-10-2019)
Link:
= = = = = = = = =  
‘Yaara Sili Sili Birahaa Ki Raat Ka Jalnaa’: Sanskrit Version :
HKMeher Blog-Link :
= = = = = = = = = 
YouTube : HKMeher Channel :
हिन्दीगीत : यारा सीली सीली * (चलचित्रम् : लेकिन)
मूलस्वरानुकूल-संस्कृतानुवादकः -  डॉ. हरेकृष्ण-मेहेरः
= = = = = = = =
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।    
प्रेमिन् ! मन्दं मन्दम्, प्रेमिन् ! मन्दं मन्दम् ।  
हे प्रेमिन् ! मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् । 
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।    
जीवनं किं ह्येतद् वा, जीवनं किं ह्येतद् वा,
एतद् वा किं मरणम् ।
प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।    
प्रेमिन् ! मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् ॥ (०) 
*
मणिबन्धमेतं कुर्यां, भग्न-कङ्कणै-र्युक्तम् ।   
न हि वेद्मि पूर्व-वीथ्यां, किं वा मया त्यक्तम् ।
मणिबन्धमेतं कुर्यां, भग्न-कङ्कणै-र्युक्तम् ।   
न हि वेद्मि पूर्व-वीथ्यां, किं वा मया त्यक्तम् ।
वीथीषु वै प्रयातासु, वीथीषु वै प्रयातासु, भूयो गन्तव्यम् ।
प्रेमिन् ! मन्दं मन्दम्,  प्रिय हे ! मन्दं मन्दम् ।
हे प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।     
प्रेमिन् ! मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् ॥ (१) 
*
पादे नास्ति काऽपि च्छाया, भगवान् नो शीर्षे  रे ! 
साकं मया नो गन्त्री, छाया हि मदीया रे !
पादे नास्ति काऽपि च्छाया, भगवान् नो शीर्षे  रे !  
साकं मया नो गन्त्री, छाया हि मदीया रे !
बाह्येऽस्ति आलोकः, बाह्येऽस्ति आलोकः, अन्त-र्वैजन्यम् ।
प्रेमिन् ! मन्दं मन्दम्, ओ प्रिय हे ! मन्दं मन्दम् । 
हे प्रेमिन् ! मन्दं मन्दम्, विरहस्य रात्र्याः ज्वलनम् ।     
प्रेमिन् !  मन्दं मन्दम्, प्रिय हे ! मन्दं मन्दम् ॥   
प्रेमिन् ! … प्रिय हे !..., प्रेमिन् !... प्रिय हे !...,
प्रेमिन् !... प्रिय हे !.... ॥ (२) 
= = = = = = = =  
हिन्दीगीत : यारा सीली सीली *  
चलचित्र : लेकिन (१९९०) *  गीतकार : गुलजार *
सङ्गीतकार : हृदयनाथ मङ्गेशकर *  
गायिका : लता मङ्गेशकर *
= = = = = = = =    
यारा सीली सीली, बिरहा की रात का जलना ।
यारा सीली सीली, यारा सीली सीली ।     
हो यारा सीली सीली, ढोला सीली सीली ।
यारा सीली सीली, बिरहा की रात का जलना ।
ये भी कोई जीना है, ये भी कोई जीना है,
ये भी कोई मरना ।
यारा सीली सीली,  बिरह की रात का जलना ।
यारा सीली सीली, ढोला सीली सीली ॥ (०)
*
टूटी हुई चूड़ियों से, जोड़ूँ ये कलाई मैं ।
पिछली गली में जाने, क्या छोड़ आयी मैं ।
टूटी हुई चूड़ियों से, जोड़ूँ ये कलाई मैं ।
पिछली गली में जाने, क्या छोड़ आयी मैं ।
बीती हुई गलियों से, फिर से गुजरना ॥
यारा सीली सीली, ढोला सीली सीली ॥
हो यारा सीली सीली, बिरहा की रात का जलना ।
यारा सीली सीली, ढोला सीली सीली ॥ (१)
*
पैरों में ना साया कोई, सर पे न साईं  रे !
मेरे साथ जाये ना, मेरी परछाईं  रे ।
बाहर उजाड़ा है,  अन्दर वीराना ॥
यारा सीली सीली, हो ढोला सीली सीली ।
हो यारा सीली सीली, बिरहा की रात का जलना ।
यारा सीली सीली, ढोला सीली सीली । …
यारा !… ढोला !…। यारा !… ढोला !…।
यारा !… ढोला !…॥ (२)
= = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * *
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = 


No comments: