Wednesday, February 6, 2019

Simahina Dariaa Saathi-hina Duniaa (सीमाहीन दरिआ साथीहीन दुनिआँ): Sanskrit Version Lyrics (पारावारो निस्सीमः सङ्गिहीनः संसारः): Dr. Harekrishna Meher

Original Odia Song:  Simaahina Dariaa Sathihina Duniaa *
Sanskrit Translation By: Dr. Harekrishna Meher
(As per Original Tune)
Sanskrit Version Lyrics: पारावारो निस्सीमः सङ्गिहीनः संसारः *
= = = = = = = = = = =    
ओड़िआ गीत :  सीमाहीन दरिआ साथीहीन दुनिआँ * 
चलचित्र : बतीघर (1976) *  गीतिकार : शिवव्रत दास  *
सङ्गीतकार : प्रफुल्ल कुमार कर * 
गायक : प्रणब पटनायक  *
= = = = = = = = = = =  
सीमाहीन दरिआ, साथीहीन दुनिआँ,
जीबनर तरी  य़ाए भासि रे । 
आशा असुमारि   सागर-लहरी
बालुका-शेय़रे    य़ाए भाङ्गि रे ।
सीमाहीन दरिआ ॥ (०)
*
एइ बतीघर  आशार मीनार 
एइ  य़े तरङ्ग   मणिषर मन ।
एइ सागरर   भिजा बालिरे
प्रेम-शामुकार  मधु सपन ।
साथी रे !...  साथी रे !... 
साथी रे !  कि मधुर से ।
आहा.. आहा.. आहा.. आहा..  हो.
सीमाहीन दरिआ ॥ (१) 
*
ए समय - बेळा बुके  य़ेते पद-चिह्न,
अतीतर ढेउ तळे  हुए रे बिलीन ।
ए समय - बेळा बुके  य़ेते पद-चिह्न,
अतीतर ढेउ तळे  हुए रे बिलीन ।
साथी रे !.. साथी रे !... 
साथी रे !  अळीक से य़े । 
आहा.. आहा.. आहा.. आहा.. हो.
सीमाहीन दरिआ ॥ (२) 
*
काहिँ बा सागर,  उत्ताळ अधीर, 
काहिँ बा निथर,   शान्त सुधीर । 
काहिँ बालुझर  काहिँ बा जुआर, 
सुखदुःखभरा   ए सारा संसार ।
साथी रे !..  साथी रे !... 
एइ त जीबन तोर ।  
आहा.. आहा.. आहा.. आहा.. हो.
सीमाहीन दरिआ ॥ (३) 
= = = = = = = = = = =
= = = = = = = = = = = 

ओड़िआ-गीम् :  सीमाहीन दरिआ साथीहीन दुनिआँ  
चलचित्रम् : बतीघर * 
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =
पारावारो निस्सीमः, सङ्गिहीनः संसारः,
जीवनस्य नौका  संप्लवते  रे !
अप्रमिता आशा   अम्बुराशे-र्वीची
वालुका-शय्यायां  याति भङ्गं  रे ! 
पारावारो निस्सीमः ॥ (०)
*
वर्त्ती-सद्म हीदं  स्तम्भ एवाशायाः,  
एष हि कल्लोलः  मानवस्य चित्तम् । 
अस्य तोयराशेः  सैकते सिक्ते
प्रेम-शुक्तिकायाः   स्वप्न-माधुर्यम् ।  
बन्धो रे !..  बन्धो रे !.. 
बन्धो रे !  तद् मधुरं वै ।  
आहा.. आहा.. आहा.. आहा.. हो.
पारावारो निस्सीमः ॥ (१)
*
कालस्यास्य वेला-हृदि  पादाङ्का ये सन्ति,
अतीतस्य वीची-तले  लीनत्वं भजन्ति ।
कालस्यास्य वेला-हृदि  पादाङ्का ये सन्ति,
अतीतस्य वीची-तले लीनत्वं भजन्ति । 
बन्धो रे !... बन्धो रे !... 
बन्धो रे !  अलीकं तद् वै । 
आहा.. आहा.. आहा.. आहा..  हो.
पारावारो निस्सीमः ॥ (२)
*
नीरधिः क्वचिद् वा  उत्तालो विलोलः   
क्वापि सुस्थिरो वा शान्त-धीरोऽयम् । 
क्वापि बालुस्रोतः   क्वापि ऊर्मिराजी
सौख्य-दुःख-व्याप्तः  सर्व-संसारोऽयम् । 
बन्धो रे !...  बन्धो रे ! 
जीवनं त्वदीयं ह्येवम् ।  
आहा.. आहा.. आहा.. आहा..  हो.
पारावारो निस्सीमः ॥ (३) 
= = = = = = = = = = =  
(Translated for popularisation with service to Sanskrit and the nation.
Courtesy and Acknowledgements:  Film 'Bati-Ghara')  
= = = = = = = = = = =  

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
*
YouTube Videos (Search): Dr. Harekrishna Meher :
*  
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

No comments: