Friday, April 9, 2021

RANGABATI (Sambalpuri Song) : Sanskrit Version Lyrics by Dr.Harekrishna Meher

RANGABATI Song (Sanskrit Version Lyrics) * 
From Original Sambalpuri, 
Translated into Sanskrit 
By: Dr. Harekrishna Meher 
(As per Original Tune) 
=======
* रङ्गवती (सम्बलपुरि-गीतम्) * 
मूलस्वरानुकूल-संस्कृत-गीतानुवादक: 
डा. हरेकृष्ण- मेहेर: 
======= 
ओ रङ्गवति ! रे रङ्गवति ! 
रङ्गवति रङ्गवति ! हेमवल्लि ! त्वम्,  
वद पदं किञ्चित् सहास्यम् । 
अयि हे ! लज्जयेदं, हे लज्जयेदं, 
लज्जयेदं, मे विनतं मस्तं हे ! 
मा देहि मा देहि खेदम् ।  
स्वपन:, राजा स्वपन:, 
राज्ञी-तन्तु-सूत्रमाल्ये ग्रन्थितो नूनम् । 
रङ्गवति ! रङ्गवति ! ।। (०) 
*
नेत्रेsस्मिन् आयातं सुस्वप्नजातं, 
अयि जीवधन हे ! मत्प्राण-प्राण ! 
कण्ठाभूषण हे ! 
चित्ते मल्लिका-सौगन्धम्, 
मत्प्राणधन ! प्रियं मेलनम्, 
मनस्तु विलोल-व्यग्रम् । 
विधि-प्रतिपन्न: सङ्गि-सङ्गोsयम्, 
स्मृतिरायाति वै अस्थिरं चित्तम् । 
रङ्गवति ! रङ्गवति ! ।। (१) 
*
द्रक्ष्यामि नित्यं ते मुखं सुवृत्तं, 
हे राज-रत्न ! आस्य-दर्पणं, 
विधाय रम्यं हे ! 
भग्ने गृहे पूर्णेन्दुस्त्वं, मम सर्वस्वं, 
स्यात् कर्णयुग्मं पुष्प-चन्दन-पूरितम् ।  
यातु ग्राम-वीथी प्रतिवेशो न:, 
यूथी-जाती-मल्ली-जयन्ती-वासम् ।
रङ्गवति ! रङ्गवति ! ।। (२) 
*
भासि त्वं मे नासा-चक्रिभूषणं, 
मल्ली-दयणा, हेमवर्णस्त्वं, 
मनोनिर्झरं हे !  
किया-हेना-गन्धसूनं, त्वं मम स्वर्णं, 
समुज्ज्वलाभं,  
त्वां विना पथच्युतोsहम् । 
भारतमोड़िशां निर्माम नव्यं, 
गाथा युगे युगे गास्यति गीतम् । 
रङ्गवति ! रङ्गवति ! ।। (३) 
===== 
Translated into Sanskrit 
on 24-25 March 2021.
===== 
Courtesy and gratitude : 
Song Credits : 
Original Sambalpuri Song *RANGABATI* 
Lyrics: Padmashri Mitrabhanu Gauntia * 
Music Composer: Late Prabhudatta Pradhan * 
Singers: Padmashri Dr. Jitendriya Haripal and Dr. Krishna Patel.
======
मूल सम्बलपुरी रङ्गबती गीत 
(देवनागरी लिपि में) 
======
ओ रङ्गबती  रे रङ्गबती ! 
रङ्गवती रङ्गबती कनकलता ! 
हसि पदे कह लो कथा । 
हइ गो ! लाजे लाजे, गो लाजे लाजे, 
लाजे लाजे, नइं जाउछे मथा गो ! 
नाइं कर नाइं कर अथा । 
सपन, रजा सपन, 
रानी-तागे सूतामाले हेला त गुंथा । 
रङ्गवती रङ्गबती ! ।।(०) 
*
इ आंखि आसिछे केते सपन, 
ए जीबर् धन ! जीबर् जीबन ! गला-रतन हे ! 
मने मल्ली महकन, आहा मोर् धन ! 
केड़े मिलन, छनछन हेसि मन । 
बिहि खंजि कला सांगर् सरिसा, 
उबुटुबु मने करे सुरुता । 
रङ्गवती रङ्गबती ! ।। (१) 
*
देखुथिमि तुमर् चकाबदन, रजा-रतन ! 
मुहुं दर्पन, करि जतन हे ! 
भंगा घरे चका जन्ह, तुइ मोर् धन, 
फुलचन्दन पूरिथिबा दुइ कान । 
बासु गाआं साहि आमर् पड़िसा, 
जूई जाई मल्ली अपराजिता । 
रङ्गवती रङ्गबती ! ।। (२) 
*
तुमे मोर् हेइछ चकरि गुना, मल्ली दहना, 
सुना बरना, मनर् झरना गो ! 
महमह किआ हीना, तुहि मोर् सुना, 
बिहिति मीना, तोर् बिने मुइं बना । 
नूआं गढ़िदेमा भारत् उड़ुसा, 
जुगे जुगे कथा गाएबा गीता । 
रङ्गवती रङ्गबती ! ।। (३) 
====== 
====== 
Original Rangabati Song on YouTube : Link: 

======= 


Sunday, April 4, 2021

DILEMMA (English Poem) by Dr. Harekrishna Meher

* DILEMMA * 
English Poem by : Dr. Harekrishna Meher 
= = = = = = = 

World is a gorgeous examination-hall
where examinees are the beings all.
None fails by securing less marks.
The sole thing is your favourable remarks
that ensure everyone a free entry
for a service in the liberal country.

No scope of invigilations.
Riddles are the questions.
Answers need not be sound
or righteously bound.
Copies or chits, no bar ;
Equal are all, so far
the examination is concerned.
Candidate obtains the result freely earned.
No necessity or favour
for an issue of supplementary.
No certificate provisional or
no knowledge elementary.

No matter, no worry,
whether one in theory
adheres to the Vedantic device,
and in real practice
to the Carvaka doctrines
by any means.

Everyone has own way
whether it’s heaven gay,
or hell, heinous and dark.
All is a marvellous park.
= = = = = = 

(Extracted from the Anthology  
"Poems of the Mortals" of Dr. Harekrishna Meher) 
= = = = = =