Sunday, December 29, 2019

Gaata Rahe Mera Dil, Tu Hi Meri Manzil: Sanskrit Version (Lyrics: गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम्): Dr.Harekrishna Meher

Original Hindi Film Song : गाता रहे मेरा दिल, तू ही मेरी मंजिल * 
‘Gaata Rahe Mera Dil, Tu Hi Meri Manzil’*  
Film ‘Guide’ (1965) *
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics :
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् *     
‘Gaayatvevam Hrud Maamam, Lakshyam Maamam Vai Tvam’ *  
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program Telecast
on 28-December 2019, Saturday at 7 pm.
= = = = = = = = = 
‘Gaata Rahe Mera Dil, Tu Hi Meri Manzil’: Sanskrit Version :
= = = = = = = = = 
हिन्दीगीत : गाता रहे मेरा दिल * चलचित्रम् : गाईड् (१९६५) 
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः 
= = = = = =
(पुरुष): गायत्वेवं… हृद् मामम् ।   
(स्त्री):  लक्ष्यं मामं… वै त्वम् ।   
(पुरुषः): 
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् । (आहा) 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् । 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥   
(स्त्री):
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् । (आहा) 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् । 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥   
(पुरुषः): 
गायत्वेवं हृद् मामम् ॥ (०) 
*
(पुरुषः): 
प्रेमिणो ये सन्ति, (अरे !)  प्रेम वै कर्त्तारः । 
ईर्ष्याशीलाः स्वैरं  ज्वलन्तो मर्त्तारः ॥ 
(स्त्री):
प्रेमिणो ये सन्ति, (अरे !) प्रेम वै कर्त्तारः । 
ईर्ष्याशीलाः स्वैरं  ज्वलन्तो मर्त्तारः ॥ 
(पुरुषः):
मिलन-स्पन्दित-हृदयं नूनम्, अनिशं वक्ष्यत्येवम् ।
क्व नो गच्छेद् वा.. 
हो, क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥   
(स्त्री):
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् ॥ (१) 
*
(स्त्री):
हे मम सहमार्गिन् ! चलालम्ब्य बाहुं मे त्वम् ।  
जगदेतु परीवर्त्तम्, परं मा भज त्वम् ।        
(पुरुषः): 
हे मम सहमार्गिणि ! चलालम्ब्य बाहुं मे त्वम् ।   
जगदेतु परीवर्त्तम्, परं मा भज त्वम् ।        
(स्त्री):
शिक्षयिता नौ अपि च प्रेमा, दुर्दिन-काले धैर्यम् । 
क्व नो गच्छेद् वा.. 
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥   
(पुरुषः):
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् ॥ (२) 
*
(पुरुषः): 
दूरता केदानीं, (अरे !) याति वासरान्तः ।  
आवामस्तं गच्छन्  विबोधयत्यन्तः ।  
(स्त्री):
दूरता केदानीं, (अरे !) याति वासरान्तः ।  
आवामस्तं गच्छन्  विबोधयत्यन्तः ।  
(पुरुषः) : 
नावैमि कदारभ्यावर्त्ती श्वासो गायत्येवम् ।
क्व नो गच्छेद् वा.. 
हो, क्व नो गच्छेद् वा रात्रीयम्,  दिनं गच्छेद् वा नेदम् ॥   
(उभौ): 
गायत्वेवं हृद् मामम्, लक्ष्यं मामं वै त्वम् । (आहा)     
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ।    
क्व नो गच्छेद् वा रात्रीयम्, दिनं गच्छेद् वा नेदम् ॥   
गायत्वेवं हृद् मामम् ॥ (३) 
= = = = = = = = = = = =     
ज्ञातव्यम् :
- - - - - - 
*मामम् = क्लीवलिङ्गे । मम-शब्दात् निष्पन्नं पदम् । 
स्वार्थे क-प्रत्यये मामकम् इति भवति । मदीयम्, मामकीनम् इत्यर्थः
'माम' इति विशेषण-पदम् आप्ते-प्रमुखाभिधान-कोशादिषु समुल्लिखितम् । 
व्याकरण-दृष्ट्या शुद्धरूपम् । 
गीतेऽस्मिन् लयानुकूलं व्यवहृतमस्ति । नव्योऽयं प्रयोगः कृतोऽस्ति मया ।  
*कर्त्तारः, लुट्-लकारे (भविष्यकाले) प्रथमपुरुष-बहुवचने । करिष्यन्ति इत्यर्थः ।  
*मर्त्तारः, लुट्-लकारे (भविष्यकाले) प्रथमपुरुष-बहुवचने । मरिष्यन्ति इत्यर्थः ।  
*सहमार्गिन् ! (पुंसि सम्बोधने)  सहमार्गिणि ! (स्त्रियाम्)मूलगीते तु उभयोः कृते
एकमेव पदम् 'हमराही' इति प्रयुक्तम् ।  
*परिवर्त्तः/ परीवर्त्तः, परिवर्त्तनम् इत्यर्थः । उभयं पदं शुद्धरूपम् ।
*प्रेमा (पुं). प्रेमन्, प्रेम इत्यर्थः ।  
*वासरान्तः, दिनान्तः सन्ध्या इत्यर्थः ।
*शिक्षयिता, लुट्-लकारे (भविष्यकाले) प्रथमपुरुषैकवचने, शिक्षयिष्यति इत्यर्थः, प्रेमा कर्ता ।
*न अवैमि = न अवगच्छामि, न जानामि इत्यर्थः ।   
= = = = = = = = 
*
= = = = = = = = 
मूल हिन्दीगीत : गाता रहे मेरा दिल, तू ही मेरी मंजिल *  
चलचित्र : गाईड्  (१९६५) *  गीतकार : शैलेन्द्र *
सङ्गीतकार : सचिन देव बर्मन्  *  
गायक-गायिका : किशोर कुमार एवं लता मङ्गेशकर *
= = = = = = = = =
(पुरुष):  गाता रहे... मेरा दिल,
(स्त्री): तू ही मेरी... मंजिल ।
(पुरुष): 
गाता रहे मेरा दिल, तू ही मेरी मंजिल । (हाय)
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन   
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥
(स्त्री):
गाता रहे मेरा दिल, तू ही मेरी मंजिल । (हाय)
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन   
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥
 (पुरुष):  गाता रहे मेरा दिल ॥ (०) 
*
(पुरुष): 
प्यार करनेवाले (अरे) प्यार ही करेंगे,
जलनेवाले चाहे  जल-जल मरेंगे ।
(स्त्री):
प्यार करनेवाले  (अरे) प्यार ही करेंगे,
जलनेवाले चाहे  जल-जल मरेंगे ।
(पुरुष): 
मिलके जो धड़के हैं वो दिल, हरदम ये कहेंगे,
कहीं बीते ना..
हो, कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥
(स्त्री): गाता रहे मेरा दिल, तू ही मेरी मंजिल ॥ (१)   
*
(स्त्री):
ओ मेरे हमराही !  मेरी बाँह थामे चलना ।
बदले दुनिया सारी  तुम ना बदलना ॥  
(पुरुष): 
ओ मेरे हमराही !  मेरी बाँह थामे चलना ।
बदले दुनिया सारी  तुम ना बदलना   
(स्त्री):
प्यार हमें भी सिखलादेगा, गर्दिश में सँभलना,
कहीं बीते ना..
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥
(पुरुष): गाता रहे मेरा दिल, तू ही मेरी मंजिल ॥ (२)  
*
(पुरुष): 
दूरियाँ अब कैसी, (अरे) शाम जा रही है,  
हमको ढलते-ढलते  समझा रही है ।
(स्त्री):
दूरियाँ अब कैसी, (अरे) शाम जा रही है, 
हमको ढलते-ढलते  समझा रही है ।
(पुरुष): 
आती-जाती साँस जाने, कबसे गा रही है,
कहीं बीते ना..
हो, कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥
(उभय): 
गाता रहे मेरा दिल, तू ही मेरी मंजिल । (हाय)    
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन   
कहीं बीतें ना ये रातें, कहीं बीतें ना ये दिन ॥
गाता रहे मेरा दिल ॥ (३)
= = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * *
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = = =

No comments: