Original Hindi Film Song : गाता
रहे मेरा दिल, तू ही मेरी मंजिल * 
‘Gaata Rahe Mera Dil,
Tu Hi Meri Manzil’*  
Film ‘Guide’ (1965)
* 
Sanskrit Translation by
:  Dr. Harekrishna Meher 
(As per Original Hindi Tune) 
Sanskrit
Version Lyrics : 
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम्
*      
‘Gaayatvevam Hrud Maamam, Lakshyam Maamam Vai Tvam’ *  
*
Participated in Sanskrit Lyric Translation Competition 
Conducted by Sanskrit Vaartaavali, DD News Channel,
Delhi. 
Name enlisted in the Program Telecast 
on 28-December 2019, Saturday at 7 pm.
= = =
= = = = = =  
‘Gaata Rahe Mera Dil, Tu Hi
Meri Manzil’: Sanskrit Version : 
= = = = = = = =
=  
हिन्दीगीत : गाता रहे मेरा दिल * चलचित्रम् : गाईड् (१९६५)  
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः  
= =
= = = = 
(पुरुष): गायत्वेवं… हृद् मामम्
।   
(स्त्री):  लक्ष्यं
मामं… वै त्वम् ।   
(पुरुषः):  
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् । (आहा)  
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् । 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम्
॥    
(स्त्री): 
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् । (आहा)  
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् । 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥    
(पुरुषः):  
गायत्वेवं हृद् मामम् ॥ (०)  
*
(पुरुषः):  
प्रेमिणो ये सन्ति, (अरे !)  प्रेम वै कर्त्तारः ।  
ईर्ष्याशीलाः स्वैरं  ज्वलन्तो मर्त्तारः ॥  
(स्त्री): 
प्रेमिणो ये सन्ति, (अरे !) प्रेम वै कर्त्तारः ।  
ईर्ष्याशीलाः स्वैरं  ज्वलन्तो मर्त्तारः ॥  
(पुरुषः): 
मिलन-स्पन्दित-हृदयं नूनम्, अनिशं वक्ष्यत्येवम् । 
क्व नो गच्छेद् वा.. 
हो, क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥    
(स्त्री): 
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् ॥ (१)  
*
(स्त्री): 
हे मम सहमार्गिन् ! चलालम्ब्य बाहुं मे त्वम् ।   
जगदेतु परीवर्त्तम्, परं मा भज त्वम् ।        
(पुरुषः):  
हे मम सहमार्गिणि ! चलालम्ब्य बाहुं मे त्वम् ।    
जगदेतु परीवर्त्तम्, परं मा भज त्वम् ।        
(स्त्री): 
शिक्षयिता नौ अपि च प्रेमा, दुर्दिन-काले धैर्यम् ।  
क्व नो गच्छेद् वा.. 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥    
(पुरुषः): 
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् ॥ (२)  
*
(पुरुषः):  
दूरता केदानीं, (अरे !) याति वासरान्तः ।   
आवामस्तं गच्छन् 
विबोधयत्यन्तः ।   
(स्त्री): 
दूरता केदानीं, (अरे !) याति वासरान्तः ।   
आवामस्तं गच्छन् 
विबोधयत्यन्तः ।   
(पुरुषः) :  
नावैमि कदारभ्यावर्त्ती श्वासो गायत्येवम् । 
क्व नो गच्छेद् वा.. 
हो, क्व नो गच्छेद् वा रात्रीयम्,  दिनं गच्छेद् वा नेदम् ॥    
(उभौ):  
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् । (आहा)      
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ।     
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥    
गायत्वेवं हृद् मामम् ॥ (३)  
= = = =
= = = = = = = =     
ज्ञातव्यम् : 
- - - - - -
- - - - - -
*मामम् = क्लीवलिङ्गे । मम-शब्दात् निष्पन्नं पदम् । 
स्वार्थे क-प्रत्यये मामकम् इति भवति । मदीयम्, मामकीनम् इत्यर्थः ।
स्वार्थे क-प्रत्यये मामकम् इति भवति । मदीयम्, मामकीनम् इत्यर्थः ।
'माम' इति विशेषण-पदम्
आप्ते-प्रमुखाभिधान-कोशादिषु समुल्लिखितम् । 
व्याकरण-दृष्ट्या शुद्धरूपम् ।
गीतेऽस्मिन् लयानुकूलं व्यवहृतमस्ति । नव्योऽयं प्रयोगः कृतोऽस्ति मया ।
व्याकरण-दृष्ट्या शुद्धरूपम् ।
गीतेऽस्मिन् लयानुकूलं व्यवहृतमस्ति । नव्योऽयं प्रयोगः कृतोऽस्ति मया ।
*कर्त्तारः, लुट्-लकारे (भविष्यकाले) प्रथमपुरुष-बहुवचने । करिष्यन्ति इत्यर्थः ।  
*मर्त्तारः, लुट्-लकारे (भविष्यकाले) प्रथमपुरुष-बहुवचने । । मरिष्यन्ति
इत्यर्थः ।  
*सहमार्गिन् ! (पुंसि सम्बोधने) ।  सहमार्गिणि ! (स्त्रियाम्) । मूलगीते तु उभयोः कृते 
एकमेव पदम् 'हमराही' इति प्रयुक्तम् ।  
*परिवर्त्तः/ परीवर्त्तः, परिवर्त्तनम् इत्यर्थः । उभयं पदं शुद्धरूपम् । 
*प्रेमा (पुं). प्रेमन्, प्रेम इत्यर्थः ।  
*वासरान्तः, दिनान्तः सन्ध्या इत्यर्थः । 
*शिक्षयिता, लुट्-लकारे (भविष्यकाले) प्रथमपुरुषैकवचने, शिक्षयिष्यति इत्यर्थः,
प्रेमा कर्ता । 
*न अवैमि =
न अवगच्छामि, न जानामि इत्यर्थः ।    
= =
= = = = = =  
*
= =
= = = = = =  
मूल हिन्दीगीत : गाता रहे मेरा दिल, तू
ही मेरी मंजिल *  
चलचित्र : गाईड्  (१९६५)
*  गीतकार : शैलेन्द्र * 
सङ्गीतकार : सचिन देव बर्मन्  *  
गायक-गायिका : किशोर कुमार एवं लता मङ्गेशकर * 
= = = = = = = = =
(पुरुष):  गाता रहे... मेरा दिल, 
(स्त्री): तू ही मेरी... मंजिल । 
(पुरुष):  
गाता रहे मेरा दिल, तू ही मेरी मंजिल । (हाय) 
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन  ।  
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥ 
(स्त्री): 
गाता रहे मेरा दिल, तू ही मेरी मंजिल । (हाय) 
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन  ।  
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥ 
 (पुरुष):  गाता रहे मेरा दिल ॥ (०)  
*
(पुरुष):  
प्यार करनेवाले (अरे) प्यार ही करेंगे, 
जलनेवाले चाहे  जल-जल मरेंगे
। 
(स्त्री): 
प्यार करनेवाले  (अरे) प्यार
ही करेंगे, 
जलनेवाले चाहे  जल-जल मरेंगे
। 
(पुरुष):  
मिलके जो धड़के हैं वो दिल, हरदम ये कहेंगे, 
कहीं बीते ना..
हो, कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥ 
(स्त्री): गाता रहे मेरा दिल, तू ही मेरी
मंजिल ॥ (१)   
*
(स्त्री): 
ओ मेरे हमराही !  मेरी बाँह
थामे चलना । 
बदले दुनिया सारी  तुम ना
बदलना ॥  
(पुरुष):  
ओ मेरे हमराही !  मेरी बाँह
थामे चलना । 
बदले दुनिया सारी  तुम ना
बदलना  ॥  
(स्त्री): 
प्यार हमें भी सिखलादेगा, गर्दिश में सँभलना, 
कहीं बीते ना..
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥ 
(पुरुष): गाता रहे मेरा
दिल, तू ही मेरी मंजिल ॥ (२)  
*
(पुरुष):  
दूरियाँ अब कैसी, (अरे) शाम जा रही है,   
हमको ढलते-ढलते  समझा रही
है । 
(स्त्री): 
दूरियाँ अब कैसी, (अरे) शाम जा रही है,  
हमको ढलते-ढलते  समझा रही
है । 
(पुरुष):  
आती-जाती साँस जाने, कबसे गा रही है, 
कहीं बीते ना..
हो, कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥ 
(उभय):  
गाता रहे मेरा दिल, तू ही मेरी मंजिल । (हाय)    
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन  ।  
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥ 
गाता रहे मेरा दिल ॥ (३) 
= =
= = = = = =
Related Links : 
‘Chalachitra-Gita-Sanskritaayanam’:
चलचित्र-गीत-संस्कृतायनम्  :
* * * 
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube
Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS
of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr.
Harekrishna Meher on Radio and Doordarshan Channels: 
Link : 
= = = = = = = = 
