Wednesday, March 9, 2016

निर्यातिता (Niryaatitaa- Sanskrit Poem)/Harekrishna Meher

निर्यातिता (संस्कृत-कविता)
डॉहरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = =
सर्वनाशं यान्ति शान्ति-सौख्यादि-गुणाः,
आत्मीय-स्वजना एव यदा
भवन्ति स्वकीय-गृह-निपात-निपुणाः
नालक्ष्यते मानवेतरेषु प्राणिष्वपि कदा
कुत्रापीत्थं द्वेषोऽथवा गूढ़ाविश्वासः,
नावलोक्यते वा स्वीय-संसार-ग्रासः

विलीनतां गताः सम्प्रति शालीनताः,
यत्र नार्यस्तु रुज्यन्ते  दूयन्ते तत्र देवताः
इति नव्या पङ्क्तिरेव समुच्चैः समीचीना
पूज्यन्ते-रमन्ते-शब्दाभ्यां विहीना    
शक्यते पुनर्वक्तुमित्थम्
तथ्यमेवमवितथम्,
यत्र निर्यातिता नार्यो  मोदन्ते तत्र दानवाः,
यत्र ह्येताश्च दह्यन्ते  नन्दन्ति राक्षसा नवाः

धन्योऽयं संयम-शून्यः समाजः,
धन्यमिदं सभ्यं जनपदम्,
स्वकुल-ध्वंसि-कार्येषु ते सुखभाजः
भवन्ति ता वा प्रशंसास्पदम्

यौतुकादि-विरोधिना नियम-विधानेन
नारी-जागरणादि-बहुव्यवस्था-निधानेन 
साफल्यं यास्यति वास्तविकम् 
उद्देश्यं कल्याणकारकं सामाजिकम्,  
स्वतो जायते चेत्
सचेतनता जागरूकता,
हार्दिकं नाद्रियते चेत्
स्वदेश-समुन्नतौ मानविकता ?

* * *  

No comments: