Friday, March 23, 2018

‘Kanchani Kunchika’ (काञ्चनी कुञ्चिका) Sanskrit Poem: Dr. Harekrishna Meher

‘Kanchani Kunchika’ (Sanskrit Poem) 
By Dr. Harekrishna Meher
* * *
काञ्चनी कुञ्चिका (संस्कृत-कविता)
डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = 
महान् खलः खल्वसि त्वमुत्कोचः,
त्वयि क्रियते नाल्पोऽपि सङ्कोचः
सञ्जायते ततो देश-द्रोहिता
केवलं व्यक्ति-स्वार्थ-हिता
विक्रीयते त्वया स्वदेश-मर्यादा,
निश्चित-विजयेऽपि प्राप्त-पराजय-स्वादा
हन्यते त्वया जनानामान्तरिको विश्वासः,
परिवर्त्तते लोकः कृकलास-वर्णविलासः

हैम-लोचन हे महामहिमाप्रतिम !
वादित-प्रचण्ड-डिण्डिम !
असाध्यमपि साध्यते त्वया
सर्वं कार्यं गूढ़ं निर्विघ्नतया
त्वन्निमित्तं लोकाः समुत्काः
भवन्ति समुत्कर्षापकर्ष-निर्णायकाः

यत्कार्य-सम्पादने दुर्गमो मार्गः
तव द्वारेण तु सुप्रवेशः स्वर्गः
समुच्च-प्राचीरोऽपि त्वया लङ्घ्यते निश्शङ्कम्,
समं पश्यसि त्वं राजानं रङ्कम्
रुद्ध-कपाटस्य त्वं काञ्चनी कुञ्चिका
अजानतां कृते तु माया मरीचिका

कृत-घोर-जघन्यापराधाः
चौर्यधन-प्राचुर्य-विधृतास्पर्धाः
त्वामेव परमं गुरुमाश्रित्य
नय-सिन्धुं दुस्तरमतीत्य
मुक्ता भ्रमन्ति राजाध्वनि निर्बाधाः
यथा जन्तु-हन्तुकामा व्याधाः
प्रदर्शित-प्रतापा हित-हन्तारः संदृप्ताः
पर-प्रवञ्चन-प्रभञ्जन-चालन-परितृप्ताः

इतिहासोऽपि त्वत्कृत्यानां साक्षी,
प्रकृतिस्ते विशालाक्षी
सर्वत्र ते सिद्धिः परन्तु
जनास्त्वया यत्किञ्चिद् वा हरन्तु,
यद्यपि सिध्यति किञ्चिदिष्टम्,
तथापि सर्वत्र स्वदते सुमिष्टम्
नार्हति तद् दीर्घस्थायित्वम्
सुतरां समवगच्छसि त्वम्

कर्त्तुः पश्चाद् धावति धावति स्वकृतम्
सुकृतं भवत्वथवा दुष्कृतम्
अवश्यं भोक्तव्यं कर्म-फलम्
परिणामे भवतु मङ्गलम्
अथवा कदाचिदमङ्गलम्
विचारणीयं तत् सुस्वादु-गलम्
* * * * *  
(Extracted from Sanskrit Kavya ‘Jivanaalekhyam’
of Dr. Harekrishna Meher)
* * * * * 
‘Jivanaalekhyam’ Kavya : Link :

Wednesday, March 14, 2018

Simantara Dipashikha Kavi Manohar Meher (सीमान्तर दीपशिखा कवि मनोहर मेहेर)

* सीमान्तर दीपशिखा कवि मनोहर मेहेर * (Odia Book) 
‘Simantara Dipashikha Kavi Manohar Meher’ 
Author : Dr. Mahendra Kumar Mishra
*
Published by :
Khariar Sahitya Samiti, Khariar-768107, Dist-Nuapada, Odisha.
First Edition : SriRamaNavami, 1996.
* * * * 
Full Scanned Pages of this Booklet are presented here.
Courtesy : Khariar Sahitya Samiti, Khariar, Odisha.
* * * * 
Kavi Manohar Meher Blog Link :
* * * * 
Kavi Manohar Meher : Profile :
= = = = = = = = =

Saturday, March 3, 2018

‘Jyoti-Kalash Chhalke’ Song: Sanskrit Version (Lyrics ज्योतिःकलशमुच्छलम्): Dr. Harekrishna Meher

Original Hindi Film Song : ‘Jyoti-Kalash Chhalke’ *  
ज्योति-कलश छलके  (Film ‘Bhabhi Ki Chudiyaan’ 1961) 
*
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : ज्योतिःकलशमुच्छलम् *   
‘Jyotih-Kalasham uchchhalam’ 
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program telecast on 3-3-2018,
Saturday at 7.30 pm and 4-3-2018, Sunday at 12.30 pm.   
*
For pleasure of reading, my translation sent for competition is placed here.  
= = = = = = = 

