Wednesday, December 30, 2009

Mahākabi Kālidāsa (महाकबि काळिदास):HKMeher

Mahākabi Kālidāsa (Oriya Poem)
By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = =

महाकबि काळिदास (ओड़िआ कबिता)
रचना : डॉ. हरेकृष्ण मेहेर
= = = = = = = = = = = =


हे भारती-बरपुत्र ! कबिकुळ-इन्दु !
धन्य काळिदास तब प्रकृति- सुषमा ।
बितरिल जन-मुखे काव्य-सुधा-बिन्दु
बिश्‍वे बिरचिल रम्य अमिय उपमा ॥ (१)

दिलीप-गोसेबा नृप अज-बिळपना
जणाए तब अपूर्ब काव्य-सुमाधुरी ।
सीता-बनबास राम- बिरह-बेदना
करुण रस झराए हृदये सबुरि ॥ (२)

स्मर-भस्मे घोर तपे गिरीश-हृदरे
करे परबत-सुता प्रणय उदय ।
कुमार जनमे षड़ कृत्तिका-उदरे
भज‍इ तारकासुर- पराण बिलय ॥ (३)

ऋतुपतिरे तरुणी- चन्द्रास्य अबश्य
जगाए प्रेमिक-हृदे मोहन स्पन्दन ।
काम-रसायन-राशि प्रकाशि रहस्य
आलोड़‍इ सर्बकाळे कामी जन-मन ॥ (४)

धनपति-शापे राम- गिरि मध्ये य़क्ष
रहे बरषे समय प्रेयसी-बिरहे ।
जीमूतकु दूत रूपे पेष‍इ प्रत्यक्ष
दारुण कारुण्ये प्रेमी जन-हृद दहे ॥ (५)

नृपति अप्‍सराङ्कर मधुर मिळन
मुनि-अभिशापे मर्त्त्ये उर्बशी आगमे ।
शापान्ते चळ‍इ स्वर्गे चाहिँ पुत्रानन
शोक-कल्लोळ उछुळे पुरुरबा-मर्मे ॥ (६)

नर्त्तकी-बिरहे बीर अग्निमित्र भूप
ब्यकत करन्ति भाब सखी-सन्निधाने ।
चरितार्थ हुए प्रेमे माळबिका-रूप
जागे अपूरुब भाब सुकृति बिधाने ॥ (७)

कण्व-तापस-नन्दिनी शकुन्तळा चारु
दुष्मन्त नरेश सङ्गे स्वर्गीय प्रणय ।
मुनि-शापे काळबशे बिच्छेद हेबारु
तब नब भाबनार दिए परिचय ॥ (८)

बिश्‍व-साहित्य-उद्याने काब्यर प्रसूने
सतत महके तब उपमा-सुरभि ।
हेल कबिकुळ-गुरु सुलेखनी-मुने
मर धामे अलौकिक काब्य-कळा लभि ॥ (९)

लोक-मुखे समुज्ज्वळ कीरति तुमरि
काळे काळे रहिथिब आहे कबीश्‍वर !
जने तब प्रिय बाणी गाइबे सुमरि
अमृत सन्तान तुमे अनन्त बिश्‍वर ॥ (१०)

= = = = = = = = = =


(This Poem was written on Date 5-6-1973)

* * *

Monday, December 28, 2009

Kalāmayī Kalāhāņdi (कळामयी कळाहाण्डि) : HKMeher


Kalāmayī Kalāhāņdi
(Oriya Poem)
By : Dr. Harekrishna Meher
= = = = = = = = = = = = =

कळामयी कळाहाण्डि
(ओड़िआ कविता)
रचयिता : डॉ. हरेकृष्ण मेहेर
= = = = = = = = = = = =

कळाहाण्डि माटि एइ कळार भण्डार,
बिराजे गौरब य़हिँ
कळाश्री माणिकेश्‍वरी- बिजय- झण्डार ॥

ख्यात्ति रहिछि ए भूमि
नाम महाकान्तारक अथबा कारुण्ड,
सुकुमार कळा य़हिँ
उत्कर्ष आहरि होइअछि एका रुण्ड ॥
*
कळामयी भूमिर य़े
बीर-बाद्य बिदित घुमुरा,
श्रुति- सुख देइ य़ाहा
दूर करे नयन- झुमुरा ॥

कळाहाण्डि स्वर्णप्रसू रतन-गरभा,
बिकशित य़हिँ कबि-प्रतिभा- सुप्रभा ।
साहित्य कळा ऐतिह्य
संस्कृति एहार,
भारत-मातार कण्ठे
रम्य़ पुष्प-हार ।
कळार माधुरी घेनि अभिनन्दनीया,
कळाबती कळाहाण्डि चिर बन्दनीया ॥

सहिछि य़े दुःख दैन्य
दारिद्र्य कषण,
लोके ता अपप्रचार
असह्य भीषण ।
बास्तबे महत्त्व तार
प्रशंसार य़ोग्य,
निसर्ग सौन्दर्य़्य तार
सदा उपभोग्य ॥

= = = = = = = =


(रचना : ता: १४-१-२००४)
= = = = = = = = = =

Sunday, December 20, 2009

Gīta-Govinda: First Verse: PDF : English-Hindi-Oriya Versions: Dr. Harekrishna Meher

Gīta-Govinda of Jayadeva 
*First Verse : Translated into English, Hindi and Oriya.
By : Dr. Harekrishna Meher
= = = = = =  = = = = = 


PDF : 
http://www.scribd.com/doc/21876918/Gita-Govinda
= = = = = = = = = 


Wednesday, December 2, 2009

Sanskrit Poem 'Dvijana-Nīrājanam' (द्विजन-नीराजनम् )/Dr.Harekrishna Meher

Dvijana-Nīrājanam (Tribute to the Two) 
   
Sanskrit Poem By : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = =


द्विजन-नीराजनम् (संस्कृत-कविता)
रचयिता : डॉ. हरेकृष्ण-मेहेर:    
= = = = = = = = = = = = = = = = =

हृदयस्य स्पन्दे स्पन्दे
प्रकटयति चरितं यो मलिनात्मनः,
दुर्जनं तं सर्वादौ वन्दे
भस्मभृतो यस्माद् बिभेति सज्जनः ॥

ध्वान्तो न विद्यते चेत्
महत्त्वमालोकस्य कुतः ?
दुराचारो यदि न भवेत्
सदाचारः कथं विश्रुतः ?

दुःखानुभावो न भवेद् यदि
सुखस्य महत्त्वं कीदृशम् ?
दारिद्र्यं नास्ति चेत् सपदि
कुतो द्रविणस्य गौरवं भृशम् ?

कीदृशं महत्त्वं शीतलतायाः
प्रखरस्तापो यदि नास्ति ?
रूपं यदि खेलति न खलतायाः
साधुताया माधुरी कथं चकास्ति ?

विरहो यदि नानुभूयते
मिलनं कथं स्तूयते ?
यदि न प्रादुर्भावो हेमन्तस्य
कुतो रामणीयकं वसन्तस्य ?

दानवा यदि न विद्यन्ते
देवाः कथं वा प्रशस्यन्ते ?
यदि न भवेत् प्रातिकूल्यम्
कीदृशं वा साफल्यस्य मूल्यम् ?

कथं प्रसूनस्य गौरवं
यदि न भवेत् कण्टकः ?
उदकस्य कीदृशं वा महत्त्वं
नास्ति यदि पावकः ?

यदि भवेन्नाधमः
समभिनन्द्यते कथमुत्तमः ?
यदि भवेन्न चार्वाक-सिद्धान्तः
कथं वा वन्द्यते वेदान्तः ?

क्रन्दनं यदि न स्यात्
माहात्म्यं कथं हास्यस्य ?
चण्ड-ताण्डवस्याभावात्
कीदृशो विलासो लास्यस्य ?

नास्ति यदि पतनस्य सत्ता
उत्थानस्य का वा सार्थकता ?
यदि न स्याद् विनाशः
कथं वा सर्जनायाः परिप्रकाशः ?

कदाचित् कु-वर्गोऽपि
ददाति हार्दिकं प्रसादम् ।
तद्‍वत् सु-वर्गोऽपि
कदाचिद् विषादम् ।
दोषोऽपि गुणायते,
गुणोऽपि दोषायते ।
क्वचित् प्रीतिः क्वचिद् व्यथा
जायते मर्त्त्य-जीवने व्यतिक्रमः सर्वथा ॥
* * *