Sunday, December 30, 2018

‘Ye Samaa, Samaa Hai Ye Pyaar Ka’: Sanskrit Version (Lyrics: वेलमिदम्, इदं वेलं प्रेमदम्): Dr. Harekrishna Meher


Original Hindi Film Song :
‘Ye Samaa, Samaa Hai Ye Pyaar Ka’ *
ये समा, समा है ये प्यार का * (Film ‘Jab Jab Phool Khile’ 1965) 
*
Sanskrit Translation by : Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics :  वेलमिदम्, इदं वेलं प्रेमदम् * 
‘Velamidam, Idam Velam Premadam ’ 
= = = = = = = 
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program Telecast on 29  December 2018,
Saturday at 7 pm. Recast on 30 December 2018, Sunday at 12.30 pm.
*
My Translation is placed herewith for reading in pleasure.
= = = = = = = 

हिन्दीगीतम् : ये समा, समा है ये प्यार का *
मूलस्वरानुकूल-संस्कृतानुवादकः : डॉ. हरेकृष्ण-मेहेरः *  
= = = = = =

वेलमिदम्, इदं वेलं प्रेमदम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥
वेलमिदम्, इदं वेलं प्रेमदम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (०)
*
नयने मे सन्त्यासीनाः  कतिचित् स्वप्ना एवम्,
नयने मे सन्त्यासीनाः  कतिचित्  स्वप्ना एवम् । 
स्वस्य नेत्राभ्यां कश्चित्  कुरुते इवाह्वानम्, कुरुते इवाह्वानम् । 
वेलमिदम्, वेलं दर्शन-प्रदम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (१)
*
मिलित्वा हि भावनापुञ्जे  स्वप्रियेण सार्धम्,
मिलित्वा हि भावना-पुञ्जे  स्वप्रियेण सार्धम् । 
निद्रा मया संत्यक्ता  नूनं शपाम्यहम्, नूनं शपाम्यहम् । 
वेलमिदम्, वेलं खलु मादकम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (२) 
*
स्वप्नानां राज्ञोऽस्मि वै  राज्ञी प्रियाऽहम्,
स्वप्नानां राज्ञोऽस्मि वै  राज्ञी प्रियाऽहम् ।
सत्यं न भूयादेवं  मिथ्या गाथेयम्, मिथ्या गाथेयम् । 
वेलमिदम्, वेलं प्रतिज्ञाकरम्, कस्यचित् प्रतीक्षाकरम् । 
हृदयं न हरतु क्वचिन् मे, कालो वसन्तोऽयम् ॥ (३)
वेलमिदम्, इदं वेलं प्रेमदम् ..
= = = = = = 
(ज्ञातव्यम् : 
उर्दु-भाषायां हिन्दीभाषायां    'समा'-शब्दस्य अनेके अर्थाः भवन्ति ।  
यथा- सुन्दरं दृश्यम्,  वातावरणम्, समयः, मुहूर्त्तम्, क्षणः, वेला इत्यादयः ।  
संस्कृते प्रायः स्त्रीलिङ्गे  'वेला'-शब्दः समयार्थे, (समुद्र-तटार्थे अपि) व्यवह्रियते । 
पुनः क्लीवलिङ्गे  'वेलम्' इति शब्दोऽपि व्याकरण-दृष्ट्या समीचीनः शुद्धरूपः । 
वाचस्पत्यम्, शब्दकल्पद्रुमः चेत्यादि-कोषाभिधान-ग्रन्थेषु 'वेलम्' इति शब्दः 
क्लीवलिङ्गेऽपि निर्देशितः लभ्यते ।
*
मया अस्मिन् गीतानुवादे क्लीवलिङ्गे, आधुनिक-संस्कृते  सम्भवतः प्रथम-वारमेव
'वेलम्'-शब्दस्य प्रयोगः क्रियते । 'ये समा' इत्यस्य संस्कृतानुवादः प्रयोजनानुसारं  
'वेलमिदम्', 'दृश्यमिदम्', 'अयं क्षणः', 'इयं वेला', 'इदं वेलम्' चेत्यादिकं भवितुमर्हति ।) 
= = = = =
FaceBook Link :
= = = = = = = = 

हिन्दीगीत : ये समाँ, समाँ है ये प्यार का * 
चलचित्र : जब जब फूल खिले (१९६५) *  
गीतिकार : आनन्द बक्शी *
सङ्गीतकार : कल्याणजी आनन्दजी *  
गायिका * लता मङ्गेशकर *
= = = = = = = =
ये समाँ, समाँ है ये प्यार का, किसी के इन्तज़ार का ।  
दिल ना चुरा ले कहीं मेरा, मौसम बहार का ॥ (०)
*
बसने लगे आँखों में, कुछ ऐसे सपने,
कोई बुलाये जैसे, नैनों से अपने 
ये समाँ, समाँ है दीदार का, किसी के इन्तज़ार का ।  
दिल ना चुरा ले कहीं मेरा, मौसम बहार का ॥ (१)
*
मिलके ख़यालों में ही, अपने बलम से,
नींद गंवाई अपनी, मैंने कसम से ।
ये समाँ, समाँ है खुमार का, किसी के इन्तज़ार का ।  
दिल ना चुरा ले कहीं मेरा, मौसम बहार का ॥ (२)
*
मैं तो हूँ सपनों के, राजा की रानी,
सच हो न जाए ये, झूठी कहानी ।
ये समाँ, समाँ है इकरार का,  किसी के इन्तज़ार का ।
दिल ना चुरा ले कहीं मेरा,  मौसम बहार का ॥ (३)
 ये समाँ, समाँ है ये प्यार का ..
= = = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
= = = = = =

Wednesday, December 19, 2018

‘Kaanton Se Khinchke Ye Aanchal’: Sanskrit Version (Lyrics: आकृष्य कण्टकादञ्चलम् : Dr. Harekrishna Meher :DD News


Original Hindi Film Song :
‘Kaanton Se Khinchke Ye Aanchal… Aaj Phir Jine Ki Tamanna Hai’ *
'काँटों से खींचके ये आँचल…आज फिर जीने की तमन्ना है' * (Film ‘Guide’ 1965) 
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : आकृष्य कण्टकादञ्चलम् …अद्यास्ति जीवितुं पुन-र्वाञ्छा * 
‘Aakrishya Kantakaadanchalam… Adyaasti Jivitum Punar Vaanchha’ 
 Sanskrit Singer : Sarita Bhave (Maharashtra)  
*
Winner in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 15 December 2018, Saturday at 7 pm.
Recast on 16 December 2018, Sunday at 12.30 pm.
*
Courtesy: DD NEWS Vaartavali, DD NEWS Sanskrit.
= = = = = = = 
HKMeher Video:  YouTube Link:  
हिन्दीगीत : काँटों से खींचके ये आँचल… आज फिर जीने की तमन्ना है *  
मूलस्वरानुकूल-संस्कृतानुवादकः – डॉ. हरेकृष्ण-मेहेरः
= = = = = = =
आकृष्य कण्टकादञ्चलम्, मञ्जीरं बद्धं  छित्त्वा बन्धम् ।  
कोऽपि न हृदो रुन्ध्याद्, उड्डीयनम् , तद् हृद् यातम् ।
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ।   
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ॥ (०)
*
स्वस्य नियन्त्रणे हि नाहम्,  क्वचिन् मे हृदयं च क्वाहम् ।   
स्वस्य नियन्त्रणे हि नाहम्,  क्वचिन् मे हृदयं च क्वाहम् ।   
न जाने प्राप्य किं मे, जीवनेन, विहस्योक्तम् ।  
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ।  
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ॥ (१)
*
घूर्णानिलो वा किं वात्याहम्,  अस्मि क्व वदेत् कोऽपि नूनम् ।   
घूर्णानिलो वा किं वात्याहम्,  अस्मि क्व वदेत् कोऽपि नूनम् ।    
भीतिर्मे यात्रायां क्व, नष्टा न स्याम्, नव्यायनम् ।     
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ।  
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ॥ (२)
*
निर्गत्य ह्यस्तन-तमसोऽहम्, आमृद्य नेत्रे व्यलोकयम् ।   
निर्गत्य ह्यस्तन-तमसोऽहम्, आमृद्य नेत्रे व्यलोकयम् ।    
सूनं हि सूनं जीवनं वसन्तो वै, स्थिरीकृतम् ।       
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ।  
अद्यास्ति जीवितुं पुन-र्वाञ्छा, अद्यास्ति मर्त्तुं भावना भूयः ॥ (३)
= = = = = = = =
FaceBook : Link :

Original Hindi Song : ‘Kaanton Se Khinch Ke Ye Aanchal’
Film : Guide (1965)
Lyrics : Shailendra *  Music : Sachin dev Burman *   
Singer :  Lata Mangeshkar *
= = = = = = = =
काँटों से खींचके ये आँचल,  तोड़के बधन  बान्धी पायल ।
कोई न रोको दिल की, उड़ान को, दिल वो चला ।  
आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है । 
आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है ॥ (०)
*
अपने ही बश में नहीं मैं,  दिल है कहीं तो हूँ कहीं मैं ।
अपने ही बश में नहीं मैं,  दिल है कहीं तो हूँ कहीं मैं ।
जाने क्या पाके मेरी जिन्दगी ने, हँस कर कहा ॥
आज फिर जीने की तमन्ना है,  आज फिर मरने का इरादा है ॥
आज फिर जीने की तमन्ना है,  आज फिर मरने का इरादा है ॥ (१)
*
मैं हूँ गुबार या तूफाँ हूँ,  कोई बताये मैं कहाँ हूँ ।
मैं हूँ गुबार या तूफाँ हूँ,  कोई बताये मैं कहाँ हूँ ।
डर है  सफर में कहीं खो न जाऊँ,  रस्ता नया ॥
आज फिर जीने की तमन्ना है,  आज फिर मरने का इरादा है ॥
आज फिर जीने की तमन्ना है,  आज फिर मरने का इरादा है ॥ (२)  
*
कल के अन्धेरों से निकलके,  देखा है आँखें मलते-मलते ।
कल के अन्धेरों से निकलके,   देखा है आँखें मलते-मलते ।
फूल ही फूल जिन्दगी बहार है, तय कर लिया ॥
आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है ॥
आज फिर जीने की तमन्ना है, आज फिर मरने का इरादा है ॥ (३)
= = = = = = = =

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

गङ्गाधरमेहेर-कृतं तपस्विनी-महाकाव्यम् : 'Tapasvini-Mahakavyam: Ekam Anushilanam': Dr. Harekrishna Meher


'Kavi-Gangadhara-Mehera-kritam Tapasvini-Mahakavyam: Ekam Anushilanam' *
'कवि-गङ्गाधर-मेहेर-कृतं तपस्विनी-महाकाव्यम् : एकमनुशीलनम्' 
Reseach Article By: Dr. Harekrishna Meher
*
Published in 'प्राची प्रज्ञा' ('Prachi Prajna', ISSN  2348-8417, 
A Refereed and Peer-Reviewed E-Journal in Sanskrit)
- - - - - - - -  
'Shastra-Manjusha' (Reseach Article Section शास्त्र-मञ्जूषा),
Issue-VII, Volume-V, December 2018.
*
= = = = = = 

Sanskrit 'Tapasvini Mahakavya' Link:  
*
= = = = =


Related Link :
Translated Works of Dr. Harekrishna Meher :
http://hkmeher.blogspot.com/2016/08/translated-works-of-dr-harekrishna-meher.html
= = = = = 




Saturday, November 17, 2018

‘Teri Galiyon Me Na Rakhenge Kadam’: Sanskrit Version (Lyrics: न्यस्तं न करिष्ये ते रथ्यायां पदम् : Dr. Harekrishna Meher


Original Hindi Film Song : 
‘Teri Galiyon Me Na Rakhenge Kadam, Aaj Ke Baad’ *
तेरी गलियों में ना रखेंगे कदम, आज के बाद * (Film ‘Hawas’ 1974) 
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : 
न्यस्तं न करिष्ये ते रथ्यायां पदम्, अद्य पश्चात् *  
‘Nyastam Na Karishye Te Rathyaayaam Padam, Adya Pashchat’  
*
Sanskrit Singer: Anand Joshi (New Delhi)  
*
Winner in Sanskrit Lyric Translation Competition 
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Program Telecast on 17 November 2018, Saturday at 7 pm.
Recast on 18 November 2018, Sunday at 12.30 pm.
*
For pleasure of reading, my translation is placed here.
= = = = = = = =
YouTube Link : HKMeher Channel :
= = = = = = = = 

