Wednesday, December 31, 2008

Universal Prayer: Swami Sivananda (Oriya Version 'विश्व-प्रार्थना': Harekrishna Meher)

‘Viśva-Prārthanā’
(From ‘Universal Prayer’ of Swami Sivananda,
Oriya Translation by : Dr. Harekrishna Meher )

*
(For convenience of general readers,
Oriya letters have been shown in Devanagari Script)
*
Original English ‘Universal Prayer’
By : Swami Sivananda
= = = = = = = = =  = = = = = = = = = = = = = = =
O Adorable Lord of Mercy and Love !
Salutations and prostrations unto Thee.
Thou art Omnipresent, Omnipotent and Omniscient.
Thou art Sat-Chit-Ananda (Existence-Knowledge-Bliss).
Thou art the Indweller of all beings.

Grant us an understanding heart,
Equal vision, balanced mind,
Faith, devotion and wisdom.
Grant us inner spiritual strength
To resist temptations and to control the mind.
Free us from egoism, lust, greed, anger and hatred.
Fill our hearts with divine virtues.

Let us behold Thee in all these names and forms.
Let us serve Thee in all these names and forms.
Let us ever remember Thee.
Let us ever sing Thy glories.
Let Thy Name ever be on our lips.
Let us abide in Thee for ever and ever.

* * *

Oriya Rendering :

विश्‍व-प्रार्थना
*
मूळ इंग्राजी रचना : स्वामी शिवानन्द
ओड़िआ पद्यानुवाद : डा. हरेकृष्ण मेहेर
=============================
 
हे विश्‍व-बन्द्य ईश्‍वर  कृपा-प्रेममय !
साष्टाङ्ग प्रणाम तब  पादे सबिनय ॥

सच्चिदानन्द-स्वरूप  तुमे भगबान,
सर्बब्यापक सर्बज्ञ  सर्बशक्तिमान ॥

बिराजि अछ अन्तरे  सकळ भूतर,
प्रभो ! शुभ बुद्धि आम  हृदये बितर ॥

सम-दृष्टि सम-चित्त  श्रद्धा भक्ति ज्ञान,
आमरि हृदये सदा  कर हे प्रदान ॥

प्रलोभनर दमन  सङ्गते मनर
संयम पाइँ अध्य़ात्म  शक्ति दान कर ॥

अहङ्कार काम क्रोध  लोभ द्वेष नाशि,
भरिदिअ हृदे आम  दिव्य गुणराशि ॥

करुँ तब दर्शन ए  सर्ब रूपे नामे,
सर्ब रूपे नामे तब  सेबा करुँ आमे ॥

तब सुमरणा करुँ  हृदये निरत,
तब य़शोराशि गान  करुँ अबिरत ॥

स्फुरु तब नाम सदा  अधरे आमर,
प्रभो ! तुमठारे बास  करुँ निरन्तर ॥ 
* * * * * 

(Published in ‘Souvenir’of  34th All India Divine Life Conference
held on 9-11 January 1990 at Bhawanipatna, Kalahandi, Orissa,
Organised by Divine Life Society, Kalahandi District, Orissa.
*
Also Published in ‘Souvenir’-2007 of  9th Zonal Conference,
Divine Life Society, Dharmagarh Branch, Kalahandi, Orissa.  
= = = = = = = = = = = 


Oriya Script Image. 


Tuesday, December 30, 2008

Sanskrit Song: वर्ष नव ! ते स्वागतम् (Welcome, O New Year !)/ Harekrishna Meher

'Svāgatam, Varsha Nava ! Te Svāgatam'
( Extracted from Sanskrit Kāvya Pushpāñjali-Vichitrā)
Lyrics and Tuning by : Dr. Harekrishna Meher
*
स्वागतम्, वर्ष नव ! ते स्वागतम्
( ‘पुष्पाञ्जलि-विचित्रा ’- काव्यतः)    
गीति-रचना तथा स्वर-रचना :
डा. हरेकृष्ण-मेहेरः      
= = = = = = = = = = = = = = = = 


स्वागतम्, वर्ष नव ! ते स्वागतम्,
समय ! भवते स्वागतम् ।
नीयतां नीराजना  धीयतां नव-सर्जना
त्वदनुकम्पा शं तनोतु हि सन्ततम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ।
स्वागतं ते स्वागतम् ॥ (ध्रुवम्)
*
कति सुनामी-भूमिकम्पा भुवि न जाने,
घोर-वात्या वृष्टि-शम्पा तेऽवदाने ।
काल हे ! तव दीप्त-महिमा
तप्त- करुणा  दृप्त- सहिमा,
 त्वत्-स्वरूपं चक्र-घूर्णनमागतम् ।
अस्मदीया प्रार्थना  क्षीयतां दुर्वासना
चन्दनार्द्रं धेहि वा मरु-सैकतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ॥ (1)
*
हे पुरातन ! नित्य-नूतन ! त्वदभिधाने,
कालिमानं दह समस्तं स्वाभिमाने ।
नीतवानसि शुभ-विदायं
पीतवानसि भुवन-कायं
रोचिषां ते धेहि धर्म-तपोव्रतम् ।
आस्तिकी परिकल्पना  वर्धतां दृढ़-साधना
आत्म-तत्त्वं राजतां हृदि जाग्रतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ॥ (2) 
*
आन्तरिकता दीव्यतु सदा सद्‌विधाने,
मानविकता जीवतु चिरं दीप्यमाने ।
दुःख-सुखमय-जीवन-रथा
भवति मानव-गतिरवितथा,
भातु गुण्यं पुण्य-मङ्गल-सङ्गतम् । 
भ्रातृ-भाव-निदर्शना  उज्ज्वला सम्भावना
भ्राजतां नो भारतं प्रतिभा-रतम् ।
स्वागतम्, वर्ष नव ! ते स्वागतम् ।
स्वागतं ते स्वागतम् ॥ (3)
* * * * * 
(इयं गीतिका रूपक-तालस्य अथवा दीपचन्दी-तालस्य 
मध्य-लयेन परिवेषणीया ।)
= = = = = = = = = = =