Original Hindi Song:
* मेरा जीवन कोरा कागज़
कोरा ही रह गया *
चलचित्र : कोरा कागज़ (१९७४)
Sanskrit Version Lyrics by
Dr. Harekrishna Meher
(As per Original Hindi Tune)
====
मूलस्वरानुकूल-संस्कृत-गीतानुवादक:
डा. हरेकृष्ण-मेहेर:
====
स्वीयं जीवनं रिक्तं कर्गजं
रिक्तं वै मम स्थितम् ।
यद् वा लिखितं नेत्र-नीरै:
साकं वहद् गतम् ।। (०)
*
मरुत-वेग: आयादेक:
छिन्नं वृन्तात् सुमम् ।
नैव मरुतो नोपवनस्य
दोषो हि कस्याप्ययम् ।
सौरभं लुप्तं समीरे
किञ्चिन् नावशिष्टम् ।
स्वीयं जीवनं ...
स्वीयं जीवनं रिक्तं कर्गजं
रिक्तं वै मम स्थितम् ।। (१)
*
डीन-विहङ्गो धृतसङ्केत:,
किञ्चिद् मे नैव स्थानम् ।
नास्ति सरणी नास्ति वार्त्ता
कुत्र वै मम गन्तव्यम् ।
स्वप्नो भूत्वा सहगामिन्या:
सङ्गस्स्थितो नूनम् ।।
स्वीयं जीवनं ...
स्वीयं जीवनं रिक्तं कर्गजं
रिक्तं वै मम स्थितम् ।। (२)
*****
(One Separate Verse) :
दु:खाभ्यन्तरे सुखस्य ज्योति:
दु:खं हि सुखज्ञानम् ।
विषह्य कष्टं लभते जन्मं
भुवि जन: प्रत्येकम् ।
स हि सुखी वै यो हि प्रमुदा
सहते व्यथां स्वयम् ।
सुख-समुद्रो भूत्वा जीवनं
तस्य स्थितं निजम् ।।
सुख-समुद्रो भूत्वा जीवनं
तस्य स्थितं निजम् ।। (३)
*****
(Translated for popularisation with service to Sanskrit and the nation.)
Translated on 15-7-2023.
===
Related Link:
Chalachitra-Gita-Sanskritaayanam : चलचित्र-गीत-संस्कृतायनम् :
(Anthology of Sanskrit Versions of Film Songs) Link : http://hkmeher.blogspot.com/2017/05/chalachitra-gita-sanskritayanam.html
*
BlogPost :
Sanskrit Version Lyrics of Hindi Song "Mera Jeevan Kora Kagaz Kora Hi Rah Gayaa" :
https://hkmeher.blogspot.com/2026/01/mera-jeevan-kora-kagaz-sanskrit-version.html
*****

No comments:
Post a Comment