हिन्दीगीत : तेरी गलियों में ना रखेंगे कदम *
चलचित्र : हवस  (१९७४) *  
मूलस्वरानुकूल-संस्कृतानुवादकः : डॉ. हरेकृष्ण-मेहेरः *
= = = = = =
न्यस्तं न करिष्ये ते रथ्यायां पदम् । अद्य पश्चात् ।
न्यस्तं न करिष्ये ते, रथ्यायां पदम् । अद्य पश्चात् ।
कान्ते ! मिलनार्थं ते, नायास्याम्यहम् । अद्य पश्चात् ।
न्यस्तं न करिष्ये ॥ (०)  
*
मेलनमासीद् मे…, 
मेलनमासीद् मे एकः स्वप्नो जानीहि त्वम् ।
यस्ते स्वः आसीत् खलु त्वां प्राप्तः साम्प्रतम् ।
मेलनमासीद् मे एकः, स्वप्नो जानीहि त्वम् ।
यस्ते स्वः आसीत् खलु  त्वां प्राप्तः साम्प्रतम् ।
लोके त्वमवेहि, प्रियं मां नो स्वकम्  । अद्य पश्चात्   
न्यस्तं न करिष्ये ते, रथ्यायां पदम् । अद्य पश्चात् ।
न्यस्तं न करिष्ये ॥ (१)
*
पुनरायास्यन्ती…, 
पुनरायास्यन्ती घनाली व्याप्य श्रावणी ।
त्वं हि भवित्री, स्वप्रियस्य बाहूत्सङ्गिनी ।
पुनरायास्यन्ती घनाली, व्याप्य श्रावणी ।
त्वं हि भवित्री स्वप्रियस्य, बाहूत्सङ्गिनी ।
करिष्ये कण्ठे, प्रिये ! दुःखाश्लेषम् । अद्य पश्चात् ॥
न्यस्तं न करिष्ये ते, रथ्यायां पदम् । अद्य पश्चात् ।
कान्ते ! मिलनार्थं ते, नायास्याम्यहम् । अद्य पश्चात् ।
न्यस्तं न करिष्ये ॥ (२)
= = = = = = = =
FaceBook : HKMeher:  Link :

Original Hindi Song : ‘Teri Galiyon Me Na Rakhenge Kadam’
Film : Hawas (1974)
Lyrics : Saawan Kumar * Music : Usha Khanna *   
Singer : Mohammad Rafi *
= = = = = = = = 
तेरी गलियों में ना, रखेंगे कदम, आज के बाद  । 
तेरी गलियों में ना रखेंगे कदम, आज के बाद  । 
तेरे मिलने को ना, आएंगे सनम, आज के बाद  ॥
तेरी गलियों में  ॥ (०)
*
तू मेरा मिलना…,  
तू मेरा मिलना समझ लेना, एक सपना था,
तुझको अब मिल ही गया जो तेरा अपना था ।
तू मेरा मिलना समझ लेना एक सपना था,
तुझको अब मिल ही गया जो तेरा अपना था ।
हमको दुनिया में समझना ना सनम, आज के बाद ।
तेरी गलियों में ना रखेंगे कदम, आज के बाद ॥
तेरी गलियों में  ॥ (१)
*
घिर के आएंगी…,
घिर के आएंगी घटायें  फिर से सावन की,
तुम तो बाहों में रहोगी अपने साजन की । 
घिर के आएंगी घटायें  फिर से सावन की,
तुम तो बाहों में रहोगी अपने साजन की । 
गले हम ग़म को लगाएंगे सनम, आज के बाद । 
तेरी गलियों में ना रखेंगे कदम, आज के बाद ।
तेरे मिलने को ना आएंगे सनम, आज के बाद ॥

तेरी गलियों में  ॥ (२)  
= = = = = = = =


Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata (English) : Dr. Harekrishna Meher : 
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels: 
Link : 
= = = = = =
Contributions of Harekrishna Meher to Sanskrit Literature :  
*
= = = = = =