मूलहिन्दी-गीतम्  :  ज्योति-कलश छलके *
चलचित्रम्  : भाभी की चूड़ियाँ  (१९६१) *
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः,
= = = = = = = = =   
ज्योतिःकलशमुच्छलम्,
ज्योतिःकलशमुच्छलम्    
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम् ।
अभात् जलभृतां वर्णजालकं  
हैममरुणं पाटलम् । ए...... 
ज्योतिःकलशमुच्छलम्  ()
*
सदनाङ्गने वने  उपवने उपवने,
निरतं ज्योतिरस्ति सुधा-सेचने 
कलशं नतं मङ्गलम्  । ए.
कलशं नतं मङ्गलम् । ए......
ज्योतिःकलशमुच्छलम्  ()
*
वर्षति कुङ्कुम-कणिकानभ्रम्,
पुष्प-दलोपरि  स्मयते शुभ्रम् ।
हिम-पयोलव-पटलम्  । ए.
हिम-पयोलव-पटलम्  । ए......
ज्योतिःकलशमुच्छलम् 
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम्  ()
*
पादपाश्च हरिताः प्रतिपत्रम्,
अवने-र्दीप्तं  विभाति वक्त्रम्    
ह्यःस्वप्नाः सत्फलम्  । ए.
ह्यःस्वप्नाः सत्फलम्  । ए......
ज्योतिःकलशमुच्छलम्  ()
*
स्वं वस्त्राञ्चलमास्तृतमुषया,
व्याप्ता सुखस्य शीता च्छाया 
अञ्चल-तले मृदुलम् । ए. 
अञ्चल-तले मृदुलम् । ए......
ज्योतिःकलशमुच्छलम् 
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम्  ()
*
ज्योति-र्यशोदा धरणि-र्धेनुः,
नील-नभं कृष्णो व्रजसूनुः ।
ज्योति-र्यशोदा धरणि-र्धेनुः,
नील-नभं कृष्णो व्रजसूनुः । 
श्यामल-रूपमुज्ज्वलम्  । ए.  
श्यामल-रूपमुज्ज्वलम्  । ए......
ज्योतिःकलशमुच्छलम् 
ज्योतिःकलशमुच्छलम् ........
ज्योतिःकलशमुच्छलम्  ()
= = = = = = = = = = =  
[व्याकरण-दृष्ट्या ज्ञातव्यम्
कलसः /कलशः (पुं), कलसम् /कलशम् (क्ली) - सर्वं शुद्धरूपम् ।  
कणः/ कणिकः (पुं) - उभयं शुद्धरूपम्, कणिकान् - द्वितीया-बहुवचने ।   
उषस् /उषा (स्त्री)  उभय-रूपं शुद्धम् । उषया - तृतीया-एकवचने । 
मृदुलम् इति क्रिया-विशेषणम्, 'व्याप्ता' इत्यस्य । 
धरणी /धरणिः (स्त्री), उभय-रूपं शुद्धम् ।      
नभस् /नभम् (क्ली), उभय-रूपं शुद्धम् ।
= = = = = = = = = = = 

FaceBook Post :  
* * * 
Twitter Post : 
Link : https://twitter.com/DrHarekrishnaM/status/971275857032613888
= = = = = = = = = = =

Original Hindi Song: ‘Jyoti-Kalash Chhalke’ *  
हिन्दीगीत :  ज्योति-कलश छलके *
चलचित्र : भाभी की चूड़ियाँ (१९६१) *
गीतकार : पण्डित नरेन्द्र शर्मा  *
सङ्गीतकार : सुधीर फड़के *
गायिका : लता मङ्गेशकर *
= = = = = = = = = = = = 
ज्योति-कलश छलके,  
ज्योति-कलश छलके   
ज्योति-कलश छलके  ......    
ज्योति कलश छलके   
हुए गुलाबी  लाल सुनहरे , 
रंग दल बादल के ......    
ज्योति-कलश छलके  () 
*
घर आंगन वन  उपवन उपवन,  
करती ज्योति  अमृत के सिञ्चन 
मंगल घट ढलके । .  
मंगल घट ढलके । ......   
ज्योति-कलश छलके  ()
*
अम्बर कुङ्कुम-कण बरसाये,   
फूल-पँखुड़ियों पर मुस्काये  
बिन्दु तुहिन जल के । .  
बिन्दु तुहिन जल के ।...... 
ज्योति-कलश छलके 
ज्योति-कलश छलके ।......
ज्योति-कलश छलके  ()   
*
पात पात बिरवा हरियाला,   
धरती का मुख हुआ उजाला ।   
सच सपने कल के  .
सच सपने कल के  ......     
ज्योति-कलश छलके  () 
*
उषा ने आँचल फैलाया,   
फैली सुख की शीतल छाया 
नीचे आँचल के । .  
नीचे आँचल के ।......
ज्योति-कलश छलके 
ज्योति-कलश छलके ।......
ज्योति-कलश छलके  ()
*
ज्योति यशोदा  धरती गैया,    
नील गगन  गोपाल कन्हैया ।  
ज्योति यशोदा  धरती गैया,    
नील गगन  गोपाल कन्हैया ।   
श्यामल छवि झलके । ..
श्यामल छवि झलके ।......  
ज्योति-कलश छलके 
ज्योति-कलश छलके ।......
ज्योति-कलश छलके  ()
= = = = = = = = = =    

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
= = =  
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr. Harekrishna Meher :  
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels :
Link : 
= = = = = =