Saturday, May 9, 2020

Apane Liye Jiye To Kya Jiye : Sanskrit Version (Lyrics: स्वकृते जीवेत्, किं तर्हि जीवनम्): Dr.Harekrishna Meher : DDNews Vaartavali

Original Hindi Film Song : Apane Liye Jiye To Kya Jiye’ *
अपने लिये, जीये तो क्या जीये *  (Film ‘BADAL’ 1966) 
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : स्वकृते जीवेत्, किं तर्हि जीवनम् *
‘Svakrite Jivet, Kim Tarhi Jivanam’  
*
Winner in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Song Program Telecast on 9 May 2020, Saturday at 6 pm.
*
Courtesy :
DD NEWS Vaartavali : Full Episode (9 May 2020) : 
Telecast Video Link : 
https://www.youtube.com/watch?v=FKFH-MIkWzo
= = = = = = = 
हिन्दीगीत : अपने लिये, जीये तो क्या जीये * (चलचित्रम् : बादल)
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः 
= = = = = =
स्वार्थपरे संसारेऽयम्, मनुजस्य वै सुपरिचयः ।
योऽपरस्मिन् पावके, ज्वलितोऽस्ति, एष हि मानवः ॥
*
स्वकृते जीवेत्, किं तर्हि जीवनम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ।
जीवेः, रे हृद् ! संसार-कृते त्वम् 
स्वकृते जीवेत्, किं तर्हि जीवनम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ।
जीवेः, रे हृद् ! संसार-कृते त्वम् ॥
स्वकृते जीवेत्, किं तर्हि जीवनम् ॥ (०)
*
पण्याजिरात् जनानां वै, किञ्चिद् वयं न क्रेष्यामः ।
पण्याजिरात् जनानां वै, किञ्चिद् वयं न क्रेष्यामः ।
आम्, विक्रीय स्वमानन्दम्, क्लेशं लोकस्य क्रेष्यामः ।
क्षीण-दीपानां, ज्वालन-निमित्तम् ।
क्षीण-दीपानां, ज्वालन-निमित्तम् ।
जीवेः, रे हृद् ! संसार-कृते त्वम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ॥ (१)
*
मानं जनो यो वेत्ति स्वकम्, परमेश्वरं स विज्ञाता ।
मानं जनो यो वेत्ति स्वकम्, परमेश्वरं स विज्ञाता ।
स्वाधीन-स्वभाव एव नरः, रीतिः कथं नु दास्यगता ।
शिरो न भवेद्, विधातुं विनतम् । 
शिरो न भवेद्, विधातुं विनतम् । 
जीवेः, रे हृद् ! संसार-कृते त्वम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ॥ (२)
*
साहसमुदात्तमस्ति निजम्, प्रस्तर-निभाश्च प्राणा नः ।
साहसमुदात्तमस्ति निजम्, प्रस्तर-निभाश्च प्राणा नः ।
पदयोस्तले भुवं किं वा, आकाशमेव न्यस्यामः ।
पतितानां वै, उत्थान-निमित्तम् ।  
पतितानां वै, उत्थान-निमित्तम् । 
जीवेः, रे हृद् ! संसार-कृते त्वम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ॥(३)
*
चल भास्करं च सह नीत्वा, चल रे ! निशाकरेण समम् । 
चल भास्करं च सह नीत्वा, चल रे ! निशाकरेण समम् ।  
एक-विघाते निजस्य बले, त्वं चल नयन् हि क्रान्ति-शतम् ।
अत्याचाराणां, निपात-निमित्तम् । 
अत्याचाराणां, निपात-निमित्तम् ।
जीवेः, रे हृद् ! संसार-कृते त्वम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ॥ (४)
*
वैफल्यतो विभीतः सन्, स्वां कथमाशां च त्यजसि त्वम् ।
वैफल्यतो विभीतः सन्, स्वां कथमाशां च त्यजसि त्वम् ।
अहमस्मि ते हि सहयात्री, भजसे कथं नु प्रविषादम् ।
रमस्व हसन्, हासयितुं परम् ।
रमस्व हसन्, हासयितुं परम् ।
जीवेः, रे हृद् ! संसार-कृते त्वम् ।
स्वकृते जीवेत्, किं तर्हि जीवनम् ॥ (५)
= = = = = = =
Blog Link:
*
FaceBook : Link :
*
Twitter : Link:
= = = = = = =
Original Hindi Song : ‘Apane Liye Jiye To Kya Jiye’
Film : Badal (1966)*  Lyrics : Javed Anwar *
Music : Usha Khanna * Singer : Manna Dey *  
* * *
मूल-हिन्दीगीत : अपने लिये जीये तो क्या जीये *  
चलचित्र : बादल (१९६६) *  गीतकार : जावेद अनवर  *
सङ्गीतकार : उषा खन्ना *  गायक : मान्ना दे *
= = = = = = = = =
खुदगर्ज दुनिया में ये, इनसान की पहचान है ।
जो परायी आग में, जल जाये, वो इनसान है ॥
- - -
अपने लिये, जीये तो क्या जीये ।
अपने लिये, जीये तो क्या जीये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ।
अपने लिये, जीये तो क्या जीये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये  ॥ (०)
*
बाजार से जमाने के, कुछ भी न हम खरीदेंगे ।
हाँ, बेचकर खुशी अपनी, लोगों के गम खरीदेंगे ।  
बाजार से जमाने के, कुछ भी न हम खरीदेंगे ।
हाँ, बेचकर खुशी अपनी, लोगों के गम खरीदेंगे । 
बुझते दीये, जलाने के लिये ।
बुझते दीये जलाने के लिये ।
अपने लिये, जीये तो क्या जीये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ॥ (१)
*
अपनी खुदी को जो समझा, उसने खुदा को पहचाना ।
अपनी खुदी को जो समझा, उसने खुदा को पहचाना ।
आजाद फितरत-ए-इनसान, अंदाज क्यों गुलामाना ।
सर ये नहीं, झुकाने के लिये ।   
सर ये नहीं, झुकाने के लिये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ॥ (२)  
‍*
हिम्मत बुलन्द है अपनी, पत्थर-सी जान रखते हैं ।
हिम्मत बुलन्द है अपनी, पत्थर-सी जान रखते हैं ।
कदमों तले जमीं तो क्या, हम आसमान रखते हैं ।  
गिरते हुओं को, उठाने के लिये ।
गिरते हुओं को, उठाने के लिये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ॥ (३)
*
चल आफताब लेकर चल, चल माहताब लेकर चल ।
चल आफताब लेकर चल, चल माहताब लेकर चल ।
तू अपनी एक ठोकर में, सौ इनकिलाब लेकर चल ।
जुल्मो सितम, मिटानेके लिये ।
जुल्मो सितम, मिटानेके लिये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ॥ (४)
*
नाकामियों से घबराके, क्यों अपनी आस खोते हो ।
नाकमियों से घबराके, क्यों अपनी आस खोते हो ।
मैं हमसफर  तुम्हारा हूँ, क्यों तुम उदास होते हो ।
हँसते रहो, हँसानेके लिये ।
हँसते रहो, हँसानेके लिये ।
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ॥
तू जी, ऐ दिल ! जमाने के लिये ॥
अपने लिये, जीये तो क्या जीये ॥  (५)
= = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

No comments: