Monday, July 25, 2022

Saansaarikam (Sanskrit Poem): सांसारिकम् : Dr. Harekrishna Meher

 * सांसारिकम् *

(मौलिक-संस्कृत-कविता)

रचयिता : डॉ. हरेकृष्ण-मेहेरः

= = = = = = = = =

आपात-रम्य-सुखराशि-रसे निमग्नः

पापादि-दारुण-महोदर-मध्य-लग्नः ।

व्यापाद्य मानविकताचरितां स्वकान्तिं

तापान् विषह्य विविधान् किमुपैति शान्तिम् ॥ (१)

*

कामादि-सक्त-हृदयं मदयन् सगर्वं

वामाध्वना भुवि जनो हरतीह सर्वम् ।

सामान्य-मानव-तनुं गणयन् प्रकामं

नामात्मनः कलुषितं कुरुतेऽभिरामम् ॥ (२)

*

स्वान्तं यदा विचलितं सभयं सशङ्कं

ध्वान्तं न याति परिहृत्य यदा हृदङ्कम् ।

नान्तं च याति कलुषं वृत-रक्तपातं

शान्तं कथं भवति वा परिवेशजातम् ॥ (३)

*

प्रालेय-शैलगतमुज्ज्वल-शीतलत्वं

काले कला-सुकलितं ग्रहणीय-तत्त्वम् ।

भालेऽस्ति यत्तु लिखितं न कदापनेयं

ताले च नृत्य-मधुरे सरसं हि गेयम् ॥ (४)

*

किं जीवनं सविजयं धृत-नैक-शस्त्रं

किं सीवनं प्रियकरं प्रतिजीर्णवस्त्रम् ।

किं जीवनं सुखमयं निरतोपभोगं

किं जीवनं हृत-दयं वृत-विप्रयोगम् ॥ (५)

*

विश्वास एव भुवि चेत् स्वजनेषु छिन्नः

निःश्वास एव तनुषु प्रतिभाति खिन्नः ।

विश्वात्मना कथमहो मिलनं भवेद् वा

निःस्वार्थभाव-भरिता यदि नास्ति सेवा ॥ (६)

*

वेशा भवन्तु विविधाः किमु तत्र चित्रं

देशात्मबोध-रचना तनुतां पवित्रम् ।

लेशा अपीह सुकृताचरणेषु नित्यं

क्लेशापनोदन-कृते प्रभवन्ति सत्यम् ॥ (७)

= = =  

(वसन्ततिलका-न्दसा विरचिता मौलिकी कविता)

= = = 

(This Poem is Included in Svasti-Kavitanjalih Kavya)  

FaceBook Link :

https://www.facebook.com/harekrishna.meher.7/posts/pfbid03XSHfQsEN5DwrqR8QHsXrhNRFM2CE6JmDcxeTt1bJfe7xkC7uUj3bvTVUG12vB8yl

= =

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* * 

Contributions of Dr.Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

= = =

'Jayatu Bhaarata-Sainika-Vaahini' (Sanskrit Poem): जयतु भारत-सैनिक-वाहिनी : Dr.Harekrishna Meher

 'Jayatu Bhaarata-Sainika-Vaahini'

Original Sanskrit Poem by : Dr. Harekrishna Meher

(Written in Drutavilambita Chhanda)

-------

* जयतु भारत-सैनिक-वाहिनी *

 (मौलिक-संस्कृत-कविता द्रुतविलम्बितच्छन्दसा प्रणीता)

रचयिता - डा. हरेकृष्ण-मेहेर:

========

प्रकृति-वैभव-मण्डित-विग्रहा

विविध-भास्वर-चारुकलामयी ।

जगति मङ्गलदा सुख-शान्तिदा

जयति न: प्रिय-भारतभूरियम् ।।(१)

*

त्रिविध-रङ्ग-सुशोभित-केतनं

विदधती रुचिरं जन-रञ्जनम् ।

सकल-तीर्थमयी चिर-पावनी

विजयते प्रिय-भारतमातृका ।।(२)

*

अरिबलान्निज-देश-सुरक्षणे

बहुविधाधुनिकायुध-बर्द्धित: ।

वहति मातृकृते स्वकलेवरं

जयति निर्भय-भारत-सैनिक: ।।(३)

*

स्वपरिवार-सुखं परिहृत्य वै

सतत-देश-सुरक्षण-जाग्रता ।

वितनुते प्रियभारत-गौरवं

स्थल-नभोजल-सैनिक-संहति: ।।(४)

*

अरि-विनाशन-चण्ड-धुरन्धरा

प्रहरणादि-सुसज्जित-तत्परा ।

अमित-केशरि-शक्ति-समूर्जिता

जयति भारत-सैनिक-वाहिनी ।।(५)

*

रिपु-बलाक्रमणान्निज-भारतं

सबलमेव हि सीम्नि सुरक्षितम् ।

प्रकुरुते निरतं प्रिय-सैनिको

रवि-सुदीप्तिधरो जित-सङ्कट: ।।(६)

*

अधिगृहं सकलास्तु सुनिद्रिता:

सुखभरं स्वजनै: सहिता वयम् ।

परमसौ निज-भारत-सीम्नि न:

सतत-जाग्रत एव सुरक्षक: ।।(७)

*

प्रबल-शैत्य-सवृष्टि-खरातपं

निजबलै: प्रविषह्य दिवानिशम् ।

वहति देशहितेsर्पित-जीवनं

चिर-सुवन्दित-सैनिक एव स: ।।(८)

*

तदवदानमिहास्ति समुन्नतं

सुचिर-सुस्मरणीय-पराक्रमम् ।

रिपुनिपातन-शौर्य-विभूषितं

स्वबलिदानमपि प्रिय-भारते ।।(९)

*

जय विभारत-भारत-वीर हे !

रिपु-विदारण हे ! रणधीर हे !

तव कृते प्रियवर्ग ! समर्प्यते

जनगणै: प्रणते: कुसुमाञ्जलि: ।।(१०)

*

प्रियजनी-धरणीं प्रति हार्दिकं

स्वबलिदान-महोज्ज्वल-कर्म ते ।

सविनयं जनता स्मरतीह वै

सहृदयाश्रुभरा च सवन्दनम् ।।(११)

*

धरणिभृत्सम-धैर्यधरा: स्वयं

जननि-रक्षण-यज्ञ-हुतासव: ।

अमर-वीरगतिं खलु ये गता:

प्रणतय: प्रति तान् प्रियसैनिकान् ।।(१२)

*

न हि कदा परदेश-कृते रिपु-

र्भवति भारतमत्र महीतले ।

उचितमुत्तरितुं सबला वयं

यदि कदाक्रमणे यतते पर: ।।(१३)

*

जयतु भारत-संस्कृतिरक्षया

लसतु भारत-गौरव-सौरभम् ।

जयतु भारत-केतनमुज्ज्वलं

जयतु भारत-राष्ट्रिय-संहति: ।।(१४)

*

विविध-मौलिक-सुप्रतिभा-रतं

लसतु भारतमात्मविभा-रतम् ।

जयतु भारतमात्म-सुनिर्भरं

जगति सुप्रथितं भुवनं परम् ।।(१५)

==== =

Published in काव्यामृतवर्षिणी (षाण्मासिक-पत्रिका)Issue-1, January-June 2020, page-16.

Amaravaani-Kavi-Parishad, Badaut, Bagpat, Uttar Pradesh.

= = = = 

(This Poem is Included in Svasti-Kavitanjalih Kavya) 

Link :  

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher :

https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* * 

Contributions of Dr.Harekrishna Meher to Sanskrit Literature :

https://hkmeher.blogspot.com/2013/04/drharekrishna-mehers-contributions-to.html

*

Biodata: Dr. Harekrishna Meher : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

= = =

Friday, July 22, 2022

Svasti-Kavitanjalih (Sanskrit Gitikavya): Dr. Harekrishna Meher

 स्वस्तिकविताञ्जलि: * 

Svasti-Kavitanjalih (Original Sanskrit Gitikavya) 

Author : Dr. Harekrishna Meher 

= = = = = =  

Link : https://hkmeher.blogspot.com/2022/07/svasti-kavitanjalih-sanskrit-gitikavya.html

* स्वस्ति-कविताञ्जलि: (Gitikavya) 

= = = 

Some Included Poems  

= = = = = = 

Links (Please click below) : 

Visva-Visrutam Bharatam 

Svasti-Vaachana-Gitika 

Svaasthya-Bhaavanam 

Srikrishna-Gitika 

Saansaarikam 

Jayatu Bharata-Sainika-Vahini 

Bhaaratam Atmanirbharam 

(https://hkmeher.blogspot.com/2022/08/bhaaratamaatmanirbharam-sanskrit-poem.html)

DurgaDevi-Dashakam :

(जय महेश्वरी  विश्व-तारिणी):
http://hkmeher.blogspot.com/2023/10/durgadevi-dashakam-devotional-song.html?m=1 

Sri-Jagadamba-Gitika : 

(https://hkmeher.blogspot.com/2022/10/sri-jagadamba-gitika-drharekrishna-meher.html)

* Sri-Mahalakshmi-Stavanam :

(https://hkmeher.blogspot.com/2023/01/sri-mahalakshmi-stavanam-sanskrit-song.html)

 = = = = 


Related Links :  

Biodata: English : 

http://hkmeher.blogspot.com/2012/06/brief-biodata-english-dr-harekrishna.html

*

Biodata Hindi (New) : 

http://hkmeher.blogspot.com/2021/05/biodata-hindi-dr-harekrishna-meher.html

*

Biodata ODIA (New) :  

https://hkmeher.blogspot.com/2021/05/biodata-odia-dr-harekrishna-meher.html

*

Contributions of Harekrishna Meher to Sanskrit Literature:
http://tapasvini-kavya.blogspot.com/2013/04/contributions-of-drharekrishna-meher-to.html

Chalachitra-Gita-Sanskritayanam :

http://hkmeher.blogspot.com/2017/05/chalachitra-gita-sanskritayanam.html

= = = = =