Sunday, October 13, 2024

Dashabhuja-Gitika (दशभुजा-गीतिका): Devotional Sanskrit Song by Dr. Harekrishna Meher


* Dashabhuja-Gitika *
(Devotional Song for Goddess Durga)

Sanskrit Lyrics and Tuning by :  Dr. Harekrishna Meher

------
* दशभुजा-गीतिका *
गीति-रचना तथा स्वर-रचना :
डा. हरेकृष्ण-मेहेर: 
------

जय जयाम्बिके !
सिंहवाहिनि हे ! महिषमर्दिनि हे !
विनीतं तव पदे वन्दनं मामकम्,
भजेऽहं दशभुजे ! नाम ते पावकम् ।
भजेऽहं दशभुजे ! श्रीपदं तावकम् ।। (ध्रुवम्)
*
अम्भोज-मुखी  शम्भु-जाया त्वम्,
बुधमति-गम्या  योगमाया त्वम् ।‌
विश्वास-नुता  विश्व-काया त्वम्,
सन्तापहरा   शान्तिदा या त्वम् ।
त्रिशूलं तव करे  पापिनां मारकम् ।
त्वदीयं प्रियकरं  चिन्तनं तारकम् ।
भजेऽहं दशभुजे ! श्रीपदं तावकम् ।। (१)

*
खल-दैत्यानां  दारयित्री त्वम्,
वृत-सत्यानां  धारयित्री त्वम् ।
अघ-वात्यानां  नाशयित्री त्वम्,
शुभ-कृत्यानां  काशयित्री त्वम् ।
जगत्यां तव पदं  दुर्गते-र्घातकम् ।
जनानां हर शिवे !  दु:खदं लोतकम् ।
भजेऽहं दशभुजे ! श्रीपदं तावकम् ।।  (२)

*
जगतां जननी  दिव्य-विद्या त्वम्,
भक्ति-सेविता  शक्तिराद्या त्वम् ।
रसभाव-गिरा  सौम्य-पद्या त्वम्,
नारायणि हे !  सूक्ति-वेद्या त्वम् । ‌
त्रिलोके सुविदितं  नाम ते सार्थकम् ।
सुमाता कुरु दयां  पाहि‌ ते सेवकम् ।
भजेऽहं दशभुजे ! श्रीपदं तावकम् ।।  (३)
*

चण्डि ! चण्डहा  कालिकासि त्वम्,

खण्डित-वृजिना  पालिकासि त्वम् ।
मण्डित-सुजना   व्याप्त-कीर्त्तिस्त्वम्,
दण्डित-कुजना  रुद्र-मूर्त्तिस्त्वम् ।
भवानी जहि सतां  तेजसां बाधकम् ।
अधर्मं जहि परं  दुष्कृतां वर्धकम् ।
भजेऽहं दशभुजे ! श्रीपदं तावकम् ।। (४)
*
अमृत-वाहिनी  दिव्य-धारा त्वम्,
भुवन-मोहिनी  नेत्र-तारा त्वम् ।‌‌
मुदित-मेदिनी  ध्वस्त-भारा त्वम्,
ब्रह्मनादिनी  ॐ-प्रसारा त्वम् ।‌
हर त्वं भगवती  हृद्-गतं पातकम् ।‌ 
समेषां कुरु शुभं  मे नतं मस्तकम् ।‌
भजेऽहं दशभुजे ! श्रीपदं तावकम् ।। (५)
------

(इयं गीतिका स्वीय-मौलिक-नव्यगीतिच्छन्दसा प्रणीता । कहरवा-तालस्य मध्यलयेन परिवेषणीया)
====
This song as 'Aavaahani' (आवाहनी), Published in 'Bartika' (बर्त्तिका), Odia Literary Quarterly, Dashahara Special. Issue-2024, Dasarathapur, Jajpur, Odisha.
====

Related Links :
*

Devotional Songs of Harekrishna Meher : 

 https://hkmeher.blogspot.com/2023/01/devotional-sanskrit-songs-drharekrishna.html 

Contributions of Harekrishna Meher to Sanskrit Literature: 
Link :
http://tapasvini-kavya.blogspot.in/2013/04/contributions-of-drharekrishna-meher-to.html 

*
http://hkmeher.blogspot.in/2013/04/drharekrishna-mehers-contributions-to.html 
 

* * * 

Biodata: English:
http://hkmeher.blogspot.in/2012/06/brief-biodata-english-dr-harekrishna.html
-----
Biodata: Web Version:
https://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html?m=0
===
 




No comments: