Sunday, September 12, 2021

Svasti-Vaachana-Gitika (स्वस्तिवाचन-गीतिका): Dr.Harekrishna Meher

* Svasti-Vaachana-Gitika * 
(Original Sanskrit Song) 
By Dr. Harekrishna Meher 
------------- 
* स्वस्तिवाचन-गीतिका *
रचयिता - डा. हरेकृष्ण-मेहेर: 
======== 
स्वस्तिवाचनम्, स्वस्तिवाचनम्,  स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (०) 
*
स्वमातृभूमी भारत-राष्ट्रम्, 
जगत्यर्चितं चर्चित-शास्त्रम् । 
धाम सुधान्यं कला-निधानम्, मणी-काञ्चनम् ।
सदा तदर्थं हृदा वन्दनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१) 
*
भारतीय-संस्कृतेर्महत्त्वम्, 
मानवताया दर्शन-तत्त्वम् । 
इहैक-नीड़ं विश्वजनीनम्, शाश्वतं धनम् ।  
सदा तदर्थं सद्-विवेचनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (२) 
ध्वजं त्रिरङ्गं देश-गौरवम्, 
समता-मैत्री-शान्ति-वैभवम् । 
राजते रम्यं सौम्य-पावनम्, शौर्य-केतनम् ।  
सदा तदर्थं मुदा वन्दनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (३)
भारते त्रयी सैन्यवाहिनी, 
सैव वैरिणां दैन्यदायिनी । 
देश-रक्षणे दत्त-जीवनम्, सत्प्रयोजनम् । 
अस्ति तदर्थं हार्द-वन्दनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (४) 
भारतभूति-र्गिरा संस्कृतम्, 
भाषा-जननी जनैरादृतम् । 
नित्य-नूतनं युग-स्पन्दनम्, सुधासेचनम् ।
अस्ति तदर्थम्, आस्तिकायनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (५) 
विश्वमङ्गला विविधा विद्या, 
सादर-वेद्या  सदानवद्या । 
ज्ञानमुज्ज्वलं तमोनाशनम्, दिव्य-लोचनम् । 
अस्ति तदर्थं समाराधनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (६) 
आद्य-गुरुवरौ मातापितरौ, 
सन्तान-हिते नित्य-तत्परौ । 
तयो: सुगन्धं परमानन्दम्, प्रेम-बन्धनम् । 
अस्ति तदर्थं भक्ति-पूजनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (७) 
हन्ति गुरुर्वै हृदय-ध्वान्तम्, 
ज्वालयन् सदा ज्ञान-सुदीपम् । 
मार्गदर्शनं शुभालोकनम्, दोषमोचनम् । 
तस्मै नमनं साभिवादनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (८) 
चराचरमिदं येन निर्मितम्, 
ऊर्मिल-नादं रम्य-नामितम् । 
स हि परमेश: सदा नमस्य:, भक्तिभाजनम् । 
सदा तदर्थं सुनीराजनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (९) 
नारी-पुरुषौ रथे द्वि-चक्रम्, 
द्वयो: साध्यते गृहस्थ-लक्ष्यम् । 
सृष्टि-विधाने सन्निबन्धनम्, सुसङ्कल्पनम् । 
अस्ति तदर्थं भाव-चन्दनम्,  स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१०)  
सुरसा भव्या: प्रतिमा देव्या:, 
वहन्ति महिला गुणान् पृथिव्या: ।
सुन्दरताया: सन्निदर्शनम्, स्वान्त-मोहनम् । 
अस्ति तदर्थं प्रणत्यर्च्चनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (११) 
प्रकृतेर्जन्या  वन्य-सम्पदा, 
उद्भित्-सकला लोक-जीवदा । 
स्थल-जल-नभगं जगन्मण्डनम्, समं साधनम् । 
अस्ति तदर्थं काम्य-सेवनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१२)  
प्रिय-सङ्गीतं रामणीयकम्, 
साहित्य-कला-नाटकादिकम् । 
सुप्रसादनं रसास्वादनम्, मनोमोदनम् । 
अस्ति तदर्थं स्ववातायनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१३) 
सन्त: समाज-सुसंस्कारका:,
सन्ति लेखका दिशां दर्शका: ।  
सुप्रतिभाया नव्य-सर्जनम्, समुद्भावनम् ।
अस्ति तदर्थं पुण्य-चिन्तनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१४) 
वैज्ञानिकाश्च वर-क्रीड़का:, 
देश-सम्मान-समुन्नायका: । 
विविधे क्षेत्रे महदवदानम्, यशोवर्धनम् । 
अस्ति तदर्थं साभिनन्दनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१५)
स्वस्तिवाचका भारतार्च्चका:, 
लोक-हितार्थं लग्न-मनस्का: । 
कृते च तेषां ससम्माननम्, सुवर्धापनम् । 
अस्ति तदर्थं पूत-भावनम्, स्वस्तिवाचनम् । 
स्वस्तिवाचनम्, स्वस्तिवाचनम्, स्वस्तिवाचनम् ।। (१६) 
===== 
(इयं गीतिका कहरवा-तालस्य मध्यलयेन परिवेषणीया ।) 
* * * 

(From Original Sanskrit Gitikavya * Svasti-Kavitanjalih * 
of Harekrishna Meher) 
= = = = 

Svasti-Kavitanjalih (Sanskrit Gitikavya): स्वस्तिकविताञ्जलि: : 

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

= = = =