Saturday, February 22, 2020

Maine Tere Liye Hi Saat Rang Ke Sapne Chune: Sanskrit Version (Lyrics: नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम्): Dr. Harekrishna Meher

Original Hindi Film Song :
मैंने तेरे लिये ही सात रंग के सपने चुने * 
Maine Tere Liye Hi Saat Rang Ke Sapne Chune’ * Film ‘Anand’ (1971)
*
Sanskrit Translation by :  Dr. Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics :
नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् *     
‘Naikam Tubhyam Hi Svapnam Saptavarnilam Chitavaan Aham’ * 
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program Telecast
on 22 February 2020, Saturday at 7 pm.
= = = = = = = = 

मूलहिन्दीगीतम् : मैंने तेरे लिये ही सात रंग के सपने चुने *  
(चलचित्रम् : आनन्द)
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = =
नैकम्,
नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम् । 
नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम् । 
किञ्चिद् हसितं, किञ्चिद् व्यथितं,
स्मृतयोऽपाहरन् हि रसालास्ते नेत्रच्छायाचयम्  ॥  
ओ, नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम्  ॥ (०)  
*
स्वल्पं वृत्तम्,
स्वल्प-स्वल्प-वृत्तानां विशाला स्मृतिः ।   
नो विस्मृता, वेला, प्रयातैका स्वल्पाकृतिः । 
स्वल्पं वृत्तम्,
स्वल्प-स्वल्प-वृत्तानां विशाला स्मृतिः ।   
नो विस्मृता, वेला, प्रयातैका स्वल्पाकृतिः ।  
जनी-जनीतो मार्गैश्च नेत्रं,
त्वदर्थमेतैः समास्तृतम् ॥
ओ, नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम् ॥ (१) 
*
रुष्ट-क्षपा:,
रुष्ट-क्षपा: कदाऽकुर्वि प्रीता अहम् ।
तुभ्यं कदा, उषां, सुमधुरां समाकारयम् । 
रुष्ट-क्षपा:,
रुष्ट-क्षपा: कदाऽकुर्वि प्रीता अहम् ।
तुभ्यं कदा, उषां, सुमधुरां समाकारयम् । 
त्वया विनापि, नूनं त्वदर्थं,
पीड़ा: प्रदीपान् प्राज्वालयन् ॥    
ओ, नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम् ॥ (२) 
*
हृदव्याजम्,
हृदव्याजं वारंवारं विनोदितम् । 
एकान्ते वै, ध्यातं, भावनाजातं ते सज्जितम् ।
हृदव्याजम्,
हृदव्याजं वारंवारं विनोदितम् ।
एकान्ते वै, ध्यातं, भावनाजातं ते सज्जितम् । 
कदा-कदाचित्  समाह्वयन्तः    
स्वप्ना अकुर्वन् मां जाग्रतम् ॥
ओ, नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम् । 
किञ्चिद् हसितं, किञ्चिद् व्यथितं,
स्मृतयोऽपाहरन् हि  रसालास्ते नेत्रच्छायाचयम्  ॥  
ओ, नैकं तुभ्यं हि स्वप्नं सप्तवर्णिलं चितवानहम् ।
स्वप्नं, स्वराङ्कं स्वप्नम्  ॥ (३)  
= = = = = = = =
Twitter Link :
= = = = = = = =
हिन्दीगीत : मैंने तेरे लिये ही सात रंग के सपने चुने *  
चलचित्र : आनन्द (१९७१) * गीतकार : गुलज़ार  *
सङ्गीतकार : सलिल चौधरी  *  गायक : मुकेश *
= = = = = = = = =
मैंने,
मैंने तेरे लिये ही सात रंग के सपने चुने,
सपने सुरीले सपने ।
मैंने तेरे लिये ही सात रंग के सपने चुने,
सपने सुरीले सपने ।
कुछ हँसते, कुछ गम के,
तेरी आँखों के साये चुराये रसीली यादों ने ॥
हो, मैंने तेरे लिये ही सात रंग के सपने चुने,
सपने सुरीले सपने  ॥ (०)
*
छोटी बातें,
छोटी-छोटी बातों की हैं यादें बड़ी ।
भूले नहीं, बीती, हुई एक छोटी घड़ी ।
छोटी बातें,
छोटी-छोटी बातों की हैं यादें बड़ी । 
भूले नहीं, बीती, हुई एक छोटी घड़ी ।
जनम-जनम से, आँखें बिछायीं,
तेरे लिये इन राहों ने ॥
हो, मैंने तेरे लिये ही सात रंग के सपने चुने,
सपने सुरीले सपने  ॥ (२)
*
रूठी रातें,
रूठी हुई रातों को मनाया कभी ।
तेरे लिये, मीठी, सुबह को बुलाया कभी ।
रूठी रातें,
रूठी हुई रातों को मनाया कभी ।
तेरे लिये, मीठी, सुबह को बुलाया कभी ।
तेरे बिना भी, तेरे लिये ही,
दीये जलाये आहों ने ॥ 
हो, मैंने तेरे लिये ही सात रंग के सपने चुने,
सपने सुरीले सपने  ॥ (१) 
*
भोले-भाले, भोले-भाले दिल को बहलाते रहे,
तनहाई में, तेरे, खयालों को सजाते रहे ।
भोले-भाले, भोले-भाले दिल को बहलाते रहे,
तनहाई में, तेरे, खयालों को सजाते रहे ।
कभी-कभी तो आवाज़ देकर,
मुझको जगाया ख्वाबों ने ॥
हो, मैंने तेरे लिये ही सात रंग के सपने चुने,
सपने सुरीले सपने  ॥ (३)
= = = = = = = = 

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * *
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

No comments: