Sunday, November 30, 2008

Sanskrit Song ‘Samaya-Gītikā’ (समय-गीतिका): Dr.Harekrishna Meher

Samaya-Gītikā (Song for Time) 
Lyrics and Tuning By : Dr. Harekrishna Meher 
(Original Sanskrit Song from ‘Mātrigītikāñjalih’ Kāvya)   
 = = = = = = = = = = = = 

समय-गीतिका  
रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेर: 
= = = = = = = = = = = = = 
समय ! नमस्ते, समय ! नमस्ते,
आत्म-वशे ते
सकलं शेते
विपुलं विश्वं नमयसि हस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (ध्रुवम्)
*
विहित-वहित्रे
वीचि-विचित्रे
दुस्तर-भव-जलनिधौ निकामम् ।
भवतो लीला
विलोल-शीला
प्रबलं चलति नियतमविरामम् ॥
अप्रतिबन्धो जगद्-भ्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (१)
*
तव रमणीया
गति-रमणी या
विहरति सरल-तरल-सुविकारा ।
लास्य-विलासा
हास्य-सुरासा
वरण-हरण-कारण-सुख-कारा ॥
विषमः सुषमः सुविभ्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (२)
*
ऋद्धं निःस्वं
निखिल-खनिः स्वं
नितरां वितरसि किमपि रसालम् ।
क्वचिदपि दीपं
तमः प्रतीपं
रूपं सौम्य-कराल-विशालम् ॥
द्वन्द्वमयोऽयं किल नियमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (३)
*
भुवि भवदीया
वहति नदी या
प्रखराऽधीरा क्षणमय-धारा ।
विरहं विधुरं
मिलनं मधुरं
तनुते वासर-रजनी-पारा ॥
न कोऽपि रोद्धुं रयं क्षमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (४)
*
क्वचिदुत्कर्षं
क्वचिदपकर्षं
चित्रं रचयति भवतश्‍चक्रम् ।
अबलं सबलं
शुष्कं सजलं
स्वैरं कुरुते सरलं वक्रम् ॥
अलङ्‌घनीयो नय-क्रमस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (५)
*
भूत-भविष्यत्
साम्प्रतिकं यत्
प्रसृतं तव हि वितान-समस्तम् ।
स्मृति-पथमयते
जनः समय ! ते
सुचिरं चराचरं गतमस्तम् ॥
अगम्य-महिमा गगन-समस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (६)
*
विश्‍व-नियन्ता
त्वमिह निहन्ता
बहुविध-कर्माकर्म-विधाता ।
त्वयि चिर-दास्यं
नूनमुपास्यं
मौनी त्वं निर्मम-निर्माता ॥
प्रसरतु सुतरां शुभ-धर्मस्ते ।
समय ! नमस्ते, समय ! नमस्ते ॥ (७) 
= = = = = = = = 
(इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)    
 *

English Translation By the Author:
Samaya-Gītikā :   
(Song for Time) 
By : Dr. Harekrishna Meher
= = = = = =  
[Time, the all-devouring factor of the universe  
is personified and addressed in this song.  
He is always active with his beloved Motion-maiden.  
Greatness of this omnipotent Time is delineated here.]  
= = = = = 

O Time ! Salutations to thee.
All the beings sleep silently under thy control.
With your hands you verily
bend down the vast universe. (0)
*
In the inaccessible ocean of the world
which is marvellous with waves
and wherein bark is maintained,
your activity with swift conduct
continues incessantly and regularly.
Thy rotation in the world
is unhindered indeed. (1)
*
Beautiful is thy betterhalf ‘Motion’ (Gati)
 who has transformations nicely simple and swift.
She displays the dalliance of dance
and shows festivities of laughter.
She forms happy prison by garlanding
and swaying away the creatures.
Very complex and comely are thy gestures. (2)
*
Repository of all, you bestow on everybody
some unspeakable and ineffable feelings
whether prosperous or penniless.
Somewhere thy form is luminous light,
somewhere its reverse, the murk,
so tranquil and terrible.
Thy principle is really
characterized with duality. (3)
*
In the world, here flows thy river
unstable and speedy,
 bearing the stream filled with moments.
Having both the shores of day and night,
it spreads sweet union
as well as helpless separation.
None can obstruct thy flow. (4)
*
The wheel of thine wonderfully generates
somewhere prosperity and
somewhere degradation.
It can easily transform
a powerless into a powerful one,
 a dry into a watery
and a straight into a curve.
Impregnable is the series of thy canon. (5)
*
All that is past, future and present
is thy canopy of expansion.
O Time ! All the beings immovable and movable
doomed in thy action remain for ever
an object to the path of reminiscence only.
Thy greatness is incalculable like sky.  (6)
*
Thou art the controller of universe
and the destroyer of all in this mortal land,
also the enumerator of different kinds
of good deeds and misdeeds.
Verily everyone has to render
ever-servitude in thyself.
Reticent, thou art the maker
 having affinity for none.
 May thy auspicious grace spread enormously.
Salutations to thee.  O Time !  (7)
= = = = = =
(Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih')
= = = = = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = = 

No comments: